SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " 心の हिंसामयानियुडानि, पापमूलानि वेदय; तानित्यत्वादद्यावन्तो, दयां कुरुत देहिनाम् ॥ ११८ ॥ पक्षिषु च कपोताद्याः पशुषुहिमृगादयः जैनामनुष्यसंवेषु, ज्ञेयादयालवो भुवि ॥ ११९ ॥ जैनधार्मिकशास्त्रेषु, - दयाधर्भस्यपालनम् संवणितमहिंसायाः साम्राज्यं विश्वशान्तिदम् ॥ १२० ॥ प्रख्यातः सर्वखण्डेषु, जैनधर्मोदयामयः तीर्थंकरैश्च सर्वज्ञे, दर्शितोऽनादिकालतः ॥ १२१ ॥ आस्तिकानांदयाधर्मी, नास्तिकानां च हिंसनम् दयाऽस्तिप्रभुभक्तानां नास्तिकाः सन्तिहिंसकाः ॥ १२२ ॥ दयावतांसुयोग्याऽस्ति, प्रार्थनापरमाऽऽत्मनः जनादिघातकानांतु, दयाभावान्न सा मता ॥ १२३ ॥ दयैव विश्वलोकानां कर्तव्यमस्ति निश्चितम् दयैव सर्वधर्माणां सारोऽस्तीति विनिश्चितम् ॥ १२४ ॥ Acharya Shri Kailassagarsuri Gyanmandir " यांविना तु मा जीव ! दयावन्तो हि जीविनः जीवन्तस्तेमृताज्ञेया, जनादेहिसकाजनाः ॥ १२५॥ अधर्म्याsन्यायतोजीवान्, माजहिभव्यचेतन !! धर्म्यन्यायेनजीवत्व, मानविकादिसाधनैः ॥ १२६॥ अहिंसादिगुणैर्जीव !! स्वाऽधिकारेणचेतन ! जीवानां जीवनाद्यर्थ, परस्परमुपग्रहः ॥ १२७ ॥ निर्दयैर्हिभयत्रस्ता, वर्तन्तेविश्वदेहिनः सदयैर्निर्भयाजीवा, जीवन्ति त्वं दयांकुरु ॥१२८॥ दयाsस्तिब्रह्मणोरूपं, हिंसा दुःखस्यरूपकम् प्रभोरूपंदयांज्ञात्वा, दयामाचर चेतन ॥ १२९॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy