SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૨૦ वहाऽऽत्मनि श्रेणिक चाऽऽत्मधर्म, परिष्कुरुष्वाऽखिलराज्यनीतीः।। दुःखं प्रजानां च निवारय त्वं, प्रजोन्नतिर्यत्र ततो हि धर्मः ॥ ९० ॥ सर्वप्रजाः स्वाऽऽत्मसमा प्रविद्धि, न्यायेन राज्यं गुणवन्कुरुष्व । दुष्टारिपून्दण्डय भूप राज्ये, दूरीकुरु त्वं दुरुपद्रवाँश्च ॥ ९१ ॥ सर्वप्रजानां च कुरुष्व रक्षा, सेवाख्यधर्म वह भूप रागैः। ज्ञानप्रचारं च कुरु प्रजासु, कुरुष्व दुष्टव्यसनाभिघातम् ॥ ९२ ॥ वश्यान्सदाशत्रुजनान्कुरु त्वं, सत्यांप्रियां ब्रूहि नरेन्द्रवाणीम् । मा धत्स्व राज्यादिकृतां महत्तां, स्वप्नेऽपि नो भूप कुरुष्व गर्वम् ॥ ९३ ॥ त्वं सर्ववर्णान्स्वसमान वेहि, नवाऽपमानं कुरु सन्मुनीनाम् । नीत्या रहस्यं सकलं विदित्वा, प्रचारय त्वं च मदुक्तनीतिम् ॥ ९४ ॥ स्वप्नेऽपि न त्वं कुरु पक्षपातं, लोभादिकं वारय संभवन्तम् । स्मृत्वा च मां गच्छ नरेन्द्र मयां, गुणज्ञ जीवेषु वहानुरागम् ॥९५ ॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy