SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૦૭ भवन्ति कर्मप्रकृतेर्वशा ये, ब्रह्मादयस्तेऽपि पराश्रयाः स्युः । स्वं भव्यमात्मानमतो लभस्व धर्मस्य सत्कर्म कुरुष्व तस्मात् ॥ १२ ॥ मोहेन नूनं परतन्त्रता स्थाचतुर्गतिष्वाशु जना व्रजन्ति । Acharya Shri Kailassagarsuri Gyanmandir इन्द्रादयस्ते परवन्त एव, न मानवाः कर्मवशाः स्वतन्त्राः ॥ १३ ॥ न ज्ञायते मोहत इष्टसत्यंदुःखी भवेन्मोहवशो मनुष्यः । पश्यन्ति नो मूढज़नाश्च देवं, न चित्तमोहं परिवर्जयन्ति ॥ १४ ॥ तस्मादये श्रेणिकराज लब्ध्वा, ज्ञानं परं मानय चाssत्मधर्मम् । भ्रान्तिर्विन इयेत्परमाऽऽत्मबोधाद्, वर्तेत सौख्यं निरुपाधिशान्तिः ॥ १६ ॥ जटेषु नो रक्ष ममत्वलेशं, दिवानिशं ब्रूहि मुखेन सत्यम् । कदापि न स्या जडमोहमुग्धस्तस्माच्च तेऽसौ भविताऽऽत्ममुक्तिः ॥ १३ ॥ विनश्वराः पुद्गलपर्यवास्ते, स्वीया भविष्यन्ति न ते कदाचित् । दूरं ममत्वं कुरु पुद्गलानां, निवारय त्वं जडभोगबुद्धिम् ॥ १७ ॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy