SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૦૬ विश्वास आत्मन्युदितोऽस्ति यस्य, स जैनभक्तो मम निश्चयेन । अस्त्याऽऽत्मनि सत्यसुखं विशालं, सर्व हि दुःखं जडमोहतोऽस्ति ॥ ६ ॥ स्वर्गों मनो यदशमाऽऽत्मनोऽस्ति, मुक्तिर्भवेदाऽऽत्मवशं मनश्चेत् । मृते मनस्यस्ति समयमुक्तिमनोजयत्वेन भवेद्विमुक्तिः ॥ ७ ॥ यावद्भवेच्चञ्चलता स्वचित्ते, . संसारमध्ये भ्रमणं च तावत् । रागावधीनं च यतोऽस्ति चित्तं, स्वप्नेऽपि नो तत्र सुखोद्भवास्यात् ॥८॥ समग्रविश्वस्य भवेधीश, स्तथाऽपि शान्ति लभते न किंचित् । मनुष्य आशानुचरोऽस्तियाव- : त्सुखी न तावत्स विनिश्चयेन ॥ ९ ॥ जिगाय चित्तं स जिगाय विश्वं, दुःखंतु चेतोजयमन्तरा स्यात् । मनोवशः कोऽपि भवेन्मनुष्योजगत्सु शान्ति लभते न कांचित् ॥१०॥ मोहस्य यावदशमस्ति चित्त, शकादयास्युः सुखिनो न तावत् । तमोरजासत्वगुणाश्रयास्यात्तावजिनः स्यानच कोऽपि जीवः ॥११॥ For Private And Personal Use Only
SR No.008533
Book TitleAtmashuddhipayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherBuddhisagar
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari, Soul, & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy