SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Achana changanya श्री प्रथमः प्रस्तावः। अजितसेन शीलवतीचरितम् । ॥१७॥ सत्त्वरगामिनि ? व्याकुलमानसा किं जाताऽसि ? मदनज्वरेण संभूतमिमंरोमाञ्चकञ्चुकं समाच्छादय, दुराचारे ? किमर्थ संभ्रान्तचेतसा व्याकुला दृश्यसे ? विकारभावे ? कामचेष्टां प्रकटयन्ती मध्यभागं मुधासंपीड्य किं खिद्यसे शून्यहृदये? गृहानिष्क्रमणमपि किं नस्मरसि ? विलोकनोत्सुके ? श्वासगतिमापनिरुध्य किं पश्यसि ? भ्रान्तचित्ते? नेत्रयुगलमुन्मील्य पश्य! अजितसेनकुमारस्त्विदानी व्रजति । इत्थं परस्परं वदन्त्यः सर्वाः पुराङ्गनास्त कुमार प्रशंसन्तिस्म, शीलवत्यपि धन्यतमाऽस्ति, यतो या कमलाधिकसौकुमार्यस्यास्य पाणिग्रहणं करिष्यति, कुमारमाताऽपि भाग्यवतीनां धौरेया विभाव्यते, या चैतादर्श | सूनुं जनयामास । एवं नानाविधानि वाक्यानि प्रवदन्त्यः सर्वा युवतयोलग्नमण्डपं यावदजितसेनमनुव्रजन्त्यस्तमेवविलोकयन्त्योनेत्रसाफल्यं मेनिरे, काश्चन वधुव्यस्तुतेन कुमारेण सहैव परितश्चेलुः । यावन्मण्डपान्तिके वरघोटकः समागतस्तदाश्वश्रूवरं पटान्तरितं विधाय कुलमर्यादया संवी मण्डपान्तः प्रवेशयामास, ततोऽजितसेनो योग्यासनमलश्चकार, तस्यमण्डपस्य मध्य देशे चोरिकामण्डपोरचितस्तस्यचतुष्कोणेषु सौवर्णकलशानामुपर्युपरिश्रेणयोविराजन्तेस्म, तस्य मण्डपस्य सर्वस्मिन्भागे काचनरजतमयकौशेयविनिर्मितोमहोल्लोचो निबद्धोऽस्ति, प्रासादाङ्गणभृमि नावर्णविचित्रिता भूरिशोभां जनयति, प्रवालस्तम्भशोभिते चन्दनकपाटसनद्धे तस्मिन्मण्डपे विविधालङ्कारमण्डिताः कुलवध्वोऽनेका उपविष्टाः, चित्रकर्मकर्मठेश्चित्रकारैविविधवणेश्चित्रिता भित्तयः समन्तात्प्रकाशमानचन्द्रशोभा वितन्वन्ति, मणिमौक्तिकलताभिर्विराजमानैराभूषणैर्विचित्रवणर्महामूल्यैर्वसनैर्भूष्यमाणशरीरावयवाः प्रमदागणा महोत्सवपूर्वकं प्रासादगवाचस्थिता मङ्गलगीतानि प्रगायन्ति, स्वर्गाङ्गणादवतीर्य देवाङ्गना महोत्सवं रचयन्तीव सर्वे मेनिरे। ततो विवाहकर्मकुशलाः पण्डिता लपसमयविज्ञाय कन्यामानेतुं दासीवर्ग ॥१७॥ For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy