SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णसाम्यदशापूर्व दयायाः सत्यहेतुता; ज्ञात्वापरोपकारार्थ, योग्यां दयां समाचर ॥१०६॥ वीतरागाजिनावुद्धा; सर्वज्ञाः परमेश्वराः कृतकृत्याअपिव्यक्त, दयाकार्यप्रवर्तका; ॥१०॥ पानिक्षीयतेपुण्यं, पापात्पापंविवर्धते पुण्येन क्षीयते पाप, पुण्यात्पुण्यविवर्धते ॥१०८॥ पुण्याद् धर्मस्य सम्प्राप्ति, धर्मान्मोक्ष प्रजायते मोक्षेऽनन्तसुखं नित्यं, तस्मा द्दयां समाचर ॥१०॥ निर्धनाश्वदयावन्तो, हिंसकचक्रवर्तितः कोटिगुणामहाश्रेष्ठा, जीवन्त ईश्वराः शुभाः ॥११०॥ यथाममप्रियाः प्राणा, स्तथैवंसर्वदेहिनाम् ज्ञात्वेतिसर्वजोवानां, प्राणान्क्षविवेकतः ॥१११॥ मृत्युःप्रियो न कस्यापि, कीटादेश्वप्रवेदय स्वस्याऽस्तिजीवनंप्रेय, स्तथाऽस्तिसर्वदेहिनाम् ॥११२॥ सौराष्ट्रगुर्जरेकच्छे,-मरुधरे च मालवे; दयामयंसुसाम्राज्यं, जैनादिभिःप्रवर्तते ॥११३॥ पशुपक्षिमनुष्याणां, धर्मशालादिकंभृशम् कपोतपालिकाबढ्यो, ग्रामेचनगरेपुरे कुमारपालभूपेन, दयाधर्मः प्रवर्धितः वस्तुपालादिभिः श्रेष्ठः दया भृशंप्रचारिता ॥११॥ सर्वधर्मेषुसत्योऽस्ति, जैनधर्मोदयामयः सर्वजातिदयावृड्यै, जैनसंघो विवर्धताम् ॥११६॥ सद्दयैवस्वधर्मोऽस्ति. परधर्मोऽस्तिहिंसनम् दयालवःप्रजीवन्तु, विश्वयाप्रचारिणः ॥११७॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy