SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૧૦ सत्याभिलाषस्य वधं न कुर्यास्कुर्यानवा कार्मिकदास्यवार्ताम् । प्राणांस्त्यजेत्सत्यकृते निजस्य, कृत्वा मदीयं वचनं प्रमाणम् ॥ ८४ ॥ स्वातंत्र्यतः कर्मगुणौ विधातुं, धरेत्कदाचिन च नाम लज्जाम् । राज्यादि सर्वव्यवहारकार्य, सेवस्व हे भूप निजाधिकारात् ॥ ८५ ॥ निजाधिकारेण कुरुष्व राज्यं, न्यायेन साम्राज्य मुदेतियस्मात् । निजाऽधिकारं न च विस्मर त्वं, जहीहि नो कर्म निजाऽधिकारि ॥ ८६ ।। निजाऽधिकारे व्यवहारकार्ये, कृते मनः शुद्धिरवश्यमस्ति । प्रवृत्तिधर्म च निवृत्तिधर्म, ज्ञात्वा स्वकर्माणि कुरु क्रमेण ॥ ८७ ॥ प्रवृत्तिधर्माचरणेऽस्ति धर्मोंगृहस्थितानां व्यवहारतोऽस्ति । भ्रष्टो न तस्माद्भव तद्विदित्वा, उदेति तस्मात्खलु धर्ममृष्टिः ॥ ८८ ॥ धृत्वोपयोग हृदि बाह्यकर्म, कुरुष्व भूप व्यवहारनीत्या । धर्माश्चरक्ष्या व्यवहारनीत्या, सर्वस्य विश्वस्य च पालनं स्यात् ।। ८९ ॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy