SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४७.) स्थितानां विवक्षिते परद्रव्यादिके सर्वदेवाभावाविच्छिन्नानां अन्यधर्माणां व्यावृत्तिरूपो भावः नास्तिस्वभावः यथा जीवे स्वीयाः ज्ञानदर्शनादयो भावाः अस्तित्वे परद्रव्यस्थिताः अचेतनादयो भावा नास्तित्वे सा च नास्तिता द्रव्ये अस्तित्वेन वर्तते घटे घटधर्माणां अस्तित्वं पटादिसर्वपरद्रव्याणां नास्तित्वं एवं सर्वत्र तथाहि स्वपर्यायैः परपर्यायः उभयपयायः सद्भावेनासद्भावेनोभयेन वार्पितो विशेषतः कुंभः अकुंभः कुंभाकुंभौ वा अवक्तव्योभयरूपादिभेदो भवति सप्तभंगी प्रतिपाद्यते इत्यर्थः ओष्टग्रीवाकपोलकुक्षिबुनादिभिः स्वपर्यायः सद्भावेनार्पितः विशेषतः कुंभः कुंभो भण्यते सन् घटः इति प्रथमभंगो भवति एवं जीवः स्वपर्यायः ज्ञानादिभिः अर्पितः सन् जीवः तथा पटादिगतैः त्वक्त्राणादिभिः परपर्यायैरसद्भावेनापितः अविशेषितः अकुंभो भवति सर्वस्यापि घटस्य परपर्यायैरसत्वविवक्षायामसन् घटः एवं जीवोपि मूर्तत्वादिपर्यायः असत्जीवः इति द्वितीयो भंगः - હવે દ્વિતીય નાસ્તિસ્વભાવનું સ્વરૂપ લખે છે. અન્ય જે દ્રવ્યાદિક દ્રવ્યગુણ પર્યાય, તેના પિતાના જે દ્રવ્ય, ક્ષેત્ર, કાલ, ભાવ છે, તે તેજ દ્રવ્યમાં સદા અવર્ણપણે પરિણમે છે. વિવક્ષિત દ્રવ્યાદિકથી પર જે બીજા દ્વિવ્યાદિ For Private And Personal Use Only
SR No.008525
Book TitleAtma Prakasha 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherVirchandbhai Krushnaji Mansa
Publication Year
Total Pages570
LanguageGujarati
ClassificationBook_Gujarati & Soul
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy