SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (a) 11 88 11 प्रजासहायका भूत्वा, लभन्ते मामधीश्वराः ॥ सुलभो नूपभावो न, सर्वस्मा र्लभं पदम् ॥ ४० ॥ प्रजोपयोगकर्माणि कर्तुं धर्मोऽस्ति भूपतेः ॥ जैनसंघोन्नतिं कर्तुं, लक्ष्यं स्याज्जैनभूपतेः ॥ ४१ ॥ जैनसंघे नृपो जैनः, शुभं राज्यं प्रवर्तयेत् ॥ एकः संघेषु मुख्यः स्यात्, सिद्धान्तं पातिमामनु ॥ ४२ ॥ गृही त्यागी महासंघः, सत्सूरिस्तस्य नायकः ॥ स्थापयेज्जैनधर्मं च, जैनधर्मप्रवर्तकः ॥ ४३ ॥ जैन साम्राज्यवृद्धिः स्याद्यतन्ते सन्त ईदृशम् ॥ रक्षका जैनसंघस्य, ये संघप्रमुखादयः जानात्युत्सर्गमुत्सर्गे, चापवादेऽपवादनम् ॥ कुरु राज्यं स्वभावेन, द्रव्यक्षेत्र स्वकालतः ॥ ४५ ॥ सह्यं हि निखिलं दुःखं, गर्व नाचर सत्तया ॥ धैर्यं विपत्सु मा मुञ्च ! ! दुःखे वीर्यं प्रकाशय ॥४६॥ स्मर मां च स्त्रयं भूप, ! ! शृणु सर्वं निवेदनम् ॥ स्तुत्वा मां कुरु कर्माणि, धर्मएकः सह व्रजेत् ॥४७॥ कदापि पक्षपातो न कार्यो गच्छत्यसावपि ॥ पक्षपातेन धर्मान्तो, राज्यादिरपि नश्यति ॥ ४८ ॥ सर्वप्रजामतिं धृत्वा कुरु नीतिं सुखप्रदाम् ॥ प्रजासु ज्ञानसंचार: सदा साहाय्यतत्परः ॥ ४६ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy