SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Acharya-sankalamagraneparmana कथासार अजितसेन शीलवती॥११॥ च समारोह, तावत् स सहसागर्तायांपपात, तथापि शीलवतीदयया तस्मै प्रत्यहं रज्जुप्रयोगेण मृण्मयपात्रे भोजनं ददौ, एवमेकस्मिन् मासे व्यतीतेऽरिमर्दन पोनर्मसचिवं जगाद, अशोकः कथं नाऽऽगतः ? सप्रोवाच, देव ! किमपिकारणं न ज्ञायते, ततोरतिकेलिना कथितम्. स्वामिन् ? मामादिश । यतोऽहंसत्वरमेतत्कार्य साधयित्वाऽऽगच्छामि, प्रभूतं धनं प्रदाय राज्ञा सप्रेषितः सोऽपिनन्दनपुरमाययो, प्रथमसचिववलचद्रव्यं प्रदाय सोऽपितद्वत्खट्टामारुह्य गर्तायां निपतितः, तथैव ललिताङ्ग कामाकुरावपि लचद्रव्यं प्रदाय गर्तासाद्वभूवतुः, अशोकादयः सर्वे तत्र सशोकास्तस्थुः, इतोऽरिमर्दननृपतिरपि सिंहरथं विजित्यस्वनगरं समाययौ, तदानीं कामाकुरादयः शीलवतीं प्रोचुः, येमूढाः स्वपरशक्तिमन्नात्वा कार्य साधयन्तो यत्फलं लभन्ते तत्फलं सुशीले , अस्माभिर्लब्धम् । अनेन तवशीलमाहात्म्यमस्माभिर्विज्ञातम् , दृष्टं च, अस्माकं शिक्षा च मिलिता, अतः सतीमतलिके ? प्रसादं कृत्वा नरकोपमादस्माद् विषमकूपात्सकृदस्मान् बहिनिष्कासय, शीलवती प्रावोचत , यदा मदुक्तं यूयं करिष्यथ तदाऽहं युष्मान् नरकपानिष्कासयिष्यामि, तैरूचे-यत्कर्तव्यं तत्समादिश, ? साजगाद, यदाऽहं कथयामि, | इदं-वस्तु सिद्धं भवतु ! तदा युष्माभिर्वक्तव्यम् , एवं भवतु, तैरप्यदः सर्वमङ्गीकृतम् । ततःशीलवती स्वभारमवोचत् , भूपति | भोजनाय निमन्त्रय ? तेन तथैव विहितम् , भोजनावसरे भूपतिस निजगृहमानिनाय, तं च महतादरेण सच्चकार, शीलवती स्वसबनि भोजनादिकसकलसामग्री गुप्तरीत्या निष्पादयामास, तत्रागतोनृपतिः स्वमनसिव्यचिन्तयत् , मन्त्रिणाहं निमन्त्रितो भोजनस्य समारम्भस्तु कश्चिदपि न दृश्यते, तस्मादिदं किं ज्ञातव्यम् ।, तावच्छीलवती कुसुमादिभिर्गर्ता पूजयित्वा वभाषे-यचाः ? रसवतीसर्वा निष्पद्यताम् , ते प्रोचुः, भवत्वेवम् । ततः सिद्धं भोजनादिकं तत्रसमागतम् ' नृपादि ॥१११॥ For Private And Personale Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy