________________
॥चंद्रराजचरित्रम् ॥ ॥४८॥
क्तेन ? एवं तयोर्विवदमानयोहिंसकनामा सिंहलराजमन्त्री तत्र समागतः, सच महाकपटकलाकुशलः कुटिलनरनायकः कदाग्रह-माद्वितीयो| कुग्रहग्रस्तमानसोदुर्मतिशिरोमणिरेव न, किन्तु-असत्यवचनश्चैष वदत्येव विशेषतः । परानर्थविधौ दक्षोविपचः सत्यताविधौ
लासप्रथमः ॥१॥ किश्चैष यत्र वारिणः सद्भावं कथयति तत्र पङ्कस्याऽप्यसंभवः। आसूर्योदयमस्तपर्यन्तमसत्यरतोऽसौ तदसत्यवादमेव सदाचार
सर्गः॥ मनुते । ताइक्स्वमावोऽपि स तत्र समागत्य चन्द्रराज नवोचितस्थाने चोपविष्टोनिजकलांप्रसारयितुं प्रारभत, प्रमुदितवदन
चन्द्रराज! भवतामागमनेनार्यवासरोऽस्माकमहोन्नतिजनयति, इदानीमप्रतिहतशासनस्यास्मनरेशस्याभ्यर्थनां कुतोऽवधीरयसि ? | विद्वन् ! विमूढवर्मानुयायी मा भव, अतिसर्वत्र वर्जयेदितिनीतिवाक्यमनुस्मरन् निजकदाग्रहं विमुश्न, इत्थमसत्यवादिनस्तव कुलादिगोपनेन महाक्षतिर्भविष्यति, किमिमान्सर्वान्मातमुखाञ्जानासि ? यदेवं मुधा वादेनाऽस्मान् वश्चयसि, सत्यवादिनोवयं न वितथवादं वक्तुंजानीमः, अतोवितथवादंत्यक्त्वा निजस्वरूपं सम्यक् प्रकाशय, अस्मत्प्रार्थनाश्च स्वीकुरु, इदानीमस्माकं सन्निधौ समागतोऽसि, अस्मदनुशासनविना कथमन्यत्र गमिष्यसि ? अस्मन्मनोरथंपूरयित्वा सुखेन प्रयाहि, अस्मत्स्वामीचाधुना त्वदायत्तोऽस्ति, हे नृपते ? अस्मद्वाञ्छापूरकस्त्वमेवाऽसि, त्वयि दृष्टेऽस्माकं सर्वसिद्धयः सञ्जाता इति मन्यामहे, अज्ञानतिमिरोपहता वयमित्थंमह इति भवता न मन्तव्यम् । देवीवचनेन खां चन्द्रराजंविधः, तस्मादधिकाग्रहेण सृतम् । यतोविभावरी गतप्राया दृश्यते, कार्याणितु विपुलानि साधितव्यानि, नभोगतं मृगशीर्षमण्डलमपि निशाशेपंद्योतयलमायातम् । वयमपि परुपाक्षरैस्त्वामुपदेष्टुमप्रभवः, यतोऽस्मदीयाकार्यनिष्पतिस्त्वय्यवतिष्ठते, तस्मादधिकाकर्षणेन दृढमपि यतीतिविदिततत्त्वेनत्वया स्वीकृतंपरिपालनीयमित्यसदाग्रहमुक्त्वा निजस्वरूप प्रकाशय, येनास्मदीयंसङ्कल्पवयंनिवेदयामः । विज्ञाततद- ॥४८॥
For PvAnd Persone
ly