Book Title: Adhyatma Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
Catalog link: https://jainqq.org/explore/008502/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||AUM ahN|| zrImad buddhisAgarasUrIzvarajI graMthamAlA graMthAMka 93-94-95-96-97 zAstravizAradayoganiSThajainAcAryazrImadbuddhisAgarasUri kRta saMskRta grantho93 adhyAtma gItA 94 AtmasamAdhizataka 95 jIvakaprabodha. 96 AtmasvarUpa, 97 paramAtmadarzana. chapAcI prasiddha karanAra. zrI adhyAtmajJAnaprasArakamaMDala. hA. vakIla mohanalAla himacaMda. mu. pAdarA. For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||AUM mhN|| bhImad duddhisAgaravarIvarajI aMdhamAlA coka 93-94-95-96-97 zAstravizAradayoganiSThajainAcAryazrImadbuddhisAgarasUri kRta saMskRta grantho[93 adhyAtma gItA. 94 AtmasamAdhizataka | | 95 jIvakaprabodha. 96 AtmasvarUpa. ___ 97 paramAtmadarzana. - chapAvI prasiddha karanAra. zrI adhyAtmajJAnaprasArakamaMrala. hA. vakIla mohanalAla himacaMda. mu. pAdarA. prathamAvRtti ___ prati 10.. vi. saMvata 1981 i. sana 1825 kiMmata 1-.-. 52 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org A graMtha malavAnuM ThekANu-, vakIla mohanalAla hImacaMda mu0 pAdarA ( gujarAta.) Acharya Shri Kailassagarsuri Gyanmandir Heart- -dhI AnaMda prI. presamAM zAha gulAbacaMda lallubhAie chApyuM. For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nivedana zrI adhyAtma jJAna prasAka maMDaLa taraphathI saMskRta adhyAtmagItA, Atma samAdhizataka, jIvaprabaMdha, AtmasvarUpa. paramAtmadarzana e pAMca grantha bhegA granthamALAnA 93-94-95-96-97 granyAMka tarIke bahAra paDe che. A prakhya mATe koI grahastha taraphathI sahAya maLI nathI paNa vadhu kiMmata rAkhavAne maMDaLane rIvAja na hovAthI mAtra 1-0-0 ja rAkhI che. AzA che ke sujJa baMdhuo teno lAbha meLavavA cUkaze nahI. grantha viSaya saMbaMdhI vivecana karavA jarUra dhArI nathI kAraNake granthanAM nAme viSayanI spaSTatA karavA mATe puratAM che. saMskRtanA abhyAsIo ane munirAjone bheTa ApavA gya A granya che te tene vadhu pramANamAM lAbha levAze evI AzA che. saM 1981 ) phAguna vadi 5. I. adhyAtmajJAna prasArika maMDaLa hA. vakIla mohanalAla hImacaMda, P) For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanA vi. saM. 1980 nA vaizAkha sudi 10 nA roja mANasAmAM tyAMnA sapanA AgrahathI moTA derAsaramAM paralara vigerenI pratiSThA karIne pethApuranA saMdhanA AgrahathI zeTha. kauA metAnA ujamaNA upara javA mATe vaizAkha sudi 12 nA roja mANasAthI vihAra karyo ane suda 14 nA roja pathApuramAM praveza karyo ane ujamaNuM sAMtisnAtra vigeremAM bhAga lIdhA bAda godhAvI gAmanA saMdhanA atyaMta AgrahathI zarIra narama chatAM paNuM godhAvI tarapha vaizAkha vadi 9 nA roja vihAra karyo vadi 9 nA roja koSamAM praveza karyo ane vadi 10 nA roja vihAra karIne aDAlajamAM praveza karyo. aDAlajanA paTela vigere lokone dayAdharmane upadeza Apyo ane tyAM duSkALane lIdhe mA vigere rIbAtI hatI tethI pazuonA kSaNanA mATe upadeza ApI vyavasthA karAvI. tyAMthI vadi 11 nA roja vihAra karIne AMgaNujamAM praveza karyo. AMgaNujanA saMghe sevA bhaktimAM khAmI rAkhI nahIM. tyAM zeTha cInubhAI mAdhubhAInA baMgalAmAM rahevAnuM thayuM. amadAvAdathI zeThANI gaMgAbena tathA zeTha maNibhAI dalapatabhAI tathA jagAbhAI dalapatabhAI tathA sarasvati bena tathA mutA bena zeThANuM tathA zeTha vIracaMdabhAI kaLabhAI bhagatavigere zrAvake tyAM vAMdavA AvyA hatA. zeTha maNibhAI dalapatabhAInA upara muMbaImAM phojadArI kesa cAlatA hatA. tethI teo ciMtAmAM hatA. temane deva gurUdharmanI bhaktimAM aDaga-zraddhALu rahevAthI saMkaTa TaLI jaze ema jaNAvyu ane vaizAkha vadi 12 nA roja sIlaja gAmamAM praveza karyo. sIlaja gAmamAM upAzrayanI ghaNI jarUra hatI, tethI tyAM upAzraya karavAne upadeza Ape. ane tyAMthI vihAra karIne vaizAkha vadi 13 nA savAramAM gAvAvI gAmamAM praveza karyo. godhAvImAM zrI mahAvIra prabhunA sAmu zrI gautama svAmInuM derAsara amArA upadezathI saghe banAvyuM hatuM ane temAM zrI gautamasvAmInI navI mUrti banAvI hatI ane tenI aMjana zalAkA pratiSThA karavAnI hatI. amoe jeThA sudi 5nA roja aMjana zalAkA karI ane jeTha sudi 7 nA roja savAramAM prAtaH kALamAM zrI gautamasvAmI mahArAjane (gaNadharane) gAdIe besADyA te vakhate sari. maMtra vAsakSepathI pratiSThA karI, vicAra matabheda Adi kAraNethI godhAvInA saMdhamAM kaika matabheda hato te paNa mI gautama svAmI gaNadharane gAdIe besADa For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAthI TaLI gaye. te vakhate pratiSThA mahotsavamAM godhAvInA saMghanI AmaMtraNa patrikAthI cha sAta hajAra jeno bhegA thayA hatA. AcArya ajItasAgarasUri tathA pravartakazrI RddhisAgarajI tathA panyAsazrI mahendrasAgara gaNi vigere sAthe hatA. te vakhate pethApurane saMdha comAsAnI vinaMti karavA mATe godhAvI AvyuM, ane pethApuranA saMdhanI vinaMti mAnya karI, jeTha vadi 3 na reja godhAvIthI vihAra karIne thalatara gAmamAM praveza karyo. zeTha amaratalAla kaivalabhAI ke jemaNe gautamasvAmI mahArAjanI pratiSThA karAvAnuM badhuM kharca upADI lIdhuM hatuM ane gautamasvAmIne gAdIe besADyA hatA. temanI taraphathI thalataramAM navakArazI thaI. tyAMthI vihAra karIne amadAvAdanA jaina saMghanA AgrahathI tathA jhaverI. mohanalAla himacaMdanA suputra maNilAla mohanalAlanA Agrahe temanA sAhibAganA baMgalAmAM mukAma karyo, ane saMghanA AgrahathI tathA AcArya zrI ajItasAgarasUrinA AgrahathI jeTha vadi4 nA roja amadAvAdanA AMbalI poLanA upAzraye praveza karyo ane tyAMnA jaina saMdhane baMdha Ape. pazcAta jeTha vadi 5 me zAhIbAganA baMgale AvavAnuM thayuM. tyArapachI je vadi cha sAbaramatI sTezananA baMgalAmAM AvavAnuM thayuM. sAbaramatInA baMgalAmAMthI vihAra karI kUbA gAmamAM praveza karyo ane tyAM be divasa rahI jenene bodha Avyo. jeTha vadi 9 nA roja IdaDA AvavAnuM thayuM ane vadi 10 nA roja pethApuranI bahAra AvIne metA sakacaMda kALIdAsanI dharmazALAmAM mukAma karyo. muMbaIthI muMbaInA dAktara kUpare amArA zarIranI nabaLI sthitithI AyuSya saMbaMdhI bhaya batAvyo hato. tethI keTalAka bhakata zrAvake dilagIra thayA hatA, paNa amane te tethI dharma kAryo jhaDapathI karavAmAM ghaNo utsAha thayo, ane AyuSya saMbaMdhI eka paLane paNa vizvAsa rAkhyA vinA AtmAnI zuddhatA karavA ghaNe upayoga jAgrata thayo, ane tethI AtmAnA zuddha svarUpanuM dhyAna dharatAM adhyAtma gItA racavAno manoratha thayo ane tethI adhyAtma gItA raca vAnI zarUAta karI ane zrAvaNa sudipane reja racIne pUrNa karI. te pachI AtmA nI samAdhinA upayogathI potAnA AtmahitArthe AtmasamAdhizataka nAmano graMtha racyo, ane zrAvaNa suda sAtame pUrNa karyo. adhyAtma gItAmAM AtmAnA zuddha svarUpanuM varNana karavAmAM AvyuM che, ane temAM pa29 loka che. Atma samAdhi graMthamAM eka zata upara viza laeNka che ane temAM samAdhinuM zubha varNana karavAmAM AvyuM che. samAdhi maraNa kevI rIte thAya tenuM jJAna jaNAvyuM che e be graMthamAM jaina zAstra zailI virUddha kaMI lakhAyuM heya to tene gItArtha puna phe sudhAre karaze. tyArabAda chavakaprabodha, AtmasvarUpa, paramAtmadarzana, granthanuM For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra mu. vinnapura. (gujarAta) sa. 1981 phAgaNu viSe pa www.kobatirth.org ( 7 ) saMskRtamAM bhASAMtara karavAmAM AvyuM. ema e grantha pachI traNa grantha pAchaLa dAkhala karyAM che. azuddhi mATe zuddhipatraka ApyuM che chatAM je kaMi TAIpa vagerenI azuddhi rahI gaI hAya teA paDitA sudhArA eTalu kahI vizmIzuM. } Acharya Shri Kailassagarsuri Gyanmandir le. buddhisAgara. For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMskRta granthAnukramaNikA. naM. 93 adhyAtmagItA. pRSTa 1 thI 53 sudhI zloka. 529 94 AtmasamAdhizataka pR. 55 thI 66 , zloka. 120 95 jIvaka prabaMdha. gha. 1 thI 34 , zloka. 328 96 AtmasvarUpa grantha. pR. 1 thI 41 , zloka. 256 97 paramAtma darzana. pR. 1 thI 46 , zloka. 529 For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svabhAva yaH . U www.WWWWWW 00 MG GOJI Nm cxx Moc occ adhyAtma gItA-AtmasamAdhizatakanuM azuddhi zuddhipatraka. ...---*zloka. azuddha. zuddha. svabhAvaH 54 sukhaM sukha sabhya samyaga 118 tyattvavA tyaktvA jAnati jAnAti dAsA dAsAH 264 sukhAta''mA mukhA''tmA kSeyaM jJeyaM 272 muhyante muhyanti yuddhayanti yuddhayanti karvanti kurvanti nibharyatvaM nirbhayatvaM bhA 326 soyamaH sa yamaH akamasya prakAmasya 368 mA prabhuH 386 saundaryAna saundarya virATa 426 tadaMgaH tadaMgAM 6 6 Wwww GC www 368 prabhu 426 vaidATa ww For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 454 vizvasmin 466 470 485 vizvamasmin jJAtR zyaham sarvAtmAno sargAdi jJAtR zyaham sarvAtmAnaM sargAdi 6 For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI adhyAtmajJAnaprasAraka maMDaLa trphthii| zrImad buddhisAgarasarijIgranthamALAmAM pragaTa thayelA grantho. pRSTha kiMmata. 200 0-8-0 206 215 612 248 -8-: 0 0.00 0 0-8-0 graMthAMka 1 ka. bhajana saMgraha bhAga 1 lo. * 1 adhyAtma vyAkhyAnamALA. * 2 bhajanasaMgraha bhAga 2 jo. * 3 bhajanasaMgraha bhAga 3 jo. * 4 samAdhizatakama. 5 anubhavapazcizI. 6 AtmapradIpa. * 7 bhajanasaMgraha bhAga 4 tho. ra paramAtmadarzana. * 6 paramAtmajyoti. *10 tattvabiMdu. *11 guNAnurAga. ( prA. bIjI) *12-13. bha0 saM0 bhAga 5 mo tathA jJAnadIpikA. *14 tIrthayAtrAnuM vimAna (A. bIjI) *15 adhyAtmabhajana pada saMgraha 16 gurubodha. *17 tattvajJAnadIpikA. 0 0 0-12-0 500 0 230 0 oc 0-1-0 7-6-. 160 64 160 174 0-8-0 124 0-6-0 For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0-3-0 40-1-0 0-12-0 0-14-0 0-14-0 1-0-0 0 2-0-0 0-3-0 0-8-0 18 gahUlIsaMgraha bhA. 1 *16-20 zrAvakadharmasvarUpa bhAga 1-2 (AvRtti trIjI) 40 *21 bhajanapadasaMgraha bhAga 6 Tho. 208 22 vacanAmRta. 23 yogadIpaka. 308 24 ra aitihAsika rAsamALA *25 Anandaghanapada (108) bhAvArthasaMgraha, 808 *26 adhyAtmazAnti (prA. bIjI.) 132 27 kAvyasaMgraha bhAga 7 mo. *28 jainadharmanI prAcIna ane arvAcIna sthini. 66 *26 kumArapALa ( hiMdI) 280 30 thI 4-34 sukhasAgara gurugItA. 300 35 padrvyavicAra. *36 vijApura vRttAMta. 37 sAbaramatIkAvya. 38 pratijJApAlana. *36.40-41 jainagacchamataprabaMdha, saMghapragati, jainagItA. 42. jainadhAtupratimA lekha. saM. bhA. 1 43 mitramaitrI. *44. ziSyopaniSad, 0-4-0 0-4-0 0 0 0 0 x m cccmo 0 0 0 0 m moc 110 0-5 1-0-0 0 0 0 . For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 53. zrImad devacaMdra bhA. 2 94 gahuMlI saMgraha bhA. 2 55 karmaprakRtiTIkAbhASAMtara. 56 gurugIta gahulIsaMgraha. 13. 45 jainopaniSad - 46-47 dhArmika gadyasaMgraha tathA sadupadeza bhA. 1 lo. 48 bhajanasaMgraha bhA0 8 *49 zrImad devacaMdra bhA. 1 50 karmayoga. 51 Atmatatvadarzana. 52 bhAratasahakAra zikSaNa kAvya. 48 6.76 976 1028 1012 112 168 1200 130 800 190 57-58 zrAgamasAra ne adhyAtmagItA. 470 56 devavaMdana stuti stavana saMgraha. 175 60 pUjAsaMgraha bhA.. 1 lo. 416 61 bhajanapada saMgraha bhA. 580 6. 62 bhajanapada saMgraha bhA. 10 200 63 patrasadupadeza bhA. 2 575 18 64 dhAtupratimAlekha saMgraha bhA. 2 65 jainadRSTie IzAvAsyopaniSad bhAvArtha vivecana. 66. pUjAsaMgraha bhA. 1-2 37 snAtrapUjA. (buddhisAgarasUrikRta ) 68 zrImad devacaMdrajI ne temanuM jIvanacaritra Acharya Shri Kailassagarsuri Gyanmandir 360 415. For Private And Personal Use Only 3-0-0 3-0-0 2-0-0. 3-0-0 0-10-0 0-10-0 3-8-0 0-4-0 3-0-0 0-12-0 0-6-0 0-4-0 1-0-0 1-8-0 1-0-0 1-8-0 1-0-0 1-0-0 2-0-0 0-2-0 0-4-0 Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 14 66-72 zuddhopayoga vi0 saMskRta graMtha 4 180 73 - 77 saMgha kartavya vi0 saMskRta graMtha 5 168 78 jAlA lajapatarAya ne jainadharma 100 79 cintAmaNi. 120 80-81 jainadharma bhane strIstidharmano mukAbalo tathA jainasvIstI saMvAda. 220 200 6 6 140 To 82 satyasvarUpa 83 dhyAnavicAra. 84 zrAtmazaktiprakAza. 85 sAMvatsarika mApanA. 86 Atmadarzana (maNicaMdrajIkRta sajjAyo ) nuM vivecana. 150 87 jaina dhArmika zaMkA samAdhAna 86 zrAtmazikSA bhAvanA prakAza. 60 zrAtmaprakAza. 91 adhyAtmagItA. 92 zrAtmasamAdhi zataka. 93 jIvaka prabodha. kanyAvikrayaniSedha tathA bAla lagna niSedha 220 104 55 94 AtmasvarUpa. 95 paramAtmadarzana. 96. gujarAtI zAka vinAzaka, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 0-12-0 0-12-0 0-8-0 01810 1-0-0 0-6 0-8-0 0-4-0 0-3-0 10 0-8-0 0-2-0 - 6 - 0 -7 1-0-0 90 tattvavicAra. Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chapAtA grantho. 1 jaina zve. graMthanAmAvali. 4 u. zrIyazovijayajI nibaMdha. 2 zrI devacaMdrajI nirvANarAsa 5 bhajanasaMgnaha bhAga 11 mo. zrImad (devacaMdra jIvanacaritra) 6 jainasUtramA mUrti pUjA, 3 moTuM vijApura ghRtAMta. pustako maLavAnAM ThekANuM - 1 vakIla mehanalAla hImacaMda. pAdarA (gujarAta) 2 AtmArAma khemacaMda sANaMda (jIle amadAvAda) 3 bhAkharIA mehanalAla nagInadAsa 192-94, bajArageTa keTa--muMbaI. 4 zaTha nagInadAsa rAyacaMda bhAkharIA mahesANA. 5 zeTha caMdulAla gokaLadAsa, vijApura. jaina jJAnamaMdira, 6 bukaselara meghajI hIrajI pAyadhUnI-muMbaI. 7 zeTha ratilAla kezavalAla-prAMtija 8 zrImada buddhisAgara samAja-pethApura. * cA nizAnIvALA graMyo zIlakamAM mathI. For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAtmagItA. " praNamya zrImahAvIraM jJAnAnandamayaM param / karomyadhyASStmano gItAM, svaparAnandahetave // 1 // AtmanaH zuddhikAryArtha - mA''tmajJAnaM tathA kriyA / uktA sadbhirvivekena, tadadhyA''tmaM vijAnata // 2 // jJAnAnandasvarUpo'ya - mAtmA''smi vizvazAzvataH // karma saMgyapyakarmA'haM sarvaduHkhavivarjitaH // 3 // zrAtmasvabhAvaH sajjJAnaM, sukhaM pUrNamatIndriyam / zrAtmAnamantarA sarvaM, jaDaM bhinnaM vicAraya // 4 // zrAtmazuddhasvabhAvo ya, zrAtmadharmo nijA''tmani / jJAtvaivaM brahmarUpaM svaM vyaktaM kuruSva bhAvataH // 5 // zrAtmopayogataH svA''tmA, draSTavyo hi pratikSaNam / mohadRSTiM parityajya, svAtmanyeva sthiro bhava // 6 // janmamRtyujarAdyA ye azuddhAH paryavAzca te / bhinnAH zuddhA''tmano jJeyA, statra svattvaM na kiJcana // 7 // // sukhamA''tmasvabhAvo'sti, duHkhaM mohasyavRttiSu / moharUpaM manoduHkhaM, jJAtvA''tmani ratiM kuru // 8 // saMkalpavarjitaM brahma, vikalpavarjitaM sthiram / niSkriyaM ciddhanaM zuddhaM, tvamevA''tmA svabhAvataH // 6 // For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) saMkalpebhyo vikalpebhyo, yadA mukto bhaviSyasi / nirvikalpodadhiM brahma, svA''tmAnaM drakSyasi svayam // 10 // svAtantryaM svA''tmani vyaktaM, mohAdidoSavarjitam / pAratantryaM tu mohena, sarvadA sarvadehinAm // 11 // svatantra vItarAgo'sti - nirbhayo jJAnavAn khalu / paratantraH sadA mohI, svatantro bhava cetana ! // 12 // kalpanAM bAhyabhAveSu, svAtantryapAratantryayoH / santyajya brahmaNaH satyaM, svAtantryaM prakaTIkuru // 13 // dehAdijaDabhAveSu sAcibhAvena vartanam / bhaved yadA tadA''tmA'sau, jIvanmuktaH prabhuH svayam // 14 // Atmaiva brahmarUpo'sti, kAlasya bhakSako mahAn / kAlo nirbhayo nityo, jJAtvA svo bhavati prabhuH // 15 // nirbhayo bhavati svA''tmA, jJAtvA''tmAnaM samAdhimAn / harSa zokaM vinA jJAnI, brahmabhAvena jIvati // 16 // zrAtmavidA''tmabhAvena, sarvaduHkhAtpramucyate / jaDatattvAvabodhena, duHkhAdA''tmA na mucyate // 17 // kiM koTigranthabodhena, vidyayA sattayA ca kim / kiM dhanena ca rAjyena, brahmajJAnaM vinA vRthA // 18 // vaiSayika sukhAvAse - duHkhaM pratyuta jAyate / AtmasukhaM sadA nityaM jJAtvA cetana !! mA muhaH // 16 // " For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratikSaNaM cidA''tmAna, mAtmazuddhopayogataH / hRdidhRtvA hi saMsmArya,prAsmA''tmanA vizudhyati // 20 // so'haM so'haM parabrahma, nijA''tmaiva tanusthitaH / vijJAnAnandarUpo'smi, haMsastattvamasi dhruvam // 21 // AtmA''tmAnaM vijAnAti, sarvavizvaM pratikSaNam / khameva vizvarUpo'si, svayaM svaparaparyavaiH // 22 // mokSarUpastvamevA''tmA, muktinijA''tmani dhruvam / AtmAnamantarA kiJci, nAsti sukhapradaM bhuvi // 23 // vaiSayikapadArtheSu, sukhaM duHkhaM na vastutaH / tatra mithyAtvabodhena, mohI bhavati mAnavaH // 24 // sukhaM duHkhaM jaDeSveva, mithyAbuddhyA prakalpyate / Atmanyeva sukhaM satyaM, lAyate brahmabodhataH // 25 // AtmajJAnaM vinA zAnti-oNyeta na jgttrye| adhyAtmazAntilAbhena, prAptavyaM nAvaziSyate // 26 // adhyAtmajJAnamAtreNa, satyA''tmA hRdi dRzyate / AtmadarzanalAbhena, muktirbhavati nizcayaH // 27 // vaiSayikapadArthe rhi, svA''tmavinnaiva badhyate / jJAnino bandhanaM kartu, zaktaH kopi na jaayte||28|| AtmajJAnena nibandha, AtmA prArabdhakarmasu / bhogerogeca sAkSyA''tmA,sakriyo'pi hi nisskriyH||26|| For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarvasaMgeSu niHsaMgaH, sAkSirUpeNa jIvati / nirAsaktaH padArtheSu, brahmadRSTayA pravartakaH // 30 // svatantraH sarvabhAveSu, mohena naiva lipyate / grAhatyAjyamatiM tyaktvA, vartate sa jagatraye // 31 // pAtmajJAnI mahAdevo, mahAbrahmA sa ucyate / mRtaH sa bAhyabhAveSu, brahmaNyeva prajIvati // 32 // kurvanhi sarvakarmANi, brhmjiivnjiivkH| karmaNA badhyate naiva, sAkSivadvartako bhuvi // 33 // AtmadRSTi ryadA zuddhA, prAdurbhUtA nijA''tmani / tadA svayaM prabhuM jJAtvA, jJAnI bhavati nirbhayaH // 34 // ajJAnI jJAninaM naiva, vetti naiva nijaM tathA / ajJAnasadRzaM duHkhaM, nA'sti kiJcijagatraye // 35 // bhAtmajJAnasamaM zarma, nA'sti kiJcijjagatraye / adhyAtmajJAninaM vetti, jJAnI nirmohabhAvataH // 36 // unmatta iva mUDhe hi, brahmajJAnI vilokyate / jJAnA''tmA dRzyate naiva, mUDhaistatra na saMzayaH // 37 // adhyAtmajJAnisaGgena, brahmajJAnaM prakAzate / nAnyathA'dhyAtmazAstreNa, yathA dIpena dIpakaH // 38 // prAtmAnandena jIva !! tvaM, mA jIva!! duHkhajIvanAt / mA kuruSva sukhAzAM tvaM, jaDeSu kSaNikeSu hi // 36 // For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (5) Atmanyeva sukhaM satyaM, bahirnAsti sukhaM kvacit / zrAtmanyeva kuru sthairya, bAhyabhAveSu mA bhramaM // 10 // yatra nAsti sukhaM tatra, sukhabhrAnti nivAraya / sukharUpo nijA''tmA'sti, tatraiva sthiratAM kuru // 41 // cakravAdibhogena, . sukhaM satyaM na labhyate / indrAdikapadecchAtaH, sukhaM kiJcinna labhyate // 42 // indrAdikapadecchAM tvaM, svapne'pi mA kuruSva bhoH| mA muhaH kIrtisattAsu, sukhAzA tatra duHkhabhAk // 43 // adhyAtmajJAnino bhito, yatsukhaM jAyate vane / tatsukhAMzo'pi bhUpAde, rnA'sti bhogvihaarinnH||44|| AtmajJAnisukhasyAgre, sprshendriyaadibhogtH| yatsukhaM tattu duHkhAdi,-kArakAdduHkhameva ca // 45 // sarvagranthivinirmukto, bhikSuko'sti svayaM skhii| tadane cakravartyAdyA, raGkAyante hi duHkhinaH // 46 // bhogecchA yatra tatrA'sti, sarvaduHkhaparamparA / yatra kAmo na tatrA'sti, vyaktAnandamayaH prbhuH||47|| zrAnandArthaM bhavedicchA, dehinAM yatra tatra vai| icchAyA duHkhadAvAgni-yaMtra tatra bhavetsadA // 48 // sarvecchArodhanAcchAnti, hRdi sukhaM prakAzate / zubhAzubhamanovRtte,-rodhAdA''tmA bhavetprabhuH // 46 // For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 6 ) Atmazuddhopayogasya - pravAheNa zubhAzubham / bAhyeSu bhAsate naiva, svA''nubhavaH prakAzate // 50 // AtmAnamantarA ko'pi, nA'nyaH priyatamo bhuvi / yatsattve sarvasattvaM vai, svA''tmadhyAnaM kuruSva bhoH // 51 // AtmopayogataH svA''tmA, dhyeyaH pratikSaNaM budhaiH / AtmasamAdhinA stheya - mASStmani zarmahetave // 52 // jJAnAnandaprakAzArthaM, dhyAnAdyAH santi hetavaH / sarvasAdhanataH sAdhyA jJAnAnandaprakAzatA // 53 // AtmAnamantarA'nyatra, sukhaM buddhiM na dhAraya / Atmasukhasya bhAvena, saMjIva tvaM pratikSaNam // 54 // nikSepaizca nayairbhaGgaiH, kiM kathAyAH vikalpakaiH / tairvinA nirvikalpA''tmA, bhAsate svopayogataH // 55 // zAstrasaMjJAM tathA loka, -saMjJAM kIrtyAdivAsanAm / nAmarUpAdimohaM ca tyaktvA''tmani rato bhava // 56 // sarvakAmavinirmukto bhaviSyasi yadA tadA / pUrNAnandamayaH svA''tmA, svasminsvenAnubhUyate // 57 // sarvendriyasya bhogeSu, sukhaM duHkhaM na bhAsate / samattvaM bhAsate vyaktaM, sukhaM vyaktaM tadA''tmani // 58 // vyaktA''tmA jAyate naiva, rAjyasattAdhanAdibhiH / AtmAnandaprakAzArthaM, nAsti jaDasya hetutA // 56 // " For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (7) mUDhanAstikalokAnAM,-saMgastyAjyo vivektH| AtmasAdhakabhavyena, prabhuH zodhyo hRdi svataH // 60 // yogabhedasamUho'pi, cidaanndprkaashne| heturevaM parijJAya, mA muhaH sAdhaneSvapi // 61 // yogasAdhanabhedeSu, dharmabhedeSu ca kvacit / jJAnino naiva muhyanti, samya vijJAnazaktitaH // 6 // sarvadarzanabhedeSu, viruddheSu supnndditaaH| rAgadveSau na kurvanti, zuddhabrahmopayoginaH // 63 // kriyAdimatabhedeSu, sarvadharmeSu paNDitAH / muhyanti naiva sarvatra, samyajJAnopayoginaH // 64 // parasparaviruddheSu,-dharmeSu brahmavedinaH / yatsatyaM tatpragRhNanti, sApekSanayadRSTitaH // 65 // sarvadarzanadharmeSu, satyasya taartmytaa| vidyate'taH prajIvanti, jIvatsvarUpazaktitaH // 66 // sarvanayasyasApekSa,-brahmajJAne kRte sati // dharmadarzanabhedeSu, satyajJAnaM prakAzate // 67 // parasparaviruddheSu,-dharmeSu darzaneSu c| satyaM sApekSikaM yattad, gRhNanti nayakovidAH // 68 // srvdrshndhrmaannaaN,-saapekssnydRssttitH| jainadharme samAvezo, vizvadharmastato'sti saH // 66 // For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (8) ekameva cidAnanda,-mA''tmAnaM nirvikalpakam / nirvikalpopayogena, dhyAyante pUrNarAgataH // 70 // saMkalpaizca vikalpaizca, bhinnA brahmaNi sNsthitaaH| bhavanti prabhavo jitvA, rAgadveSAtmakaM manaH // 71 // jite citte jagatsarva, jitaM nijA''tmanA dhruvam / na jitaM svaM manastarhi, niSphalA dharmasAdhanA // 72 // yairjitaM na manaste tu, indrAdyA api paamraaH| jitaM svaM manaste tu, bhikSavo'pi mahezvarAH // 73 // grAhya tyAjyaM ca citteSu, yasya kiJcinna bhaaste| sAkSI kAyAdikAryeSu, brahmajJAnI sa ucyate // 74 / / jaDasya sarvabhAveSu, svA''tmanaH paryaveSu c| ahaMtvamitimohena, svA''tmazuddhi na jAyate // 75 // ahaM jJAnI hyahaM dhyAnI,-tyapi mohasya ceSTitam / mahatvabhAvamukto yaH, sAtibhAvena jIvati // 76 // manaHsaMkalpayogena, saMsArastveva kathyate / / yatra manojayastatra, mohavRttirna jAyate // 77 // zrAtmazuddhopayogena, sAkSIbhUto manasyapi / akriyaH sarvakartA'pi, muktaH sa bandhaneSvapi / / 78 // sadguNeSu ca doSeSu, svAnyeSu sAkSibhAvataH / vartate yo mahAjJAnI, samayogI bhavetsahi // 76 // For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yasya dRSTyAM na mitratvaM, zatrutvaM na ca bhAsate / nirmohI vItarAgaH sa, jIvanmukto jino bhvet||8|| AtmajJAnaprabhAvena, mohadRSTi vinazyati / samyagdRSTirbhavedvyaktA, sarvakarmavinAzikA // 81 // samyagA''tmani vijJAte, jJAtaM vizvaM na saMzayaH / aAtmani naiva vijJAte, na vijJAtaM jagatrayam // 82 // AtmarUpaM parijJAya, tyaktvA ca zAstravAsanAm / Atmanyeva sthitiM kRtvA, svA''tmA cintyo muhurmuhuH83 anAdikAlataH sarve, dharmA Atmani saMsthitAH / karmavinAzato vyaktA, bhavanti jJAnayoginAm // 84 // mUrtakarmAdisaMyogI, dehastho mUrtarUpavAn / zarIrapariNAmo'pi, jJAnena vyApako vibhuH // 85 // sthAtavyaM nirjane sthAne, prathamAbhyAsasAdhakaiH / / sarvopAdhivinirmuktaiH, zuddhopayogahetave // 86 // sAttvikAhArapAnena, yogynidraavihaartH| cittazuddhiH prakartavyA, zuddhopayogahetave // 87 // zuddhA''tmabhAvanA bhAvyA, ninyA durguNarAzayaH / prAtmAyattaM manaH kArya, mindriyANi tanuzca vai // 8 // premNA vairaM parityAjyaM, heyaH krodhaH samatvataH / prAramavatsarvajIvAnAM,-zubhaM kAryaM vivekataH // 86 // For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) muktau svarge ca kartavyaM, samatvamA''tmazuddhikRt / svAdhikAreNa kartavyaM, sarvakArya vivekataH // 9 // kriyamANeSu kAryeSu, duHkhaM sahyaM svadhairyataH / vipattau saMkaTe cApte, zIghramA''tmonnatirbhavet // 11 // duSTazatrukRte ghore, saMkaTe cA''tmazuddhatA / zubhe'zubhe bhavedA''tma,-zuddhiradhyA''tmavedinAm // 92 // yuddhe'pi caa''tmsNshuddhi-bhoge roge vane raNe / adhyA''tmajJAninAM nidrA,-svapnAdau nijbodhtH||3|| gRhe tyAgidazAyAM ca, samyagadRSTiprabhAvataH / svA''tmA sAkSisvarUpeNa, vartate mohnaashkRt||14|| ekakSaNamapi prAptA, yena zuddhA''tmabhAvanA / pAraM bhavodadheryAti, so'vazyaM brahmarAgavAn // 15 // gRhI tyAgI zivaM yAti, yAdRzastAdRzo janaH / adhyAtmajJAnarAgeNa, brahmadhyAnaparAyaNaH // 16 // tIvrakarmavipAkAnAM,-bhoktArastyAgino jnaaH| zuddhopayogayuktAste, kurvanti nirjarAM bhRzam // 17 // prArabdhakarmabhogastu, bhujyate gRhisAdhubhiH / vinA bhogaM na mucyante, indrAdyA apijAnata // 98 // AtmatattvAdisajjJAnaM, kurvanti jJAnino jnaaH| karmarUpaM ca jAnanto, bhavanti brahmasammukhAH // 66 // For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 11 ) // 102 // karmarUpaM na jAnanto, muhyanti ghorasaMkaTe / AtmAditattvavettAro, muhyanti naiva saMkaTe // 100 // zrAtmajJAni manuSyANAM - zuddhopayogalakSyataH / svAdhikAreNa kAryANAM - pravRttirjAyate khalu // 101 // pravRttau vA nivRttau vA, svatantrA jJAninaH sadA / yadyeogyaM tatprakurvanti, sarvakAryavivekinaH zuddhASStmarAjyalAbhArtha, - mASStmazuddhopayoginaH / bhavanti bAhyarAjyeSu, nirlepAH karmayoginaH // 103 // sarvasaMgeSu niHsaMgAH, kriyAsu cAkriyAH svayam / yogino naiva yogeSu, bhogeSu na ca bhoginaH // 104 // mRtAste mohabhAvena, jIvanto jJAnabhAvataH / suptA vikalpasaMkalpa, - tyAgenAdhyA''tmavedinaH // 105 // mohasvapno na yasyA'sti, jJAnadRSTyAM bhavotthitaH / sa jJAnI divase rAtrau, jAgarti nidrito'pi san // 106 // rAgadveSasvarUpaM tad, -dvaitaM yasmAdvinirgatam / sa vizvezo mahAdevo, vibhurasti sukhAlayaH // 107 // zrAtmaiva paramezo'sti saMgrahanayasattayA / eka AtmA sa saMdhyeyaH, zuddhAtmavyaktihetave // 108 // saMgrahanayasattAyA, - apekSAto vivekinaH / AtmasattAM hRdi dhyAtvA bhavanti paramezvarAH // 106 // For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (12) saMgrahanayasattAyA, dRSTyA sarvaM jagadi / ekabrahmasvarUpeNa, dhyAtAro yAnti satpadam // 110 // zuddhavyavahRtedRSTyA, brahmadhyAnaparAyaNAH / AtmazuddhiM prakurvanti, gRhasthAstyAgamArgiNaH // 111 // sarvanayoktasApekSa,-dRSTyA''tmarUpacintakAH / samyagdRSTiprabhAvena-mithyAtvanAzakArakAH // 112 // asaMkhyayogato muktiH, sarvadarzanadharmiNAm / nayasApekSabodhena, bhavatyeva yadA tadA // 113 // sarvanayoktasApekSa-jJAnaM syAtsavikalpakam / nirvikalpaM tato bhinnaM, jJAnaM zuddhA''tmakArakam // 11 // nirvikalpopayogena, pUrNAnandaH prakAzate / anubhavapramANena, sAkSAtkAro nijA''tmanaH // 115 // anubhavaM vinA ko'pi, yAti naivA''tmadarzanam / Atmasiddhau mayA sAkSAda, vedyate'nubhavaH kalau // 116 // sarvanayoktatattvAnAM,-bodhaM vinA jagajanAH / parasparaM ca yuddhyanti, klizyanti dharmabhedataH // 117 // aAtmajJAnavikalpo ya-satu shrutaanusaarjH| nirvikalpaM svabhAvena, rAgadveSavinirgatam // 118 // nayAdisavikalpebhyo,-bhinnaM dvaitavinirgatam / advaitaM nirvikalpaM tu, jJAnaM zuddhA''tmavedakam // 11 // For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra " www.kobatirth.org ( 13 ) nirvikalpaM parabrahma, kSaNamAtraM muhurmuhuH / pUrNAnandasvarUpeNa, mayA'nubhUyate mayi // 120 // nirvikalpasvarUpe tu, ahaM tvaM tannabhAsate / // 122 // " jJAtA jJAnaM tathA jJeyaM, tadaikyaM vartate svayam // 121 // savikalpaM parabrahma, muhurmuhu nijA''tmanA / cidAnandasvarUpeNa, bhRzaM mayA'nubhUyate zrAtmaiva paramA''tmAsti, svA''tmanA vedyate khalu / svA''tmAnamantarA svAnya, - jJAtA ko'pi na vidyate / 123 / nijA''tmaguNaparyAya, - rakSaNaM dharma ucyate / zrAtmaguNasya nAzo yo, hiMsaiva kathyate budhaiH // 124 // sAdhanadharmato bhinnaH sAdhyadharmo nijA''tmani / Atmato naiva bhinno'sti, svadharmastu nijA''tmani / 125 bAhyasAdhanadharmANAM - bhedeSu bAhyadRSTitaH / ajJAninaH pramuhyanti, pramuhyanti na kovidAH // 126 // zuddhAtmA sAdhyate sadbhi-rasaMkhyadharmasAdhanaiH / dezakAladazAbodha, - rucivaicitryadhArakaiH zuddhapremNA pralInAste, bhavanti hi nijA''tmani / AtmasamaM na jAnanti cakravatryAdikaM padam // 128 // vizvarUpaM nijASStmAnaM, bhAvayanto hyapekSayA / zrAtmavadvizvajIvA~zca pazyanti brahmabhAvataH // 126 // // 127 // " Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (17) darzanaM vartanaM jIvaiH, sArdhamA''tmaikyabhAvataH / bhavedadhyA''tmabodhena, brahmAnandaprakAzakam // 130 // nijA''tmani paraprema, kuruSva mokSahetave / AtmAnandena jIva !! tvaM,mA jIva !! dehjiivnaat||131|| cidAnandasvarUpaM hi, cetanasya svabhAvataH / yasya prakAzate tasya, sAkSAdA''tmA prbhuHsvym||132|| jJAnAnandasvarUpo'sti, nijA''tmA zAzvataH prabhuH / yAcako na ca dIno'sti, liGgI jAtirna rUpavAn / 133 // bhidyate chidyate naiva, na ca kAlena bhakSyate / dravyarUpeNa nityo'sti, paryAyeNa hyazAzvataH // 134 // mRto'pi dehabhAvena, jJAnAnandena jIvati / jaDAnandavimukto ya, AtmAnandamahodadhiH // 135 // dehasthito'pi vaideha, AtmArAmo hrihrH| svAnubhavena gamyo'sti, saccidAndarUpavAn // 136 // nAzo na dehanAze'pi, cetanasya svabhAvataH / bhinno yaH paJcabhUtebhyaH so'hamA''tmA tnusthitH|137|| svAnyavizvasya vettA'haM, pudgalastho na pudgalI / karmaparyAyabhinno'smi, brahmarUpaH sanAtanaH // 138 // anantajJAnavAnpUrNo, devo vibhurniraJjanaH / nirAkArazca sAkAro, halakSyo cittabuddhitaH // 136 / / For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (15) AtmajJAniguroH saMgAd, bodhAdA''tmA prakAzate / guruM vinA na bodho'sti, guruH sevyaHsumAnavaiH // 14 // gurugamaM vinA jJAnaM, kadApi naiva jAyate / gurukRpAM vinA satyaM, jJAyate naiva paNDitaiH // 141 // sadguroH zraddhayA prItyA, sevayA bahumAnataH / gurvAtmIbhUtaziSyANA,-mAtmajJAnaM prakAzate // 142 // brahmabhAvanayA brahma-rUpo bhavati mAnavaH / sarvatra brahmabhAvena, vyApako bhavati prabhuH // 143 // jaDabhAvanayA duHkhaM, sukhamIzvaracintanAt / samAdhibrahmabhAvena, yatra tatra yadA tadA // 144 // AtmA na nAmarUpeSu, nAmarUpAdivAsanAm / tyatkvA brahmasvarUpeNa, sarvavizvaM vilokaya // 145 // kIrteH sukhaM na manyasva, jJAtvA svapnopamaM jagat / Atmanyeva kuru prIti, mA muhaH pudgaleSu vai // 146 // varNagandharasasparza-yukteSu jaDavastuSu / nAsti brahmasukhaM satyaM,mAmuhastatra cetn!!!|| 147 // pudgalabhogataH zarma, jAyate tattu kalpitam / pazcAhaHkhaM bhRzaM jJAtvA, jaDabhogaM na vAMchaya // 148 // narastrIdeharUpeSu, sparzeSu na ca shrmtaa| sukhaM na sparzarUpebhyo, mA muha statra cetana // 149 // For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (11) sparzarUpeSu dhAvadya-nmano vAraya cetana / rasagandheSu dhAvadya-nmano vAraya cetana // 150 // kAmabhogeSu dhAvadya-nmano vAraya cetana / alpasukhaM bhRzaM duHkhaM, jAyate kAmabhogataH // 151 // duHkhaM mohpriinnaamaa-sukhmaa''tmsvbhaavtH| duHkhaM jaDe sukhabhrAntyA, jaDe'haMvRttitazca bhoH // 152 // rAjyaM zuddhA''tmano yatta-tpudgalamohavarjitam / anantA''nandasampannaM, tatra prItiM kuruSva bhoH||153|| bAjharAjyaM mahAmoha-yuktaM duHkhAdikArakam / kAmabhogakaSAyAdyairyuktaM svAtantryanAzakam // 154 // bAjharAjye sukhaM nAsti, viSThAsamaM vijAnata / bhogAnrogasamAnviddhi, brahmarAjye sthitiMkuru // 155 // brahmadezaH svadezo'sti-tatra prItiM kuruSva bhoH| Atmadeze sukhaM satyaM, dRzyate jJAnacakSuSA // 156 // svatantra Atmadezo'sti, nirbhayo nizcalaH sadA / janmamRtyujarAtIto, nirAkAro niraJjanaH // 157 // cidAnandasvarUpo'sti, svadezaH pUrNanirmalaH / adhyAtmajJAnataH pazya, svadezaM pUrNanirmalam // 158 // bAhyasvadezarAjyeSu, mA muhaH sukhbuddhitH| dehendriyavazaM kRtvA, brahmarAjyaM kuruSva bhoH // 156 / / For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (17 ) prAtmarAjyaM kuru spaSTaM, jJAnadhyAnasamAdhitaH / bAhyarAjyaM manorAjyaM, brahmarAjyaM tu cAntaram // 160 // apratibaddhabhAvena, sAkSibhAvena ca svayam / svAdhikArakriyAyogI, nirbandhaH sarvakarmasu // 161 // sarveSvapi na sarveSu, tvamagamyo'si mohinAm / dehe'kalpya kalAvanta,-mAtmAnaM vedmi bodhtH||162|| unmatta iva jAto'smi, zuddhAtma nte svbhaavtH|| tvatsvarUpe vilIno'ha-mavadhUtaH svarAgataH // 163 // svamevA'haM tvamevA'haM, dehastho dehasAkSikaH / asaMkhyAtapradezo'haM, bhajAmi svA''tmanA nijm||164|| anAdikAlataH karma,-balavaduHkhadAyakam / mAtmA zuddhopayogena, hyekakSaNe nihanti tad // 165 // anantazaktimAnA''tmA, tadane karmaNo balam / kiJcidapi na vijJeyaM, vyakte jJAne sati dhruvam // 166 // alpakarma prabadhnAti, karoti bahunirjarAm / bhuMjanhi sarvabhogAnsa, jJAnI yAti zivaM rayAt // 167 // prakAzA'ne tamovRnda, tiSThati na svabhAvataH / vyakta jJAne tathA karma, tiSThati neti bhASitam // 16 // bhAratasya mahAsamrATa, bharato rAjyabhogyapi / zrAtmopayogato jAtaH, kevalI gRhasaMsthitaH // 16 // For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( 18 ) " // 173 // rAjJAmapi mahArAjaH svargendrANAmadhIzvaraH / zrAtmArAma stvamevA'si, kiJcinnyUnaM na te pade // 170 // dAtA tvameva sarveSAM pudgalAnAM na bhikSukaH / jJAnAnandasvarUpeNa, devo'si dehamandire // 171 // mA kuru mohavizvAsaM, mohena svAtmavismRtiH / bhavatyeva hRdi jJAtvA kuru mohaparAjayam // 172 // anekavRttirUpeNa, mohazcitte prajAyate / zrAtmopayogabhAvena jAyate mohasaMkSayaH kartuM nijAtmano hAniM zaktA indrAdayo'pi na / karmodayaM vinA hAniM kartuM zaktA na zatravaH // 174 // zrataH zatruSu mA vairaM kuruSva bhavyacetana / zatrubhi rmA bibheSi tvaM zuddharUpaM vicAraya // 175 // uccanIcAdayo bhAvA, bAhyeSu na cidAtmani / zrAtmasvarUpasaMsmRtyA, nazyati mohabhAvanA // 176 / / tIvrakAmodaye jAte, prArabdhakarmayogataH / adhyAtmabhAvanA tIvrA, bhAvyA vairAgyakArikA // 177 // tIvravairAgyabhAvena, tIvrakAmo vinazyati / muhurmuhurbhRzaM bhAvyaM, zuddharUpaM nijAtmanaH // 178 // parapudgalabhogena, sukhaM tu kalpitaM vRthA / bhRzaM duHkhaM tataH pazcA-jjJAtvA svA''tmaratiM kuru // 179 // Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 19) dAso'si jaDarAgeNa brahmarAgeNa, bhUpatiH / paratantraM sukhaM tyAjyaM, pudgalAdhInabhAvajam // 18 // manovAkAyayogAnAM,-zaktihrAso'sti bhogataH / labhyate brahmacaryeNa, dhyAnamA''tmasukhaM param // 18 // anantaduHkhasamprApti-nArIdehAdibhogataH / sukhaM tu duHkharUpaM hi, jJAtvA kAmaM vinAzaya // 18 // vyakte brahmopayoge tu, kAmavRtti na tiSThati / tIvra nikAcitaM karma,-prArabdhaM naiva nazyati // 183 // smygdRssttiprailokaiH prArabdhakarmayogataH / bhujyate kAmabhogo hi, tIvavairAgyabhAvataH // 184 // karmaNo nirjarA bahvI, svalpabandho'sti dehinAm / jJAninAM hi gRhAvAsa-vartitIrthaMkarAdivat // 185 // kAmabhoge'pi bhukte hi, nAsaktistatra vidyate / bhogAnantaravairAgyaM, pazcAttApo bhavebhRzam // 186 / / kAmabhogasukhazraddhA, taddhRdi nAsti bodhataH / zrAtmanyeva sukhazraddhA, taddhRdi nizcitA'pi sA // 187 // adhyAtmajJAnato jJAnI, praarbdhkrmshktitH| kAmabhoge hyanAsakto, bhogabhoktA na badhyate // 188 // abhogI kAmabhogeSu, bhogabhoktA hi tAdRzaH / AtmajJAnI nirAsakta, aAntaramohavarjitaH // 186 // For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 20 ) ajJAnI jaDabhogeSu, sukhaM matvA vimuhyati / sukhaM hi kAmabhogebhyo, jAyate tasya nizcayaH // 10 // jaDAnandasya vizvAsI, jaDAnandAya vrtte| jaDAnandaM vinA brahma,-sukhasya nAsti nizcayaH // 16 // sparzendriyAdibhogebhyaH sukhaM matvA prajIvati / bhogAn bhuktvA punrbhogaa,-nicchtibhograagtH||16|| bhogAn bhuktvA pramodI saH punastatraiva muhyati / jaDAnandAya janmA'sti, jAnatyeva hi mohtH||193|| prajJAninAM bhRzaM tIvra-karmabandhaparamparA / vartate nirjarA svalpA, bhaveSu bhramaNaM bhRzam // 194 // jJAnino mUDhalokAnA-mAhArAdipravartanam / dRzyate bAhyatastulya, mantare nAsti tulyatA // 16 // pAtAlAkAzavajjJeya-mAntaramantaraM mahad / jJAninAM ca vimUDhAnA-mAntarabAhyadRSTitaH // 196 // na jJAnI badhyate yatra, nAstikastatra badhyate / jJAnamithyAtvabhedena, bhedosti hyAntaro mahAn // 17 // zrAntaradRSTimAn jJAnI, mithyAtvI bAhyadRSTimAn / muktyarthaM jIvati jJAnI, mithyAtvI ca bhavAya hi // 198 // zrAtmAnandasya vizvAsaH samyagdRSTeranantaram / bhavettathApi daivasya,-sAtabhogo vibhujyte|| 166 // For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 21 ) tathApi jJAnino nAsti, bhogeSu sukhbuddhitaa| anAdikAlato daiva, balena tatra vartanam // 200 // AtmajJAnaprakAze'pi, cAritre mohabhAvataH / jJAninAmapi mohasya,-ceSTA bhogeSu vartate // 201 // AtmajJAne sati vyakte, jAte svAcaraNe hRdi / AtmavIryaprabhAveNa, mohavIryaM praNazyati // 202 // tato bhogeSu mohasya, buddhizceSTA na vartate / tataH pazcAnna dAsatvaM, mohasya jJAninAM bhavet // 203 // mohAdhInA mahAdAsA, paratantrAzca naastikaaH| jaDeSu sukhamantAraH, pApakAryaparAyaNAH // 204 // zrAtmAdhInAH svatantrA hi, brahmAnandapravAdinaH / hatvA mohAdikaM karma, yAnti muktiM sukhAlayam // 205 // zrAtmAnamantarA jJAnaM, sukhaM kutrA'pi nAsti vai| yatra jJAnaM sukhaM tatra, brahmasattA pravartate // 206 // jJAnAnandasya lezo'pi, vaibhAviko nijA''tmani / cidAnandasya lezastu, kadApi na jaDeSu hi // 207 // jaDabhogAtsukhaM kiJcid, yattattu svA''tmajaM matam / jaDasya jaDarUpatvAja, jJAnaM sukhaM na tadguNaH // 208 // zuddhaM ca mizritaM jJAnaM, sukhaM vA svA''tmasaMsthitam / ata:svA''tmani saMzodhyaM, jJAnaM sukhaM ca sajjanaiH // 206 // For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 22 ) AtmanaH zraddhayA pUrNaM,-cAritraM stprkaashte| pUrNAnando bhavettena, mukti: pazcAdbhaveddhRvam // 210 // prAtmAnamantarA jJAnaM, sukhaM jaDe na vidyate / vijJAyaivaM paraprItyA, smarA''tmAnaM kSaNekSaNe // 211 // Atmopari paraM prema, kuruSvA''tma nijA''tmanA / prAtmarAjyaM vinA zAMti, jUtA na ca bhvissyti||212|| ahaM tvaM tanna yatrAsti, manazcAro'pi yatra na / nirvikalpaM paraM brahma, dhyAnena hRdi bhAsate // 213 // prArabdhaM dehaparyanta,-mA''tmanA saha.tiSThati / azubhe ca zubhe vyakte,-prArabdhe samatAM dhara // 214 // sarvajIveSu mitratvaM, kuruSva brahmabhAvataH / sadguNAnAM kuru prIti, mAdhyasthyaM hRdi dhAraya // 215 // prAtmopari yathA prIti, stathA sarvajanopari / zuddhaprItiM kuruSvA''tman , krodhaM vairaM vihAya bho // 216 // zreyaH kuru paraprItyA, vairiNAmaparAdhinAm // mA kuru vairabhAvaM tvaM, kalaGkAdipradAtRSu // 217 // samabhAvaM kuru jJAnA,-TairiSu stutikartRSu / ahitaM mA kuru krodhA,-tkeSAMcid duHkhadAyinAm // 21 // mahApApopari krodhaM, mA kurU bhvycetn| vizvopari kRpAdRSTiM, dhAraya karuNodadhe // 216 // For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 23 ) pakkA''tmajJAnisaMgaM bho, kuruSva pUrNarAgataH / pakkA''tma jJAnilokAnA - munmattasyeva vartanam // 220 // parasparaviruddhA yA, asaMkhyA dharmadRSTayaH / zraviruddhA bhavantyeva, samprApyAdhyA''tmavedinam / etAdRgjJAnisaMgena, vyaktAtmA jAyate prabhuH / koTikAryaM parityajya, jJAnisaMgaM kuruSva bhoH // 222 // jJAninAM bhaktisevAta, AtmazuddhiH prakAzate / zrAtmazuddhayA bhavejjJAnaM, tato mokSasukhodadhiH // 223 // rAgadveSAdi saMkalpa - vikalpavarjitaM manaH / " yadA bhavettadAbrahma, -samAdhirdharmadehinAm // 224 // zrAtmasamAdhilAbhena, pUrNAnando'nubhUyate / AtmanA brahmalInatvA, tsarvakarmakSayastataH // 225 // AtmarasaM samAsAdya, paugalikasukhabhramaH / nazyati tatkSaNaM vegAt sarvatrAnubhavaH satAm // 226 // Atmano nizcayAt siddhiM prApnoti svArpaNodyamAt / nazyati saMzayI citta, - cAJcalyadurbalatvataH // 227 / / zrAtmAditattvavizvAsA-dA''tmazaktiH prakAzate / zrAtmAditattvazaGkAta Atmazaktirvinazyati // 228 // zrAtmAditattvabodhena, sthiraprajJA prajAyate / sthiraprajJAvatAM yoga, - siddhizca karmayogitA // 226 // For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( 24 ) zrAtmajJAnaM hi vizvastha, -- lokAnAM zAntikAraNam / zrAtmajJAnaM hi lokAnAM, pUrNAnandapradAyakam // 230 // AtmajJAnaM hi sarvAsAM - zaktInAM mUlakAraNam / zrAtmajJAnaM vinA satya - sthairyaM kasyApi no bhavet // 239 // manaevAsti saMsAro, mano bhavasya kAraNam / AtmAyattaM manaH svargaM, mokSaM ca viddhi mAnava // 232 // rAgAdivAsitaM cittaM yAvattava pravartate / tAvatsaMsAraevA'sti yadyogyaM tatsamAcara // 233 // pravartate yadA cittaM rAgadveSavinirgatam / tadA''tmA prabhurupo'sti, nirmohaM svaM manaH kuru // 324 // svargaH zvabhraM ca jIvo'sti, zubhAzubhavicArataH / zubhAzubhamanomukta, Atmaiva paramezvaraH svArthena sarvasamvandhA, badhyante sarvadehibhiH / svArthaM vinA na sambandhaH kenA'pi bhuvi badhyate // 236 // svArthaM vinA na jIvAnAM, rAgo'sti na pravartanam / zrAtmano muktaye karma, - paramArthaM ca tatsmRtam // 237 // azubhaM ca zubhaM svArtha, tyaktvA brahmaNi rAgiNaH / nijAsstmAnaM parabrahma, kurvanti rAganAzataH // 238 // sarvatra snehasambandhAn, mithyA jJAtvA nijAtmani / layalIno bhava prItyA, muhyasi kiM punaH punaH // 236 // // 235 // -- Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 25 ) mA prItiM kuru jIveSu, svArthayukteSu cetana / svArthinaH santi putraadyaaHshissyaadyaaHsvaarthraaginnH|240| vA manyaM tvAM vinA ko'pi, priyaM vetti na maanvH| asAraH sarvasaMsAraH svaarthkaamaadipuuritH|| 241 // svakIyA dehasambandhAH kSaNikAH svpnvnmRssaa| jJAtvaivaM tvaM paraprItyA, lIno bhava cidA''tmani // 242 // saMsAre sAra AtmA'sti, cidAnandamayaH prabhuH / tatra manolayo yasya, tasya muktiH prajAyate // 243 // azubhaM ca zubhaM yacca, cittena tattu kalpitam / tatra kiJcinna sAro'sti, tatrajJAnI na muhyati / / 244 // azubhaM ca zubhaM sarva, kalpitaM tanmRSA khalu / jAnAtyeva svayaM jJAnI, mukto'dvaitaH prajAyate // 245 // brahmabhAvanayA svA''tman !! dehibhizca jaDaiH saha / vartasva svArtharAgAdimohaM tyaktvA mahItale // 246 // prAtmabhAvena saMjIvya, matvA ca dehinaM prabhum / vizvasthasarvajIvAnAM,-sevAM kuruSva sAkSitaH // 247 // sAkSibhAvena kAryANi, kuruSva bhavyamAnava / zuddhA''tmA saMbhavasvA''tman !! tvatkAryamIdRzaM khlu|248, svanAmarUpakIrtI ca, pratiSThAyAM ca cetana / zubhaM prakalpitaM mithyA, tadbhinnaM svaM nibhAlaya // 24 // For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 26 ) sarvatastvaM prabhinno'si, cetana !! svaM vicAraya / mano bhava svarUpe tvaM, kiM bAhyeSu pradhAvasi // 25 // ko'pi nAsti tvadIyo bho, mamedamiti mA kuru / zrAtmAnamantarA ko'pi, tava nAsti kadAcana // 251 // gRhAdivastusArtho'pi, naiva sAdhaM gamiSyati / jAgRhi svA''tmarUpeNa, mohanidrAM parityaja // 252 // mohanidrAparityAgAd, brahmarUpaM vilokyate / samatvaM sarvajIveSu,-jaDeSu ca prajAyate // 253 // antarjJAnaM sukhaM vyakta, mA''tmarUpaM tadevahi / / vyakto'sti jainadharmaH sa, vizvadharmazca zAzvataH // 25 // cidAnandamayaM brahma,-pUrNavyaktaM yadA bhavet / tadA''tmA hi parabrahma,siddho'sti bhgvaansvym||255|| cidAnandamayaM brahma,-dharmeSu nAstikeSu ca / vyaktAvyaktasvarUpeNa, sarvatrAsti hi dehiSu // 256 // vyaktaM jJAnaM sukhaM yatra, tatrA''tmavyaktadarzanam / svAnubhavapramANena, vyaktaH so'haM prabhuH svym||257|| svAnubhavena zuddhA''tmA, jJAnaM sukhaM ca vedyate / / tatrAnyazAstralokAnAM,-nAsti saakssipryojnm||258|| svAnubhavaM vinA svA''tmA, bAhyato nAnubhUyate / zAstreNa ca vivAdena, vyAkhyAnazravaNAditaH // 25 // For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ) svAnubhavaH pramANaM hi, svA''tmAnubhavadarzane / prAtmAnandazca sajjJAnaM, svAnubhavena vedyate // 26 // AtmAnubhavato yasya,-sukhaM jJAnaM prvedyte| tasya vAdavivAdAde,-rnAsti kiJcitprayojanam // 26 // vyaktaM jJAnaM sukhaM yasya, tasyA''tmA vyakta iSyate / tasya pramANahetUnAM, kiJcinnAsti prayojanam // 262 // vyaktajJAnasukhasyaiva, vettAhaM vyApakaH svayam / AtmanA svA''tmani svA''tmA, mayAnubhUyate svtH|263| vyaktajJAnasukhAta''mAhaM, kSayopazamabhAvataH / cAyikabhAvarUpeNa, bhaviSyAmi hi bhAvini // 26 // vaiSayikasukhaM tattu, bhavedindriyabhogataH / atIndriyaM sukhaM yattadA''tmasukhaM svabhAvataH // 265 // indriyaviSayebhyo yajjAyamAnaM sukhaM tu tad / bAhyaM ca kSaNika kSeyaM, tatra mohyaM na sAdhubhiH // 266 // aAtmasukhaM tato bhinnaM, dehendriyavinirgatam / kSayopazamabhAvena, kSAyikeNa ca jAyate // 267 // antarmuhUrtamAnaM tu, kSAyopazamikaM sukham / nazyati jAyate'saMkhyavAraM tattu muhurmuhuH // 268 // kSAyikabhAvasampanna, mA''tmasukhamatIndriyam / jAyatehyekavAraM tatpunastanna vinazyati // 26 // For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 28 ) // 271 // kSAyikaM yatsukhaM tattu, pUrNAnandaH prakathyate / jIvanmuktaH sukhaM nityaM, bhunakti brahmajIvakaH // 270 // dehAtItasya siddhasya - pUrNAnandaH sadAsti vai / sukhAya sarvajIvAnAM - brahmajJAnaM prajAyate mudyante ye jaDAnande, mUDhA hiMsAdibhAvataH / atiduHkhaM samAyAnti, bhrAntvA bhave hyanekazaH // 272 // paratantro jaDAnandaH sarvaduHkhapradAyakaH / mohinastatra muhyanti, labhante na nijaM sukham // 273 // zrAtmAnandaH svatantro'sti, sarvopAdhivivarjitaH / zrAtmavazaM sukhaM satyamA''tmano duHkhanAzakam // 274 // paravazaM sukhaM nAsti, kintu duHkhaM bhRzaM sadA / rAjyabhogAdijanyaM yatparAdhInaM sukhaM ca tat // 275 // zrAtmAnandAya bhogAnAM, - nAsti kiJcitprayojanam / bhogAya pAratantryaM tu kurvanti te hi mohinaH / / 276|| jaDAnandAya rAjyAdi, - kAryeSu ye parAyaNAH rAgadveSau ca kurvANAH sukhaM yAnti na mAnavAH // 277 // parasparaM prayuddhayanti, rAjyadezAdimohataH / mohAdhInAzca te bhUtvA yAnti duHkhaparamparAm // 278 // lakSmIstrIbhUmirAjyAnAM - mohena mUDhamAnavAH / kurvanti janatAghAtaM, tato yAnti hi durgatim // 276 // For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 29) sparzendriyAdibhogebhyo, janyaM paravazaM sukham / vastuto duHkhamevAsti, tatrajJAnI na muhyati // 280 // jaDabhogasukhecchAta,-statpravRttiH prajAyate / tataH krodhAdayo doSAHbhavanti duHkhdaayinH||28|| kAmadehAdibhogAnAmicchA ca paratantratA / tato mohena hiMsAdya,-pApAdaHkhaM pravartate // 282 // jaDAnandAya vizvasthalokAnAM hi pravartanam / svalpaM kiJcitsukhaM teSAM, bhRzaM duHkhaparamparA // 283 // pratyakSaM tatpravijJAya, tathApi sukhakAMkSiNaH / jaDabhogeSu muhyanti, viramanti na mohataH // 284 // bAhyataH sukhamantAraH parAdhInAzca cakriNaH / svasmin sukhaM na jAnanti, rudanti jddmohtH||285|| Atmanyeva sukhaM satyaM, bAhyeSu na sukhaM kvacit / jJAtvA jJAnI svatantraM svaM,sukhaM yAti nijaa''tmnH||286|| jaDAnandAya manyante, rAjyaM striyaM dhanAdikam / krodhaM mAnaM ca mAyAM ca, lobhaM tadarthasevinaH // 287 // manovAkAyayogAnAM,-pravRttirjaDazarmaNe / kriyamANA bhRzaM duHkhaM, yAti ca svapnavatsukham // 288 // madhubindoriva spaSTaM, sukhaM sAMsArikaM janaiH / bhujyate ca tataH pazcAnmahAduHkhaparamparA // 286 // For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 30) prAdhija vyAdhijaM duHkhamupAdhijaM bhRzaM janaiH / bhujyate tatpravijJAya, yatastra brahmazarmaNe // 260 // aAtmAnandAya dehAyaM,-saMyamayogasAdhanam / , darzanajJAnacAritramokSamArgo'sti sAdhanam // 261 // zrAtmAnaMdAya dehAdi,-jIvanaM tatprarakSaNam / dehAdikaM samAlambya, svA''tmA saMjAyateprabhuH // 22 // bAhyasAtaprabhoktA'sti, brahmAnandaprabhojyapi / tIvranikAcitavyaktaprArabdhapuNyayogataH // 263 // ekavAramapiprApta prAtmAnandarasaH khalu / tena bAhyasukhaprAptya, prayatno na vidhIyate // 264 // zrAtmAnandarasaprAptyA, jaDAnando na rocate / tathApi karmato bhogI, hyabhogI brahmaNi sthitaH // 265 // AtmAnandarasasvAdA, jaDAnando nivartate / icchati na tataH pazcA,-dA''tmA jaDasukhaM khalu // 266 // bAhyarAjyAdikAra udvignA jaDazarmaNi / zrAtmAnandaprakAzAya, bhavanti tyAgino janA // 29 // zrAtmAnandaprakAzArtha micchA'sti sarvayoginAm / aAtmAnandarasAsvAdaM, vinA sthairya na yAnti te // 268 // zrAtmAnubhavayogena, brahmAnandaH prkaashte| AnandAnubhavI saiva, nirvikalpasamAdhimAn // 26 // For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 31 ) rAgadveSavikalpAnAM,-nAzo yatra prajAyate / cidAnandaprakAzatvaM, svAnubhavaH prakathyate // 300 // parote'pi cidAnande, vidyate svA''tmanA svayam / cittendriyasya sAhAyyaM,-vinA''tmAnubhavo mahAn 301 svAnubhavaprakAzo'sti, brahmaNi lInayoginAm / kSayopazamabhAvena, svAnubhavA asaMkhyakAH // 302 // asaMkhyAnubhavAnAM ca, vaicitryaM vividhaM matam / kSayopazamabhAvIya,-tAratamyena dehinAm // 303 // AtmAnubhavayoge'pi, brahmAnuyAyidehinAm / svAnubhavaH samAno na, samAnazcA''tmanizcaye // 304 // AtmAnubhavalAbhena, jIvanmukto jano bhavet / zabdasamadhirUDhasya, dRSTito gIyate mayA // 305 // svAnubhavaH prakartavyaH koTikoTiprayatnataH svAnubhavaprabhoH prAptyA, sthiraprajJA prajAyate // 306 // sthiraprajJAvatAM zAnti, nibharyatvaM prakAzate / rAgadveSaM vinA teSAM, bandhanaM nAsti vishvtH||307|| apramattasatAM jJAnadhyAnasamAdhiyogataH // svAnubhavaH sthiraprajJA-brahmAnandazca jAyate // 308 // samyagdRSTimanuSyANAM, svAnubhava: prakAzate / taduttare guNasthAne, vizeSatAratamyatA // 306 // For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 32 ) // 312 // catasro bhAvanA bhAvyAH sarvakarmavinAzikAH / dvAdaza bhAvanA bhAvyA, mohAdiviSanAzikAH // 390 // // 310 // dharmadhyAnaM hRdi dhyeyaM, dharmadhyAnasya bhAvanA / yatra tatra sadA bhAvyA, dine rAtrau yadA tadA // 319 // sarvathA sarvadA brahmadRSTyA vizvaM nibhAlaya | sarvatra brahmadRSTiM tvaM dhArayasva svamuktaye ekameva nijA''tmAnaM, cintaya svopayogataH / anyaM sarvaM ca vismRtya, magno bhava nijA''tmani // 313 // bAhyasukhapadArtheSu, sukhaM dukhaM ca nAstiM bhoH / duHkhadAtRtvazaktitvaM, jaDeSu nAsti jAnata // 314 // duHkhamAsstmasvabhAvo na, sukhamA''tmasvabhAvataH / duHkhaM vaibhAvikaM cAsti, sukhaM svAbhAvikaM nije // 315 // duHkhaM bhavati mohena, sukhaM nirmohabhAvataH / zrAtmopayogataH karma, - jitvA sukhI bhava svayam // 316 // pramAdaM mA kuru svAtman !! jAgRhi tvaM pratikSaNam / zuddhopayogavIryeNa, karmanAzo'sti nizcayaH // 317 // sarvAcAravicAreSu, sAkSI samo yadA bhavet / kRtsnakarmakSayo mokSaH pratyakSamanubhUyate mokSAnandastu cAtraiva, pratyakSamanubhUyate / mayA dhyAnopayogena, kSayopazamabhAvataH // 398 // // 399 // For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (33) zubhAzubhapadArtheSu, zubhAzubhaM na bhAsate, tadA''tmanobhavenmukti statra kizcinnasaMzayaH // 320 // badhnanti na nijA''tmAnaM, viSayA mohmntraa| Atmazuddhopayogena, moho nazyati duHkhadaH // 321 // vyaktazuddhopayogena, vartitavyaM kSaNe kssnne| vyaktazuddhopayogena, vartasva cetana ! svym|| 322 // kSaNamapi pramAdaM mA, kuruSva bhvycetn!| kAmarUpamahAzatro,-vizvAsaM mA kuru kssnnaat||323 / / bhoge rogabhayaM duHkhaM, pAmAgharSaNazarmavat / sukhaM svapnopamaM kiJcit, tataH pshcaadshaantyH||324|| mA muhaH kAmabhogeSu, sukhbhraantivimohtH| kAmabhogA na jAnanti, jaDatvAccharma kIdRzam // 325 // kAmabhogA na jAnanti, bhoktAraM bhoktarAgitAm / jaDeSu kAmabhogeSu, tvatprItirghaTate nahi // 326 // kAminIsparzarUpeSu, mA muhaH sukhbuddhitH| kAminIbhogataH zarma, bhUtaM na ca bhaviSyati // 327 // hAlAhalaviSaM kAmaH, zalyaM kAmo mahAripuH / kAmAdhIno mahAdAsaH, paratantro'sti bndivt||328|| kAmasvArtheNa yA prItiH, sA priitirduHkhdaayinii| bhogeSu zarmavizvAsaH, soyamo duHkhakArakaH // 326 / / For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (34) kArAgRhaM hi vijJeyaM, kAminIkAJcanaM sadA / kArAgRhaM jagatsarvaM, bahirA''tmadhiyAM dhruvam // 330 // pAzavatkAmabhogeSu,-liptAnAM duHkharAzayaH / vijJAya kAmabhogeSu, snihyanti naiva saadhvH|| 331 // kAmasambandhajanyaM yat,-prema kArAgRhaM tu tat / kAmarAgasamaM nAsti, bandhanaM hi jagatraye // 332 // bhavamUlaM tu kAmo'sti, jJAnAtkAbho vinazyati / AtmajJAnaM vinAkAma,-bandhanaM na vinazyati // 333 // rAgo dveSastathA kAmo, yeSAM hRtsu na jaayte| teSAM hi sarvasaMsAro, bandhAya na prajAyate // 334 // vizvasya sarvajIvA hi, santi kAmasya sevakAH / akAmasya na dAsatvaM, niSkAmasya sukhaM sadA // 335 // sukhabuddhi na bhogeSu, yeSAmA''tmasukhaiSiNAm / teSAM hi pAratantryaM na, pratibandho na kutrcit||336|| pratibandho'sti kAmena, parAyattaM mano bhavet / kutrApi pratibandhatvaM, nAsti niSkAmadehinAm // 337 // kAminIsparzarUpeSu, raseSu yo na muhyati / svatantro nirbhayaH saiva, kaaminyaadiprsNgtH||338 / / kAminIsaGgamohastu, brahmasukhena nazyati / ata aAtmasukhaprAptya, jJAnisaGgaM kuruSva bhoH||336 // For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (35) sparzAdisukhavizvAsa, Atmasukhena nazyati / Atmasukhasya vizvAsA, sthairymaa''tmnijaayte||340|| aAtmasukhasya vizvAsI, bhava !! kAmaM vinAzaya bhave muktau ca niSkAmo, brahmAnandaM samaznute // 341 // arUpI tvaM svayaM brahma, zuddhA''tmAsi svasattayA / apadasya padaM nAsti, zabdAtIto nirnyjnH|| 342 // zabdabrahmapradakSatvaM, dakSatvaM na nijA''tmanaH vyarthaM zAstrazramastasya, hajAgalastano yathA // 343 // AtmasukhaM vinA vizva,-lokA azAntidhAriNaH / kiJcitsukhaM na vizvastha,-lokAnAM bhogato'pi vai // 344 // zrAtmA''hArazcidAnando, dehA''hArazca pudgalam / cittAhAro vicArazca, vANyAhAraHsubhASaNam // 345 // AtmarUpeNa saMjIvya, brahmA''hAraM kuruSva bhoH| rAgadveSauvinA deha,-jIvanaM kuru pudgalaiH // 346 // sAttvikA''hArataH sattvaM, sattvAjjJAnaM prajAyate / sarvakAmasya rodhena, sAttvikamucyate tapaH / / 347 // sAttvikI jAyate tRpti,-rA''tmano bhaktisevanAt / jAyate hi parAtRpti,-rA''tmano brahmabhogataH // 348 // AtmazuddhikarI bhAvyA, sarvatra brahmabhAvanA / brahmabhAvanayA nazye, kAmamohasya vAsanA // 346 // For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 36 ) sarvatra sattayA bhAvyA, zuddhAdvaitasya bhAvanA / tayA jAgarti saddevo, dehastho bhagavAn hariH // 350 // sarvatra sattayA bhAvyA, zuddhAdvaitasyabhAvanA / tayA jAgarti dehasthaH, zaGkaro nirguNo jinaH // 351 // sarvatra bhAvanA bhAvyA, hyekA''tmanazca sattayA / abhedabrahma jAgati, rAgadveSau vinA hRdi // 352 // dvaitaM hi rAgaroSasthaM, nirjitaM yena yoginA / zuddhAdvaitaH sa vijJeyo, jino rAmo hrihrH|| 353 // ekezvaro hRdi vyakto, nijA''tmA dRzyate prabhuH / dehasRSTeH prakartA'pi, cAkartA brahmabhAvataH // 354 // darzanajJAnacAritra,-viziSTo'nAdi kaaltH| zrAtmaiva karmanAzAtsa, bhavennArAyaNaH prabhuH // 355 // tAtvikajJAnarUpA na, zuddhAdvaitAdibhAvanA / sA ca cittavizuddhyartha, bhAvanAtvaupacArikI // 356 // aupacArikakartRtvaM, prabhoH kartRtvabhAvanA / bhAvyA cittavizuddhyartha, vicitrarucidhAribhiH / 357 / zuddhadharmasya kartA sa, hartA mohAdikarmaNAm / kartA hartA hyapekSAta, zrAtmaiva jJAyate jinaiH // 358 // kartA hartA na kartA'sti, hartA na ca vilakSaNaH / sarvasminnapibhinnaH sa, sarvato'lakSyarUpavAn // 35 // For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 37 ) sarvabhASASu nAmAni prabho bahUni santi hi / tannAmabhi: pravAcyo'ha, mA''tmA jJAnasukhodadhiH / 360 | Atmanyeva cidA''nando, nAnyatra nizcayo'sti me I nizcityaivaM hRdidhyeya, zrAtmArAmaH prabhurmahAn // 369 // nijA''tmanaH sukhAkhAdI, sarvatrA'pi paribhraman / bhavenna pugalAnandI, sarvavizvasya saMgyapi // 362 // zvazrAdiduHkhabhItyA na, svargasukhecchayA ca na / bhaktA bhaktiM prakurvanti, kurvanti svA''tmazuddhaye / 363 | bhaktAnAM bhaktirevAsti zuddhabrahmaNi magnatA / zrAtmanazcittabuddhyAde, - rarpaNaM ca nijA''tmani // 364 // prabhoH sarvamidaM matvA, dehabuddhidhanAdikam / AtmanaivArpaNaM kRtvA, vizvasevAM samAcara // 365 // vizvastha sarvajIvAnAM, - sevaiva prabhusevanA / zrAtmasevaiva vizvasya - sevA jJAnAdibhiH zubhA // 366 // AtmaprabhuM vinA kiJci, - nnAnyamicchecchubhAzubham / parAbhaktyA prabhuM pazyan, bhakta: sAkSAtprabhurbhavet // 367 // samprApya mAnuSaM janma, mAM pramAdaM kuruSva bhoH / ekakSaNe prabhu prApyaH, kSaNamekaM tu durlabham // 368 // ekakSaNamapi vyartha, hAraya mA pramAdataH / nubhavasya kSaNaM bhavya !, devAnAmapi durlabham // 366 // For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 38 ) / Atmaiva sarvasAro'sti, mithyAsti jaDajIvanam / dehajIvanato bhinna, - mA''tmano jIvanaM tava // 370 // brahmaNo jIvanaM smRtvA, vismRtya mohajIvanam / dehajIvanato jIva !!, brahmajIvanalAbhataH // 371 // mriyasva mohabhAvAttvaM, jIvA''tmajIvanena hi / tvamevAsti svayaM brahma, kimanyatra pradhAvasi ||372 || zrAtmadRSTyA bhavedAsstmA, paramAtmA svayaM prabhuH / bhItaM kartuM samartho na tvAmanyo nirbhayo'si hi // 373 // AtmaprabhuM vinA nAnyA, mithyecchA te'sti ceddhRdi / samabhAvo'sti cettarhi, necchAyA hi prayojanam // 374 // tyAgazca grahaNaM sarva, micchayA na bhavettadA / tyAgagrahaNakartA'pi svayamA''tmA bhavejjinaH // 375 // tyAgazca grahaNaM sarva, prArabdhasya prayogataH / bhavettadA svayaM brahma, - rUpeNa bhagavAn khalu // 376 // prArabdhakarmato deha, - jIvanasya prasAdhanA / bhavettathApi nirbandha, AtmA sAkSyupayogataH // 377 // yatra tarkA na gacchanti, yatra naiva manogatiH / rAgadveSalayo yatra tatrA'tmA jAyate prabhuH // 378 // zuddhapremapravAheNa, dveSAdidoSasaMkSayaH / " dveSAdidoSanAzAddhi, svA''tmA bhavati kevalI // 379 // For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 39 ) / " pazya nijAsstmasaundarya, devAnAmapi durlabham / AtmasaundaryalAbhena, santoSo jAyate hRdi // 380 // nAryAdideharUpAdi, saundarya tattu kalpitam / caNikaM ca hRdi jJAtvA tatra jJAnI na muhyati // 381 // bAhya saundaryamohastu brahmasaundaryadarzanAt / nazyatyeva raverbhAsa - stamonAzo yathA tathA // 382 // Atma saundaryalAbhena, rUpAdimohavRttayaH / nazyanti brahmasaundarya, bhAsate vizvadehinAm // 383 // sarvatra brahmasaundarya, dRzyate hi yadA tadA / jaDasaundarya mohasya, - nAzo bhavati tatkSaNAt // 384 // zrAtmAnamantarAnyatra, saundaryaM naiva vidyate / ataH zuddhA''tma saundarya, pazyA''tmanA hi cetana ! // 385 // yAvanna brahmasaundarya, dRzyate hi nijA''tmanA / tAvajjaDasya saundaryAn, moho bhavati dehinAm // 386 // zrAtma saundaryarUpeNa, darzanaM sarvadehinAm / jAyate hi tadA brahma, - sukhAsvAdaH prajAyate // 387 // vizvajIvaiH samaM satyA, niSkAmamitrabhAvanA / yeSAM jAtA sadA teSA, mA''tmajIvanatA bhavet // 388 // zrAtmaikyaM jagatA sArdhaM kRtaM yena nijA''tmanA / vizvatastasya nAzo na, vizvanAzo'sti no ttH||386|| For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 40 ) zrAtmano navadhAbhaktiM, vinA kiJcinna rocate / yasya tasya hi bhaktasya, hRdi vyaktaH prbhurbhvet||360|| brahmaNo bhAvanAdRSTiH, sarvatra vyApikA yadA / tadA''tmanaH samaSTitvaM, jAyate jJAnazaktitaH // 361 // virAprabhunijA''tmaiva, kevljnyaanshktitH| vyaSTisamaSTirUpo'sti, zaktivyaktisvarUpataH // 392 // adhyAtmazAntivAJchA ce,-kuru brahmapracintanam / dehAdhyAsavinirmuktyA-brahmazAntiH prakAzate // 393 // sarvajAtIyasaMkalpa,-vikalpasya nirodhataH / zrAtmazAntirbhavetpUrNA, nAnyathA koTiyatnataH // 364 // ahaMvRttyA mRtobhakto, brahmarUpeNa jIvati / jIvansannapi sa jJeyo, mRto mohena jIvakaH // 365 // prAtmAnandarasI jJAnI, mokSArthaM dehadhArakaH / pravRttau vA nivRttau vA, samabhAvena vartakaH // 36.6 // jIve jIve matirbhinnA, rucibhinnA svkrmtH| muharmuhuH prajAyante, navInAH buddhiparyavAH // 367 // vicArA na sthirAH santi, vizvasthasarvadehinAm / utpAdazca vinAzo hi, vicArANAM bhavetsadA // 38 // yAvanmano bhavettAva,-dvicArAcArabhedatA / vizvasthasarvalokAnAM,-darzanadharmakarmasu // 366 // For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( 41 ) vizvastha sarva jIvAnAM vaicitryaM dRzyate ca yat / tattu manaH prabhedena, tathA karmaprabhAvataH // / 400 // to vicArakAryAbhyAM dharmaikyaM vizvadehinAm / na bhUtamadyaparyantaM bhAvini na bhaviSyati // 401 // manobhedeSu lokeSu, jJAnI samatvadhArakaH / zrAtmajJAnopadezaJca dadAti vizvadehinaH // 402 // Acharya Shri Kailassagarsuri Gyanmandir manovicArabhedaizca, dharmAcAreSu bhedatA / / / 405 / / rAjyAdikapravRttInAM sarvatra bhedatA bhuvi // 403 // anAdikAlato bhedo, -'bhUcca bhAvini vartsyati / yuddhyanti mohinastena, zastrAstramaMtrataH sadA // 404 // manaHkarmAdibhedastu vartate sarvadehinAm / vicArAcArabhedena, yoddhavyaM na kadAcana zrAtmajJAnasya lAbhena, manolayo bhavedyadA / tadA nijASStmanA sArdhaM, vizvaikyaM sarvathA bhavet // 406 | vicArAcArabhedena, yatsakhyaM tanmanaH kRtam / tatsakhyaM kSaNikaM jJeyaM, manobhedAnna zAzvatam // 407 // vicArAcArato bhinnaM, yatsakhyamA''tmanaH khalu / zAzvataM nirvikalpaM ca anantasukhadAyakam // 408 // sarvathA sarvadA nRNAM vicArAcAratulyatA / tayA maitrI na bhUtA hi bhAvini na bhaviSyati // 406 // 6 For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 42) aAtmasvarUpabhAvena, sakhyaM yeSAM prajAyate / mano'tItaM ca tannityaM, pUrNAnandaprakAzakam // 410 // sarvavizvajanaiH sArdhaM, manomaitrI na zAzvatI / zuddhA''tmapremato maitrI, sarvaiH sArdhaM sukhapradA // 11 // zuddhA''tmapremamelena, niSkAmA vizvamitratA / manobhedena bhedo na, tatrA''tmarasavedanam // 412 // manaHprabhinnajIvAnAM,-vicAreSu ca karmasu / rAgadveSau na kurvanti, samatvena vicakSaNAH // 413 // sApekSadRSTitastatra, satyaM pazyanti kovidAH / satyaM gRhNanti mithyAtvaM, tyajanti ca vivekataH // 414 // ataste brahmasaMsaktA, bhavanti brahmarAgataH / vismRtya sarvasaMsAraM, bhavodadhiM taranti te // 415 // ityevaM hRdi vijJAya, manolayaM kuruSva bhoH| yAvanmano bhavettAva,-saMsAra eva kathyate // 416 // vAraya jJAnazaktyA bho, yatra tatra bhramanmanaH / antarmukhaM manaHkRtvA, brahmarUpaM vicintaya // 417 // prAtmazuddhopayogena, manojayo bhavetkhalu / jAyate kevalajJAnaM, lokAlokaprakAzakam // 418 // dhyAnasamAdhitaH pazcA,-dA''tmA bhavati kevalI / aghAtikarmataH pazcA,-siddhA''tmA jAyate vibhuH||416|| For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir parasparaviruddhA ye, sarve dharmA jgttle| vaidyAnAmiva lokAnAM, bhavanti cittazuddhaye // 420 // vaidyauSadhimahAroga, vaividhyaM ca yathAtatham / sarvadarzanadharmANAM,-vaicitryaM cittazuddhaye // 421 // vaidyA oSadhayo rogA, vividhAzca yathA tathA / dharmAzca guravaH sarve, hyAcArA vividhA matAH // 422 // tAratamyaM ca vaiyeSu, rogeSu yauSadhAdiSu / tathA vaktRSu dharmeSu, dharmakarmasu dRzyate // 423 // ityevaM jainadharmasya,-syAdvAdajJAnabodhataH / jJAtA mayA jagaddharmA, jainadharmasya cAGgakAH // 424 // sarvadharmA nadIrUpA, jainadharmamahodadhim / yAnti sApekSadRSTyA te, cAnAdikAlata: khalu // 425 // jainadharmo nayaiH sarvai,-ryukto vairATprabhuH svayam / tadaGgAH sarvadharmAH syu,-rbhASitaM pUrvasUribhiH // 426 // jainadharmastu vijJeyo, vizvadharmo hyataH khalu / sAdhite jainadharme tu, sarvadharmAH prasAdhitAH // 427 // sAgarasya taraMgA ye, bhinnA na sAgarAdyathA / tathA bhinnA na dharmA: syuH, jainadharmodadheH khalu // 428 // yathodadhiM vinA na syuH, taraGgAzca tathA matam / jainadharma vinA sarva,-dharmAnviddhi hyapekSayA // 426 // For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( 44 ) 3 anya darzanadharmeSu yatsatyaM ca pradRzyate / tatsatyaM jainadharmasya, - jJeyaM sApekSadRSTitaH // 430 // sarvanayAdisApekSa - dRSTyA madhyasthadehinAm / saddevagurudharmANAM zraddhA jJAnaM prakAzate // 431 // Atmaiva sadgururdevo, dharmazca nizcayAtsvayam / yasyASStmA sadgururjAta, stasyA''tmA jAyate prbhuH| 432 // zrAtmAdhInA bhavedyasya, prakRtistasya vegataH / zrAtmonnatirbhavetspaSTA, jJAnaM sukhaM ca varddhate // 433 // prakRtiyogamAlambya jJAnAnandasya rUpakam / prakAzante nijASStmAnaM, janAAtmaparAyaNAH || 434 || zrAtmano na vikAzo'sti, kadAcitprakRtiM vinA / prakRtistho'pi niHsaGgo, jJAnI bhavati kevalI // 435 // prakRtirjJeyarUpA'sti, cA''tmA jJAnasya rUpavAn / AtmA tu prakRtiM vetti, prakRti rna ca cetanam ||436 // prakRtinAyakaH svA''tmA, prakRti rhi jaDaM jagat / AtmA prakRtikAryANAM - kartA'pi cAkriyaH svayam / 437| prakRtisarvakAryeSu, sAcyASStmA hi bhavedyadA / tadAmA prakRteryogA, - nnirbandhaH sakriyo'pi vai // 438 // asaMkhyAta pradezo'ha, - mAtmA vizvaprabhu vibhuH / anAdikAlato bandha, - stasya prakRtiyogataH // 436 // Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (45) karmaprakRtisambandha,-sya viyogo bhavedyadA / tadA''tmano hi mokSo'sti,kartA''tmA syAnnijA''tmanaH prakRtau rAgaroSau na, yadA mukto bhavettadA / prakRtau kartRbuddhi nai, yasya tasya na bandhatA // 441 // prakRtiH prakRteH kI, svA''tmA kartA nijaa''tmnH| ityevaM sAkSibuddhyA yo, vetti tasya na bandhatA // 442 // vizvastho'pi na vizvastho, videho dehavAnapi / naprANA: prANasaMstho'pi, karmasaGgI na krmvaan||443|| zabdavAcyo na zabdo'haM, na ca hrasvo gurustathA / nA'haM sneho navA rukSo, nA'haM sthUlo na vartulaH // 444 // nA'haM kRzastathA sthUlo, nA'haM kRSNo na pItakaH / rakto nAsmi tathA zveto,nIlonAsmIti vedmyhm|445| na sugandho na durgandhaH, zIta uSNo na cA'smyaham / nA'haM tikto na miSTo'haM, kaTuko'haM na vastuta: // 446 // nA'haM pRthvI nacAkAza,-magnirvAyu na vAryaham / nA'haM svargazca pAtAla,-meko'haM vizvasanayapi // 447 // nA'haM naro na nArI vA, napuMsako na vedamyaham / avarNo na ca varNo'ha, muccanIco na vastutaH // 448 // gRhastho'haM na sannyAsI, sarvarUpavivarjitaH / nA'haM rAgona roSo'haM. nA'haM krodho na lobhvaan||446|| For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (46) nA'haM mAnaM na dambho'haM, nA'haM kAmo na vairavAn / na zatrurnAsmi vA mitraM, pitA mAtA na baalkH||450|| nA'haM vRddho yuvA rogI, nArako na ca devatA / nA'haM tiryagnanAmA'haM, nA'haM dRzyo na taarkm||451|| prakAzo na tamo nA'haM, nA'haM bhAnuH zazI grhH| nAsmi pApaM tathA puNyaM, pudgalo na ca pudgalI // 452 / / nAhaM janma jarA mRtyu,- haMbhogo na bhogavAn / nA'haM dayA nahiMsA'haM, nindA kIrti na vittavAn // 453 // vizvamasmin naca vizvastho, na premI premavAnapi / nAhaM gRhaM raNaM nAsmi, nA'haM masjicca mandiram // 454 // svakIyaH parakIyo na, vizvarUpo na vizvavAn / nirakSaro'kSarovyakto, bhinno'smi srvvishvtH||455|| sAttviko'haM na duSTo'haM, nAhaM vratI vrataM ca na / nAhaM devo vaco nADI, na cAhamindriyANi vai // 456 // nAhamindro na raGko'pi, cAryamleccho na vastutaH / kalakaM na pratiSThA''haM, mano'tIto nirnyjnH||457|| sarvapudgalaparyAya,-bhinnA''tmAnantabodhavAn / ahaM tvaM tatprabhinno'smi, vyavahArI na nizcayI // 458 // dAsatvaM jaDabhItyA'sti, prabhutvaM nirbhayatvataH / utsAha AtmavizvAsA,- nirutsAhastu mohataH // 456 // For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 47 ) " AtmAnandasya vizvAsA, - dutsAho'nantajIvanam / prAdurbhavati sajjJAnaM, cAJcalyaM na pravartate // 460 // svAmitvaM yacca dAsatvaM, jaDAropeNa kalpitam / tantu mithyA'sti dAsatvaM, svAmitvaM na svabhAvataH // 461 // anissent nirbhayo nityo, nirmalAnandadhArakaH / akSayo nizcalaH pUrNa, zrAdhivyAdhivivarjitaH // 462|| zrarUpaM te svarUpaM hi darzanajJAnavAnprabhuH / anantazaktisampannaH, sattAtastvamajo'vyayaH || 463 // anantaguNaparyAyAss, - dhAro'si tvaM mahAmahaH / anantajIvanAsssmA tvaM svasvarUpI bhava svayam // 464 // zuddhadhyeyaM hRdi smRtvA svakartavyaM kuruSva bhoH / jAgRhi brahmabhAvena, zuddhAtmA tvaM bhaviSyasi // 465 // dainyaM mA kuru mohena, vizvadevo'si cetana ! | jaDabhikSAM ca yAcante, te dInAzcakriNo'pi hi // 466 // nAhaM dIno na dAtA'smi, nAhaM kAmo na kAmavAn / nAhaM puMvedarUpo'smi, nAhaM nidrA na nidrakaH // 467 // saccidAnandarUpo'smi, nAhaM karma na karmavAn / nAhaM jaDo jaDAdbhinna, - zvAdRzyo'lakSyarUpavAn // 468 // zuddha dhyeyasvarUpo'smi, caiko'neko na nAzyaham / jJAtRjJeyasvarUpo'haM, straparasya prakAzavAn // 469 // For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 48 ) mattaH prakAzate vizvaM vizvato na prakAzyaham | jaDeSu matsamaH ko'pi nAsti svAnyaprakAzakaH // 470 // jaDadravyeSu vettRtvaM nAsti satyaM vadAmyaham | pratyakSo'haM jagadvetA, dehasthaH satyanizcayaH // 471 // pramANamatra majjJAnaM, pratyakSaM vyAvahArikam / anantajJAna pUrNo'haM sattayA kathyate mayA // 472 // anantadharma pUrNoshaM, bhaviSyAmi hi zaktitaH / karmAvaraNanAzena bhAvini bhagavAnaham " Acharya Shri Kailassagarsuri Gyanmandir // 473 // sukhaM nAsti bahiSkaJci, - tsukhaM pUrNaM nijAtmani / ityevaM nizcayaM kRtvA, jJAnadhyAnaM karomyaham ||474 || bAhyapadArthalAbhena, kiJcidvRddhirna me khalu / bAhyAnyA na hAnimeM, mayaivaM nizcayaH kRtaH // 475 || lokAnAM stutinindAto, lAbho hAnirna me khalu / lokaiSaNAdisaMjJAto, bhinnAtmA nizcayaH kRtaH // 476 // lokaiSaNAdisaMjJAto, muhyAmi na svabodhataH / ityevaM vartanAdA''tmA, pUrNAnando'nubhUyate ||477 // lokasaMjJA jitA yena, nAmarUpAdivAsanA / muktistena kRtA haste, jitaM sarvaM ca tena hi // 478|| lokaiSaNAdibhirmukto, mukta eva na saMzayaH / sarvakarmANi kartuM sa, yogyo bhavati mAnavaH // 476 // For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 49) yamAditaH prabhinnA''tmA, yamAdikaM hi sAdhanam / sAdhaneSu na muhyAmi, sAdhayiSye svasiddhatAm // 480 // vizvaM pazyAmi netrAbhyAM, tatra muhyAmi naiva ca / dehabhogopabhogeSu, muhyAmi naiva mohataH // 481 // karomi yogyakarmANi, svAdhikAreNa shktitH| anantazaktidhAmA'haM, camatkArodadhiH svayam // 482 // kartAkarma svayaM svA''tmA, karaNaM svaa''smshktyH| sampradAnamapAdAnaM, nijA''tmaiva svabhAvata: // 483 // AdhAro'sti nijA''tmaiva, paryAyANAM svabhAvataH / SaTkArakasvarUpo'smi, bAhyena hyA''ntareNa c||484|| nijA''tmaiva yathA tadvat, sarvA''tmAno vijAnata / bAhyaSaTkArakAdbhinno, vizuddhA''tmeti jAnata // 485 // pAntaraM kArakaM SaTakaM, vizuddhamA''tmarUpakam / astinAstimayaM sarva, jagadA''tmamayaM sadA // 486 // paradravyasya paryAyA, nAstirUpeNa te nije / prAtmano nijaparyAyA, astirUpeNa cA''tmani // 487 // jJeyaparyAyarUpeNa, hyastinAstimayaM jagat / Atmana eva paryAyo, bhinnAbhinnohyapekSayA // 488 // ato vizvasvarUpA''tmA, svaparadravyaparyavaiH / asminA'smi hyapekSAto, jAnAmi svaM gunnaalym|489| For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (50) duSTAcArAtprabhinno'smi, bhinno'smi sarvadoSataH duSTAcArAMzca doSAMzca, dUrIkaromi bhAvataH // 460 // sarvavyasanabhinno'haM, sukhaM na vyasanAnnRNAm / sarvavyasanamuktAnA,-mA''tmazaktiH prakAzate // 461 // duHkhaM vyasanadoSeNa, vyasanAsaktadehinAm / vyasanatyAgataH zAntiH, sukhasvAdhInato khalu // 462 // durguNebhyo vimuktAnAM, vyasanamuktadehinAm / duSTAcAravimuktAnA,-mA''tmaprabhuH prakAzate // 463 // sAdhyetu sAdhyabodhA''tmA, hetuSu hetubuddhimAn / nirmohI samabhAvI yo, muktAtmA sa kSaNAdbhavet // 464 // ahaMvRttirna yasyAsti, svasAdhye sAdhaneSu ca / prakriyovA kriyAvAnsa, nibandho muktAtmarAT // 465 // ahaMvRttirhi yasyAsti, svasAdhyaM sAdhaneSu ca / prakriyo vA kriyAvAnsa, baddho bhavati mAnavaH // 466 // nAhaM vratI yamI sAdhu, na tapasvI na saMyamI / sarvebhyaH zuddharUpaM me, bhinnaM jAnAmi tattvataH // 467 // Atmazuddhopayogena, nAhaMbhAvo jagatraye / sAkSibhAvena pazyAmi, sarvavizvaM carAcaram // 468 // hAnirlAbho na me kiJcid, vizvataH samabhAvinaH / hAnirlAbhaH sukhaMduHkhaM, bAhyena tattu kalpitam // 466 // For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAtmajJAnaM prakartavyaM, jaDajJAnaM tataH kramAt / dehAhArAdikarmANi, kAryANi hi vivekataH // 500 // dehAdeoni lAbhAdi,-kAryaM jJAtvA vivektH| zarIrAvadhi tad yogyaM, kartavyaM svopayogataH // 501 // rAgo dveSastathA kAmo, lobhaH krodhazca vairitA / kIrtyAdivAsanAsaMgaM, saMgameva vijAnata // 502 // sa jJeyaH sattyanissaMgI, bAhyaviSayasaMgyapi / kAmasaMgaM vinA bAhya,-saMgeSu nAsti baddhatA // 503 // nirjitA nAmarUpAdi,-vAsanA yena yoginA / kriyate tena satprItyA, sAkSAtkAro nijaa''tmnH|504| nirjitakAmasaMgasya, hRdi vyakto bhavetprabhuH lokaiSaNAdimuktena, muktiratraiva vedyate // 505 // sarvasaMgeSu nissaMgaH, kAmo yena vinirjitaH / viSayasaMgamukto'pi, kAmena saMgavAn khalu // 506 // zrAntarasaMganissaMgo, jano vizvasya saMgataH / nissaMgastasya bAhyasya, tyAge nAsti prayojanam / 5071 dehAdInAM ca sambandhA,-nissaMgo mohavarjitaH / mohAdisaMgataH saMgI, bAhyatyAgI vanasthitaH // 508 // ahaMtvaMmamatAgranthi, yasya naSTo vivekataH / bAhyalakSmyA ca kiMtasya, antarA''tmavidehinaH / 506 / For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (52) samatvaM yasya saMjAtaM, tasya kiM tyAgataH khalu / samA''tmanastapastyAga,-kriyAde ne prayojanam // 510 // jJAnavairAgyasatprItyA, niHsaMgatvaM prajAyate / / samatvaM jAyate satyaM, tato mokSaH prajAyate // 511 // bandhomokSo'sti cittena,-bAhye kiJcinna jAnata / na ca bandhona mokSo'sti, jAte zuddhe nijA''tmani512 vijJeyaH paramA''tmA sa, bandhe mokSe ca yaH smii| vijJeyaH sa ca saMsArI, bandhe mokSe na yaH smii||513|| ityevamA''tmabodhasya, bIjaM sadgurusevanam / sarvopAyeSu mukhyaM ta,-tsadguroH pAdasevanam // 514 // parasparopakAreSu, vizvasthasarvadehinAm / svAbhAvikapravRttirhi, dehAderjIvanAya ca // 515 // AtmArthamanyalokAnAM, hitArthaM muktikAMkSiNAm / nirmalA'dhyA''tmagIteyaM,kRtA vishvopkaarinnii|| 516 // khasiddhinidhicandrAr3e, vaikramAbde hi vatsare / zrAvaNazuklapaJcamyAM, praharAye kuje dine // 517 // pethApure sthitiM kRtvA, jJAnavairAgyabhAvataH / racitA'dhyA''tmagIteyaM, buddhisAgarasUriNA // 518 // paJcazatAdhikaiH padyaiH, grantho'yamupakArakaH / prAcandrArkamahI yAva,-nandatu vizvabodhakaH // 516 // For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (53) adhyAtmayogazAstrANA,-mabhyAsAddhyAnato mayi / svAbhAvikI samutpannA, sphuraNA jJAnasambhavA // 520 // yAdRzI tAdRzI jAtA, likhitA sA'nanukramAt / haMsadRSTitayA santaH sAraM gRhNantu bhAvataH // 521 // nAnukramo'tra padyAnAM, viSayANAM vijAnata / atrA'dhyAtmikatattvasya, viSayo mukhya eva saH // 522 // bhaktikriyAdipakvAnAM, gurukulaprasevinAm / gurvAtmIbhUtaziSyANA, madhyA''tmadharmakAMkSiNAm / 523 / deyamadhyA''tmano jJAnaM, gItArthairnayakovidaH / prANAnte'pi na dAtavyaM, dhUrtanAstikadehinAm // 524 // adhyA''tmajJAnagItAyAH, pddhnaacchrvnnaajnaaH| mananAtsmaraNAjjJAnaM, sukhaM yAntu ca maGgalam // 525 // adhyAtmajJAninaHsanto, varddhantAM vizvazAntidAH / sAttvikA yogino bhavyA, vyaktIbhavantu bhuurishH||526|| svatantrAH santu vizvastha,-lokA aatmsukhaarthinH| zAnti tuSTiM ca puSTiM ca, maGgalaM yAntu satpadam // 527 // cidAnandamayAH sarve,-bhavantu vizvadehinaH / zuddhA''tmarAjyasAmrAjya, svAtantryaM yAntu satvaram 528 maMgalaM jainadharmo'sti, jainasaMgho'sti maMgalam / maMgalaM santu siddhArha,-tsUrivAcakasAdhavaH // 526 // / / OM zAntiH 3 // ... oook-.. For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 54 ) // AtmasamAdhi granthaH // -*(c)SK--- " Acharya Shri Kailassagarsuri Gyanmandir praNamya zrImahAvIraM, sarvajJaM vizvazAsakam / parabrahma jagannAthaM, viSNuM rAmaM mahAharam // 1 // praNamya sadguruM bhaktyA, samyagjJAnapradAyinam / vakSye samAdhirUpaM sa - ccidAnandaprakAzakam // 2 // svaparazAstragurvAde, -ranubhavAdanekadhA / zrasaMkhyAtAzca vijJeyA, bhedA yogasya mAnavaiH // 3 // yoga eva samAdhirhi, samAdhiryoga ucyate / dhyAnabhedaH samAdhizca tato bhavati kevalI // 4 // maMtrayogaH kriyAyogo, haThayogazca kathyate / layayogazca yogeSu, - rAjayogo mahAnsmRtaH // 5 // zuddhAtmano hi yajjJAnaM, vairAgyasamasaMyutam / rAjayogaH samAdhiH saH, zuddhopayoga iSyate // 6 // rAgadveSAdisaMkalpa - vikalpavarjitaM manaH / " yadA bhavetsadA citta, -samAdhirjAyate khalu // 7 // kaSAyopazamo yasya, tasya yogaH pragIyate / Atmanyeva manaH sthairya, samAdhi rgIyate budhaiH // 8 // rAgadveSAdiyuktasya - vittasya yannirodhanam / vRttisaMkSaya yogo'sti, samAdhiH sa ca gIyate // 9 // For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (55) sama eva samAdhirhi, rAjayogo mahAnsmRtaH / jIvAjIvapadArtheSu, cAzubhaM na zubhaM manaH // 10 // dharmavyApArakAryeSu,-dharmiNAM ca sthiraM manaH / parISahopasargo na, samAdhiH sa ca gIyate // 11 // svAnyeSAM dharmakAryeSu, yogyeSu yatsthiraM manaH / mohavRttinirodhena, samAdhiryoga ucyate // 12 // janmamRtyU ca dehasya, prANAnAM ca visarjanam / na ca zuddhA''tmano janma, mRtyuzca nizcayena vai // 13 // darzanajJAnacAritra,-rUpA''tmA yena budhyate / tasya zuddhopayogo'sti, samAdhiH sa ca gIyate // 14 // zuddhA''tmanazca yajjJAnaM, samAdhistatsmRtiH khalu / pratikSaNaM parabrahma,-svarUpasya pracintanam // 15 // zuddhA''tmanaH smRti ryA ca, cintanaM tasya bhAvanA / dhyAnaM sA savikalpA'sti, samAdhirmohavArikA // 16 // yamAdisAdhanai yasya, syAcca brhmvicaarnnaa| kAmAdInAM zamastasya, savikalpasamAdhayaH // 17 // rAgaroSAdisaMkalpA,-vikalpAzca bhavanti na / yasya tasya samAdhirhi, yatra tatra yadA tadA // 18 // saddevagurudharmAdeH, sAdhanAdbhaktayoginAm / prazastarAgaroSAdeH, savikalpasamAdhitA // 16 // For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samyagdRSTiguNasthAna,-mArabhya sviklptaa| samAdhi rjAyatebhakta, samyagdRSTimanISiNAm // 20 // nirvikalpasamAdhistu, guNasthAne ca saptame / upazamAdyapekSAto, dharmadhyAnAdvikalpakAH // 21 // dharmadhyAnasamAdhistu, savikalpasukhapradA / zukladhyAnasamAdhistu, nirvikalpAsti muktidA // 22 // Alambanena yuktA yA, bhaktyAdicittavRttayaH / prazasyamohayuktAstAH, savikalpasamAdhayaH // 23 // samyagdRSTiguNasthAna,-mArabhya bhavyadehinAm / saddevagurudharmANAM,-sevAdyoyoga ucyate // 24 // sevAbhaktiH kriyAyogo, jJAnaM nijA''tmasAdhanam / hetuyogA: pravijJeyAH, savikalpAH zivapradAH // 25 // sAdhanayogato bhinnaH, zuddhA''tmA nirviklpkH|| sarvasAdhanayogeSu, samAdhiH savikalpakaH // 26 // sarvasAdhanayogebhyo, nirvikalpaH prasAdhyate / nirvikalpasamAdhau tu, pUrNAnando'nubhUyate // 27 // rogAdidehayukto'pi, jJAnI zuddhopayogavAn / mukto bhavati nirlepo, nirvikalpasamAdhitaH // 28 // parISahopasargAdi,-yukto jJAnI samAdhimAn / bhavatyeva svabhAvena, nirvikalpadazAsthitaH // 26 // For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8 ( 57 ) nirvikalpasamAdhistu, savikalpasamAdhibhiH / sAdhyate svopayogena, sAdhubhirmocakArakaH // 30 // mRtyuzca mohadehAdeH, samAdhirmaraNaM matam / mRtyukAle ca nirmohaH, samAdhimRtyukArakaH // 31 // svargaM ca sadgatiM yAti savikalpasamAdhimAn / yAti muktiM mahAdhyAnI, nirvikalpasamAdhitaH // 32 // samAdhimRtyulAbho'sti, bhaktAnAM jJAninAM dhruvam / bibhyati mRtyukAle na, nirbhayA jJAnayoginaH // 33 // zrAtmanaH satyabodhena, mRtyubhIti vinazyati / mRtyurnijA''tmano nAsti, tanunAzo'sti vastravat // 34 // vanAzena dehasya, yathA nAzo na jAyate / tathA dehavinAzena, nAzo nAsti nijA''tmanaH // 35 // yasyA'sti janma tasyAsti, vinAzo niyamaH khalu / nAmarUpavinAzo'sti, na nAzo'sti nijA''tmanaH | 36 AtmadravyaM sadA nitya, - manityaM jJAnaparyavaiH / zAzvato'johyakhaNDo'sti, cAnanto'sti sanAtanaH // 37 // zrAtmA'haM sarvavizvA''tmA, khaparadravyaparyavaiH / zrasti nAstimayaiH sarvai, zcidAnandamayo'smyaham // 38 // ArogyaM prANadehAdeH, kSaNikaM vidyate khalu / darzanajJAnacAritrya -mArogyamA''tmano'sti tat // 36 // Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (58) Atmazuddhopayogena, durdhyAnaM nazyati kSaNAt / . Artaraudrazca duniM, mohena jAyate khalu // 40 // azubhakarmaNA duHkhaM, sukhaM ca zubhakarmaNA / zubhAzubhodaye jJAnI, samatvena samAdhimAn // 41 // pApodayaM ca satpuNye, vinA bhogaM na nshyti| tatra tvaM sAmyabhAvena, tiSTha sAkSyupayogataH // 42 // sukhe duHkhe samatvaM te, samAdhirmohanAzakaH / samAdhi dhAraya tvaM bho, dehakarmasthito'pi san // 43 // parISahopasarge svaM, samAdhi hRdi dhAraya / bhAgate mRtyukAle tvaM, samAdhi hRdi dhAraya // 44 // samataiva samAdhirhi, kevalajJAnadAyakaH / samAdhisAdhanenaiva, sarvakarma vinazyati // 45 // dravyabhAvAdibhedena, samAdhayo hynekshH| samarUpaH samAdhi ryaH, svA''tmarUpaprakAzakaH // 46 // Agate mRtyuduHkhe tvaM, mA muhazcetana! prabho ! / mRtyoH pazcAnmahAzarma, prApsyase svopyogtH||47|| mRtyujanmAdiparyAyA,-anantAH karmayogataH / caturaMzIti lakSeSu, yoniSu hi tvayA kRtaaH|| 48 // azuddhAH paryavAste hi, tatra svatvaM na te prbho| jAgartu brahmabhAvena, zudhaparyAyavAnbhavAn // 16 // For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 59 ) pratikSaNaM smarA''tmAnaM, cidAnandamayaM prabhum / satayA paramA''tmAna, manantazaktisaMyutam // 50 // na tvaM prANA na deho'si, duHkharAziM sahasva bhoH / duHkha sahana tAyogA, -dvikAzo'sti nijA''tmanaH // 51 // mRtyukAlasya duHkhena, karmanAzo'sti te drutam / atastvaM mRtyuto mA bhI, mRtyoH pazcAtsukhaM mahat // 52 // nAzo na mRtyutaste'sti, mRtyu Nikaparyavam / vijJAyaivaM smarA''tmAnaM, tatomokSo'sti te drutam // 53 // zrAtmAnamantarA sarva, manyatsvapnopamaM khalu / , saMsArasmaraNAdduHkha,--mA''tmanaH smaraNAtsukham // 54 // sarvapuGgalabhAvebhyo, bhinno'si tvaM na te tava / jaDasya mamatAM tyaktvA, smarA''tmAnaM pratikSaNam // 55|| matto bhinnaM jagatsarvaM tatra me nAsti kiJcana / eko'smi brahmarUpo'haM nAhaM dRzyeSu vastuSu // 56 // madIyaM kalpitaM yadya, - tattanmithyA mataM mayA / mohena kalpitaM sarva, svakIyaM tatyajAmyaham // 57 // smarAmi brahmarUpaM me, vismarAmi ca pudgalam / vyutsRjAmi jaganmohaM, sthiro jAto nijA''tmani / 58 / bhUtvA svA''tmopayogI svaM cidA''tmAnaM pratikSaNam / smarAmi nirmamo bhUtvA, vismarAmi jaDaM jagat // 56 // For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 60 ) dehAdijaDabhAveSu, rAgo roSazca nAsti me / rAgo roSo na jIveSu, sarvAn kSamApayAmyaham // 60 // zrahaM tvaM ca mamatvaM hi nAsti kiJcizcarAcare / ahaM tvaM ca mamatvaM ca vinA jIvAmi cidyanaH // 61 // cidAnandasvarUpeNa, jIvanaM me sanAtanam / C missarai mithyA, jJAtvA bhUtaH samAdhimAn // 62 // bAhyasamAdhito'nanta, - guNazreSThAH samAdhayaH / zrantaro me svarUpo'sti, cidAnandamayaH khalu // 63 // bAhyAntaramamatvasya, tyAgAnme'sti sukhaM bhRzam / mattadbhAvo na me citte, smarAmi ciddhanaM nijam // 64 // brahmarUpeNa pazyAmi, sarvajIvAnsamAdhitaH / AtmarUpaM prati premNA, gacchAmi hi pratikSaNam // 65 // vizvajIvAnnamaskRtya, svadezaM yAmi nizcalam / santazcalantu satprItyA, svadezaM prati satvaram ||66 || praNAmo'stu praNAmosstu, sarvavizvasthadehinAm / yUyamevAhamA''tmAsmi, vastuto brahmasattayA / 67 / / kaSAyo jAyate zIghraM, pudgalAropato mayi / vaibhAvikI dazA mithyA, tatra me nAsti kiJcana // 68 // karmaNAmanusAreNa, sarvajIvapravRttayaH / zubhAzca zubhAH santi, tatra sAmyaM pradhAraya // 66 // For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mitrazatruSu rAgaM vA, dveSaM kiJcinna dhAraya / karmaNAmanusAreNa, mitrANi zatravazca te // 7 // vairiNaH prati mA vairaM, kuruSva bhavyacetana ! vairasya pratikarmatvaM, mA kuru vairabuddhitaH // 71 // vairiNAM nAzata: zikSA, vairiNAM na milatyaho / vaireNa varddhate vairaM, vairaM jJAnena nazyati // 72 // yAvatte vairabhAvo'sti, tAvacchAnti na jAyate / samAdhirjAyate naiva, vaireNa karma vardhate // 73 // ke'pi zubhaM na kurvanti, puNyodayaM vinA ca te / ke'pyazubhaM na kurvanti, pApodayaM vinA ca te // 74 // puNyaM pApaM na te rUpaM, tvatto bhinnaM vicAraya / dvAbhyAM bhinnazcidAnanda, AtmAsi sanniraJjanaH / / 75 // mitraM zatruna te ko'pi, tvaM cidAnandarUpavAn / nAkAzasyeva saMyogo, viyogazca hi nizcayAt // 76 // ekA''tmA vyApako nityaH, saMgrahanayasattayA / smarAmi hyA''tmanaH sattAM, yathA muktiHkssnnaadbhvet|77| yadA tadA zarIrAde, ma'tyuto na bibhemyhm| . bhayaM dvaitAdbhavatyeva, nirbhayo'dvaitabhAvataH // 78 / / stutinindAsu sAkSyA''tmA, jaato'hmupyogtH| deSorAgo na me kazcit , stutinindAprakartRSu // 7 // For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAra (12) zreyo'stu svIyamitrANAM, vairiNAM ca vizeSataH / zreyo'stu vizvajIvAnAM, svadezaM yAntu maanvaaH||8|| sarvadarzana dharmeSu, sAmyabhAvo dhRto mayA / rAgo roSo na me kiJcit, sarvadarzanadharmiSu // 81 // kAmAdivAsanAnAzAt, kSaNAnmukto jano bhavet / kAmAdimuktito muktiH, samAdhizca svabhAvataH // 8 // Atmanyeva samAdhiste, mAnyatra tvaM paribhrama / AtmAnandaH samAdhirhi, sAmyena jAyate khalu // 3 // anantamRtyujanmAdi, paryavAH karmaNA kRtAH / zrAsmasamAdhiyogena, kSaNAnazyanti jAgRhi // 84 // mRtyujanmAdiparyAyAH, karmaNAM na cidA''tmanaH / ityevaM nizcayaM pUrNa, kRtvA''tmAnaM bhRzaM smara // 85 // kSutsamA vedanA nAsti, nAsti mRtyusamaM bhayam / mRtyuto'pi na bhIto'ha, mA''tmajJAnapratApataH // 86 // akAlo'sti nijA''tmA vai, zuddhanizcayadRSTitaH / zuddhA''tmA cittadehAde,-bhinno'smi tatra nAsti me|87| satvarajastamovRtti,-samAdhirna nijA''tmanaH / zuddhA''tmanaH samAdhistu, zuddhajJAnAdidharmavAn / / 884 atIta triguNebhyo yaH, sa samAdhirapekSayA / samAdhisAdhanAdbhinnaH, zuddhA''tmA vyApakaH prbhuH||86|| For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra " ( 33 ) " zuddha pUrNA''tmani dhyAnaM, samAdhirna ca vidyate / etAdRzo nijASStmA'haM kevalajJAnabhAskaraH // 60 // dehAtIto na dehasya, - nAzena zocayAmyaham / sahiSye 'nantaduHkhaM vai mRtyukAle nijasmRteH // 61 // smarAmi zuddhacaitanyaM, bADhaMbADhaM punaH punaH / antarmuhUrttakAlIna, - brahmasmRtirhi muktidA // 62 // deho'maro na kasyApi, mRtyuM yAnti surezvarAH / dehapriyAdikaM sarvaM jAnAmi nazvaraM jaDam // 6.3 // sarvavizvajaDAdibhyo, bhinno'haM svopayogataH / pratibaddhabhAvena, niHsaGgo'haM sanAtanaH sadravyakSetrakAlaizca, svabhAvena nijA''tmani / svopayogI prabhUto'haM nAnyadravyaM smarAmyaham // 65 // sane maraNe prAte, svopayogo'sti muktidaH / tyaktvA dehAdicintAM tvaM brahmarUpaM vicAraya // 66 // ekaeva nijASStmA tvaM, saMsmara tvaM nijaM smara / kutrA'pi pratibaddhatvaM kiJcidapi na dhAraya // 67 // siddhArhatsAdhudhamazca zaraNaM kuru muktidam / 11 28 11 " www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir " pazcAttApaM kuru smRtyA, pApAnAM satyabhAvataH // 98 // zubhAzubhavicArANAM nirodhena nijA''tmani / sAmyatrATakabhAvena. lIno vedmi hRdi prabhum // 66 // For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir so'haM tattvamasi vyaktaH, so'haM so'haM smarAmyaham / vismRto'smi jagatsarva, rAgadveSamayaM khalu // 10 // gaganasyeva niHsahaM, cidAnandamayaM nijam / anubhavAmi jAnAmi, sAkSAtkAraM nijaa''tmnH||101|| vizvabrahmasvarUpeNa, sAkSAdanubhavo mayA / samAdhibhAvalInena, kRtaH pratyakSamA''tmanaH // 102 // grAhyaM tyAjyaM ca bAhyeSu, karomi naiva mohtH| zubhAzubhavicAreSu,-grAhyaM tyAjyaM na me smaat||103|| grAhyaM tyAjyaM ca no svasmin , brahmopayoginazca me| grAhyatyAjyAgato dUraM, brahmA'smi sarvazaktimAn // 104 // abhiprAyA jagallokaiH, kalpitA mitrazatrubhiH / mayi zubhA ayogyAzca, tatra nAhaM na te mama // 105 // zubhAbhiprAyato harSa, karomi na kadAcana / azubhAnnAsti zoko me, dvAbhyAM bhinno'smi cetanaH 106 jagallokA na jAnanti, matsvarUpaM vilakSaNam jJAtAro matsvarUpAste, parAparaprakAzinaH // 107 // vismara !! naiva te rUpaM, smarA''tmAnaM pratikSaNam / svAdasva svopayogena, brahmAnandaM caNe cnne||108|| sukhaM paudgalikaM yatta, pudgalAnnaiva jaayte| pAtmanasukhaM tattu, svA''tmato hi prjaayte||10|| For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (16) pudgalajaDabhogeSu, sukhaM svena prklpyte| mithyAtvabuddhiyogena, sukhaM svA''tmani nishcyaat||11|| jaDapudgalabhogebhyo, jAyate na sukhaM dhruvam / zrAtmaguNaH sukhaM cAsti, jaDAnAM na guNaH sukham // 11 // pAropitaM mayi vyakta, manya mithyAtvabuddhitaH tato bhinnaM nijA''tmAnaM, manye samAdhimAnaham // 19 sarvavikalpasaMkalpa, tyAgenA''tmA samAdhimAn / svenAnubhUyate svasmi, nityevaM nirvikalpakaH // 113 // brahmajIvanatojIva !!, prANAderjIvanAcca kim / anantaM jIvanaM te'sti, tatsvayaM na kSayo'sti te // 11 // zrAtmazuddhopayogena, samAdhirvartate sadA / jIvanA''tmA videho'pi, smaadhisukhmshnute||115|| so'hamA''tmA mayA proktaH, samAdhiH svasamAdhinA / samAdhiM yAntu sallokAH, satyaM sukhaM ca maGgalam // 116 // aSTottarazataiH shlokai,-raatmsmaadhisNjnykH| kRto granthaH samAdhyartha, buddhisAgarasUriNA // 117 // bhArate gurjare deze, pethApure ca bhAvataH / cAturmAsyAM kRtogranthaH shaantismaadhishrmdH||118|| khasiddhinidhicandrAGke vaikramAbde ca vatsare / zrAvaNazuklasaptamyAM, gurau granthaH kRto mayA // 11 // For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (#) cAcandrArkamahIM yAva, sarvavizvamanISiNAm / zAntituSTimahApuSTi, -samAdhisukhado'stu saH // 120 // OM arha mahAvIra zAntiH samApta.. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * jIvakaprabodhaH / **(r)(r)(r)** // 1 // jaya loke mahAvIraH, sarvajJaH paramezvaraH // vande'haM tvAM guro deva, sevanaM te'hamarthaye nAtha !! bhAratabhUpo'haM sanAthaM kRpayA kuru // zo nazyati me yena, madyogya mupadizyatAm // 2 // prasasAropadezaste, dezeSu bhAratAdiSu // " " hitaH sa naranArINAM dhanyaM dhanyaM ca janma te // 3 // sArazikSAM ca me dehi, maduddhAro yato bhavet // dayAM kuru mayi prItyA zrAzrayo'si tvameva me // 4 // vedo nAnyo'sti te vAkyA,jjIvakhedAMzca bhaJjaya // prajAsvastu yataH saukhyaM bhaveccA''tmani lInatA // 5 // zRNu jIvakabhUpAla !! satyabhakto'sti me bhavAn // AryadezeSu madbhaktaH, prabhubhaktau sadAmanAH zRNu prItyopadezaM me, klezo nazyati tena te // dhAturebhyaH kRtA zikSA, guNasAraM prakAzayet // 7 // samyagbodhazca bhaktAnAM duSTAnAM ca viparyayaH // bhaktAdhano'sti devezo, jJAnaM syAdupadezataH // 8 // // 6 // " Acharya Shri Kailassagarsuri Gyanmandir " prabhuprAsikRte rAjyaM kuru sAmrAjyamA''tmanaH // rakSAyai savajIvAnAM vartate rAjyapaddhatiH For Private And Personal Use Only 118 11 Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daNDyante dujAzcaurA, nyAyo yatra prajopari // prajAsu vartate zAnti, nazyantyabhItyazAntayaH // 10 // prajAsu sadRzaM prema, dInopari dayAM kuru // na prajAbhyo mano bhinnaM, svArthAndhaM naiva maansm||11|| prajArtha jIvanaM zreSThaM, nItyA dezaM sudhArayet // prajopakArikAryANi, yazca kAmavivarjitaH // 12 // sAttvikAhArato rakSa, tanuM krodho na dharmiSu / kuru satyadhiyA karma, mRSA mA vada bhItitaH // 13 // rAjyaM sAkSitayA kurva,-nuttAraya nijaM svayam // sarveSAM sadRzo nyAya, statodUramazAntayaH // 14 // daNDyante'nyAyato lokA, zrAkulAstadupadravAt / / mAryante dharmiNo yatra, na sukhaM dezarAjyayoH // 15 // adharmiNo nRpA yatra, lokAnAM na sukhaM kvacit // duSTabhUpena zAnti ne, varddhate na prajonnatiH // 16 // rAjyaM prajAnukUlaM hi, sthApayetsaiva bhuuptiH|| yatsvabhAvo'balaH krUra:, saMghastaM parivartayet // 17 // sarvalokaH sukhI yatra, nyAyo yatra sukhapradaH / / prajAsaMghAgraNIrevaM, pradhAno'stu ca sainyapaH // 18 // rAjyAzci guNA yatra, vidheyaH saiva bhUpatiH // na vinA guNakarmabhyAM, prajAsammatito nRpaH // 19 // For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 3 ) " lokAH putrasamA yatra, na muhyanti kunItitaH // svArthAndho na kadAcitsyAt, sprajAprema svaputravat // 20 // satyaprajAM vadetspaSTaM vismRtiM svAM kSamApayet // na muhyetkAmabhogeSu, na kuryAtsattayA madam // 21 // evaM rAjA bhavedyatra tatra dharmaH pravardhate // puNyavRddhistato vRSTI, - rasaiH sRSTizca zobhate // 22 // asatkaro na cAnyAya, statra rAjA'pi zobhate // guNavAnsAttviko bhUpa, statra zAntirguNAkaraH // 23 // durguNAdvyasanAddUraM yeSu sattvadayAmahaH // syAtprajApAlanaM yatra tatra dharmo'pi vardhate // 24 // " vartante nItayaH sarvA, nyAyastulyaH prajezayoH // prajAbhUpeSvabhedaH syAt, tatra khedo na jAyate // 25 // hitamanyonyamicchanti, vidyAlakSmyorna vA madaH // anyo'nyaM svArpaNaM yatra tatra vRddhizca bhUrizaH // 26 // dvayoH svArthaM yatazcaikaM, paramArthaM hi jIvanam // maryAdAM na tyajetkospi, vRddhistatra prajezayoH // 27 // " 9 na santi nItayo yatra tatra rAjApavAditaH // svIkRtya gaccha cAjJAM me, prINaya matsamAM prajAm // 28 // dUrIkartuM ca duHsvArtha, rAjatejazca vartate // niSkAsaya dhiyaM duSTAM, duSTakAmAMzca bhaJjaya For Private And Personal Use Only // 26 // Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) lezaM duSTavazo mAbhUH, klezaM nAnyAyataH kuru // zraddhehi jainadharmeSu, satyAM vAcaM ca bhASaya // 30 // syAtsukhaM karmabhiHpuNyaiH, duHkhaM syAtpApakarmaNA // prajAH puNyena rakSa tvaM, pApakarma ca vAraya // 31 // dezasya pApapuNyAbhyAM, dezo duHkhI tathA sukhI // . 'puNyaM sthApaya varNeSu, hisAM vAraya dezataH // 32 // pazupakSitarUnrakSa, dakSaH syAjanarakSaNe // nyAyaM kuru svayaM sarva, svayamAvazyakaM kuru // 33 // duHkhinAM kuru saMbhAraM, sAdhUna dhenUzca pAlaya // vAraya vyasanaM dezA,-naranArIsukhaM kuru // 34 // duSTAndaNDaya nItyA sva, mudyatasva prajA'vane // sAdhUnAM sevanaM sAdhyaM, mAM parabrahma bhAvaya // 35 // vyavasthAM kuru rAjyasya, svayaM prAmANiko bhava // sammAnaya ca lokAnAM, nirvivekI na vA bhava // 36 // gaccha saMgRhya gAmbhIrya, vAraya duSTavAsanAH // jainadharmaM jagadvayAptaM, kuru janma phalaM zubham // 37 // tyaja bhogavilAsaM ca, dhara vairAgya mAntaram // sarvajIve zubhaM rAgaM, kuru jIvaka! ! dharmataH // 38 // pakSapAtaM tyajAzu tvaM, vyarthagarva navA kuru / / zatrutaH sAvadhAnaH syA, yathAyogyaM ca shikssy||36|| For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (a) 11 88 11 prajAsahAyakA bhUtvA, labhante mAmadhIzvarAH // sulabho nUpabhAvo na, sarvasmA rlabhaM padam // 40 // prajopayogakarmANi kartuM dharmo'sti bhUpateH // jainasaMghonnatiM kartuM, lakSyaM syAjjainabhUpateH // 41 // jainasaMghe nRpo jainaH, zubhaM rAjyaM pravartayet // ekaH saMgheSu mukhyaH syAt, siddhAntaM pAtimAmanu // 42 // gRhI tyAgI mahAsaMghaH, satsUristasya nAyakaH // sthApayejjainadharmaM ca, jainadharmapravartakaH // 43 // jaina sAmrAjyavRddhiH syAdyatante santa IdRzam // rakSakA jainasaMghasya, ye saMghapramukhAdayaH jAnAtyutsargamutsarge, cApavAde'pavAdanam // kuru rAjyaM svabhAvena, dravyakSetra svakAlataH // 45 // sahyaM hi nikhilaM duHkhaM, garva nAcara sattayA // dhairyaM vipatsu mA muJca ! ! duHkhe vIryaM prakAzaya // 46 // smara mAM ca strayaM bhUpa, ! ! zRNu sarvaM nivedanam // stutvA mAM kuru karmANi, dharmaekaH saha vrajet // 47 // kadApi pakSapAto na kAryo gacchatyasAvapi // pakSapAtena dharmAnto, rAjyAdirapi nazyati // 48 // sarvaprajAmatiM dhRtvA kuru nItiM sukhapradAm // prajAsu jJAnasaMcAra: sadA sAhAyyatatparaH // 46 // For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upakuru prajAH sarvA, naranArIzca zikSitAH // kAryA rogAdinAzArtha-, mupacArAstvayA punaH // 50 // duSkAlAdiprasaMgeSu, sarvopAyAn samAcara // vAraya vyabhicArAdIn , dharmiNazca nraankuru|| 51 // rAjyakarmaprabandhAzca, pazya nAndho bhava svayam // labhasva sarvazaktIzca, karma zaktimatAM kuru // 52 // balinAM sarvadA rAjya, rAjyaM kArya na durbalaiH // vidyA tato'sti sAmrAjyaM, tadrAjyaM yasya shktyH||53|| sarvaprakArato dakSo, bhava svapragatiM kuru / dhairyataH kuru karmANi, sAmrAjyaM vRddhi mApsyati // 54 // mithyAduSTAzca pAkhaNDA, stadATopaM nivAraya // rakSa sarvaprajAstulyAH, satyaM brUhi ca nirbhyH|| 55 // prajonnatikRte yazca, vartate svaM samarpayan / / sa rAjA rAjayogyo'sti, dayAdAnadamaiH kRtI // 56 // sarvajIveSu mAM pazye-, dAtmavadvartanaM zubham // sevakaH sarvalokAnAM, rAjA gaNyo hi sevanAt // 57 // pazyetprajAsamaM svaM ca, zaM labheta prajonnateH // kurvansAdhusatAM mAnaM, zRNvan zikSAM ca dhArayan // 58 // satyasya yazca saMgI syAd, nAsatye yazca muhyati // sarva mAdhyasthyataH pazye-tsa rAjA svrgmshnute||60|| For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (7) nirIkSate prajAH sarvA, gRhe sthitvA'tiyopitaH // dInazApaM na gRhNAti, sarAjA satya iiritH|| 10 // yatra dAsatvavRttirna, prajA svAtantrya micchati // dAsAH santi na yaddeze, tatra pApaM na vartate // 61 // na yatra zUdradhikkAro, noccAvacabhidA hRdi // maryAdA yatra mArINAM, mRSAvAdo na yatra ca // 62 // sarve'pi satyamicchanti, ko'pi mithyAna putkrH|| bhAti bhUpaprajAsvaikyaM, rAjye deze ca zAntayaH // 3 // vyabhicAro na vA'steyaM, drohiNo yatra no janAH na brUte ko'pyasatsAkSyaM, satyarAjyaM jgtsutt||6|| yatra nArthavyayo nyAye, mithyATopo na vartate // kArya sarvaprajArthaM syAd, satyarAjyanRpastataH // 65 // jainadharmasthitI rAjyaM, sAmrAjyamakhilaM tataH .. sarvarAjyaM bhavedyasmA-, jainadharmaH sa vizvagaH // 66 // jainadharme'khilaM rAjyaM, jAnatAM saphalA kriyA // dayAdAnaM tapaHsatyaM,-rAjyaM sarve'tha sadguNAH // 67 // eko'nyatrekSate jyoti-,rA''tmarAjyaM tato jane // rAjyaM mAtyA''tmavijJAne, pUrNAnandaH prakAzate // 6 // prAmANiko jano bhUpastena duHkhaM vinazyati // prAtmAdhInaM manorAjyaM,guNin !! citte prkaashy||66|| For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir indriyANi jayedyazca, vaze kRtvA mano brajet // samo yaH sukhaduHkheSu, vizvasvAmI sa vartate // 7 // kAyendriyamanojetA, vyaktirAjyaM karoti sH|| yadvaze nendriyaM kAyo, rAjyAhaH sa kadApi na // 71 // viSayeSu bahatkaNThA, vizvAso yatra nA''tmanaH // jaDamohI parAyattaH, sa rAjA na guNI bhavet // 72 // bhayadhartA vapurlakSmyo ,-jaDAzAvAhakazca yH|| nAsau rAjA bhavedgaNyo, dehadAsAzca duHkhinaH // 73 // sarvadharmasya satyajJo, rAjyakRtyaM karoti saH // jainadharmakriyAjJAna, vyApakadRSTidhArakaH // 74 // mahanmanazca yaH kuryA, duHkha soDhA sa bhuuptiH|| na mohI dhanasattAbhI, rAjA vAcyaH parAkramAt // 75 // sarvA priyA ca yasyoktiH, zrutvA sarva vicArayet sattAdhartA ca nItyA yaH, prajAnAM hitakArakaH // 76 // sukhArthe daNDayeduSTAn, yatsaMketaH shubhottmH|| upakRtyai tyajetsvArtha, mupakAro yadAzaye // 77 // evaM rAjA'sti me bhakto, bAhyAsaktina yaddhadi / satyarAjyaM hi madbhaktiH, jIvante tena zaktayaH // 7 // svecchayA nAcaredyAya, pakSapAte na muhyti|| nyAyaH prajezayoH stulya, stajIvadrAjya mucyte||7|| // For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (9) zRNvanprajAvacaH sarva, sadA garva na vA caret // madAjJayA caretkArya, yasya nAnyAyicintanam // 8 // evaM rAjA'sti madbhakto, nirlepI mayi rAgavAn // evaM nRpo bhavenmukto, bhuvi satyaM pracArayet // 81 // sati hetau vivekI, syAtsattAyAzcaiva nizcayI // zatrUNAM sammukhe sthAtA, gantA ca yuktibudhibhiH||8|| bodhayetsvaprajAdharma, karma rAjyAI mAcaran / niHsArayetprajAbhrAntiM, prajAbhyaH sukhamarpayet // 83 // evaM rAjA bhavedAryo, nAdatte'nyAyahAravam // khAzrayazaktidhartA ca, dakSaH sarvakalAsu ca // 84 // evaM rAjA'sti yo jaino, dainyaM rAjaprajAsu na / karmayogiguNaM karma, dhartA''tmasukhamaznute // 85 // dayAM vinA na rAjA syA, dayAluH zobhate nRpH|| zobhate'tiprado rAjA, sAdhubrAhmaNarakSakaH // 86 // vivekI zobhate rAjA, sAdhUnyo sevate'nizam // zraddhAvAnsamayaM jJAtvA, matsatyAjJAM prapAlayet // 87 // kAlasyA'pi nRpaH kAlo, yadrAgAtizayo mayi // jJAtvA''cAreSu taddhartA, satInArIprapAlakaH // 88 // satyavAdI ca nirlobhI, na karo yatra bhUpatiH // prAtmazuddhiM prajAbhaktau, manyate sa zivaM zrayet // 89 // For Private And Personal Use Only For Pivate And Personal use only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) kanyakArakSako'tIva, svakartavyaM sadA''caret // sagurordezanAzrotA, niSkAmakarmakArakaH // 9 // yaH zrotA dharmazAstrANAM, svajJAnAnubhavI punH|| dezakAlAdivijJAtA, sa rAjA mAnamaznute // 11 // pApiyuddhaM na vA kuryAt, nAnyadezavinAzakaH // dhartA sAttvikavRttInAM, syAdadharmAnivartakaH // 2 // tyAgI mithyAprazaMsAnAM, sadAcAre'tirAgavAn // nAnyAyena karagrAhI, prajAM kiJcinna pIDaya // 3 // vidyApIThA'dikartA ca, kalAvidyAprasArakaH // yatra sarvaprajA: sainyaM, svatantraM rAjyamasti tat // 14 // prajArthamarpayedbhogaM, yogajJAnAdikaM caret // kAlAvazyakriyAkartA, svayaM kSAntvA kssmaapkH||15|| mAyAM prapaJcitAM jJAtvA, pratikAraparAyaNaH nAlApe yApayetkAlaM, prajAsaMbhAratatparaH // 66 // nAsatyakarmadhartA syA,-cchatrumitraparIkSakaH // dIrghadRk pariNAmajJaM, vijJaM kuryAdamAtyakam // 17 // bhedabhAvaM tyajedUraM, yaH zUro dharmasaMgare // kAlAnusArato nIti, vartetA'pi pravartayet // 98 // buddhibalasya dhartA yaH prasannapAvarakSakaH // sarvayuktyA carankarma, nA datte'nyAyika dhanam // 66 // For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 11 ) evaM rAjA bhavedyazca, zAnti tuSTiM labheta saH // sa garAyo 'sti hi me bhakto, mahAdharmo'lpadoSavAn // 100 // zralpadoSamahAdharmakRtau dharmo'sti bhUpateH // evaM sarvaprajAkarma - satyajJAnavidhau sukham // 101 // zuddhabuddhyA kRte kArye, madbhakti: sarvadehinAm // zuddhabuddhyA na doSaH syAddharmaH syAtsarvakarmasu // 102 // sAkSIbhUyA''caretkarma, matpremNA'sau na doSavAn // madbhaktiM labhate'sau yaH karma kuryA nmadAtaye // 103 // kSemaM vinte prajA yasyAH satyaM prema nRpopari // rAjyArthaM khArpaNaM yatra, duHkhinyastAH prajAH kutaH // 104 // rAjyadroheNa nAzaH syA, - duHkhaM droheNa bhUpateH // rAjyaM rAjapraje hyasti dvinAze rAjyaviplavaH // 105 // prajAmatena rAjA syAdU, garAyo bhUpaH prajApriyaH // vaMzaparamparAto na, nRpaH syAdguNakarmataH // 106 // nItiH pratiyugaM bhinnA, na syAdrAjyakSayo yataH // kalau kalyanusAreNa, prajA rAjA kriyA matiH // 107 // yadyuge jIvanaM yena taM nyAyaM ca pravartayet // bhUtvA rAjapraje veko, rAjyakarma samAcaret // 108 // - " svAtantrya mantarA rAjya, nAzaH syAtparatantratA // macchikSA vartate yatra, dharmasAmrAjyakaM tataH // 106 // For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (11) jainadharmAdidaM rAjyaM, bhinnaM nAsti kadAcana // tatra rAjA prajA ko'pi, dIno naiva pravartate // 110 // dezakAlAnusAreNa, yatra prItiH pravartate // jainadharmasya sAmrAjyarIti zcA'pi pravartate // 111 // sattAyogyavibhAgAMnA, dAnaM tyAgo nijArpaNam // yasya yogyo bhavedya zca, tadyogyaM tatpadaM bhvet||112|| yogyAnAM yogyasammAnaM, rAjyakArye na hAnayaH // prAbalyaM durjanAnAM na, syu zca sajjanazaktayaH // 113 // laJcAM datte na cAdatte, pakSapAtasya nAgrahaH rAjAdau tAratamyaM syA, tsatyaM jJAnaM prajAsu ca // 114 // sahAyasvArpaNe'nyonyaM, na nyAyaM lNghyetprjaaH|| evaM rAjyaM bhavedyatra sukhaM tatrA'sti jIvaka ! // 115 // pazupatidayAkartA, rAgI ca puNyakarmaNi // na yatra kalaho loke, rAjya maikyaM pravardhate // 116 // sarvaprajA'bhilaSyo yaH so'dhikArI ca bhuuptiH|| sarAjA bhavituM yogyo, nAnyeSAM-rAjya bhogdhiiH||117|| vinA'dhikAraM yadi bhUpatiH syA dAsyaM tadAsyAdgu karmabhistu // citte tu rAjA bhavituM susAdhyo, duHkhena sAdhyo guNa karmabhistu // 118 // For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (13) duSTaprajAnRpo yazca, so'nuzete tadantagaH // prajA duSTA nRpo duSTo, dvaya mante vinazyati // 116 // yaHzaktaH zAsane kArye, nA''sakto rAjyavastuni // rAjyapravartako bhUpaH so'sti jIvaka dharmataH // 120 // sarvakalApravINo yo, dIno yo na vipattiSu // puruSArthI guNI cA''tmA, samayajJaH sa bhuuptiH||121|| pAlayetsarvavarNAnyaH satyasnehI ca sAdhubhiH // jainadharmyavane prANadAne yo vA'sti nirbhayaH // 122 // durAcArAtyaye kAlo, dInopari mahAdayI // dhAraka zcAryanItInAM, satyabhUpaH sa jIvakaH // 123 // nA'hetujanasaMhArakaro nA'nyAyadhArakaH / ante svayaM prajAsaMgho, duSTabhUpaM vinAzayet // 124 // bhUpaH prajAhitArthaM hi, yo'nupo gunnkrmtH|| prajAsaMhArakartA yo'nyAyenA'sau na bhUpatiH // 125 // prajAsvArpaNasAmrAjyanRpakArya prajAhitam // bhUpArtha syuH prajAprANAH susaMketo ytHprbhoH||126|| rAjyAdena bhavenmoho, nijakartavya mAcaret // prajAsaMghacayo bhUpaH svAnte madrUpamApnuyAt // 127 // sarveSAM sadRzI bhUmiH sarvebhyaH kSmA'sti vastutaH // pRthvyaptejonabhovAtAH sarvebhyaH santi vastutaH // 12 // For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 14 ) candrasUryAbdhayaH santi, sarvArthaM naikahetave // - sarvArthaM vRkSa nadyAdyA, naikasya mamatA nRpa // 126 // sahAyaM dAna manyo'nyaM, lAtvA''ptvA svaM prapoSaya | rakSA'nyo'nyaM paraMprema, sarveSAM kSemamiccha ca // 130 // evaM bhAvena yojIvetsa saukhyaM labhate nRpa !! // santastyAgI prajA rAjA, yogaM kSemaM labheta ca // 131 // nAnyadharmavinAzI syAnmadvizvAsaM nahi tyajet / udAra evaM bhUpace labhante prema tatprajAH // 132 // nAnItyA dhAraye dvairaM kuryA dvairaM na vA kalim / duSTAnAM daNDane nItyA, pracaNDaM rUpa mAcaret // 133 // varteta sAmyato loke, hRdi matprItimAcaret // savajIvasukhaM cecche, jIvAnAM duHkha mAharet // 134 // alpapApAtipuNyAni kuryAtkarmANyasau mahAn // sasvakarmaguNairbhUpaH prajA duHkhaM nivArayet // 135 // dAsopari navA kupye bodhaye dajJamAnavAn // mithyAduSkRtazokena kRtaM pApaM nivArayet // 136 // nirmamatvakRteH kartA, mayi dhyAnasya dhArakaH // SaDAvazyakakartA ca dvAdazatratadhArakaH // 137 // samyaktvAdiguNAdhAtA, sa rAjA muktidhArakaH // citte jAnIhi he bhUpa ! svaM mana zcApi pAvaya // 138 // For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (15) prAyavyayavivekI syA nItisiddhAntamAzraya // dUraM kRtvA pramAdA~zca, karma svA''tmaguNaM kuru // 136 // kuru karma sthiro bhUtvA, antargavaM na dhAraya // uttiSThA''tmasvabhAve tvaM, nAnyavittAni luNTaya // 140 // viSThAsamaM parasvaM syAnmA,-tRtulyAH parastriyaH // svIkuru nAnyadharma tvaM, svaM dharma corarIkuru // 141 // padaM labhyeta zakasya, prAptI rAjyAdikasya cet // tatra sAraM na vijJAya, jainadharma prapAlaya // 142 // jainadharmAtparo nAnyaH sarvadharmeNa labhyate // sarvasatyAmbudhiM dharma, prApya rAjyakriyAM kuru // 143 // akhile cAtra saMsAre, jainadharma pravartaya // maitryAdibhAvanAM suSTu, bhAvayAnta divAnizam // 144 // sahAyaM kuru jainAnAM, svArpaNena yathAtatham // evaM vidhAnato bhUpa, matpadaM lapsyase svayam // 145 // jIva ! tvaM jainadharmArtha, dharma mA tyaja jIvaka !! // svAdhikAreNa dharmaM tvaM, dhara doSo na te mataH // 146 // dharma dharyeNa yuddhena, rakSa kRtvA balAdikam // dharmarakSaNato deze zAntiH sarvaprajonnatiH // 147 // jainarakSA sudharmo'sti, tenAdharma ca nAzayet // alpadoSo mahAlAbho, jJAyatAM jainasevane // 14 // For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 16 ) maduktAnmatsamAn jJAtvA tatrAsakto bhava svayam // dehi tebhyaH svakaM sarvaM teSu tvaM mamatAM kuru // 149 // 5 3 jIvatsu teSu jIva ! tvaM satyaM manyasva madvacaH // jJAnAgre'sti zriyo bhrAnti-, rmatvA zAnti zubhAM bhaja // 150 // madbhaktaH sarvataH zreSThaH, prItyA tatsevanaM kuru // anyAM mAyA mupekSasva, madbhakteSu ca pazya mAm // 151 // zrAtmajJAne kuru prIti, kSaNikeSu ratiM tyaja // jaDavastuSu mAmu ! !, pIvA''tmAnubhavAmRtam // 152 // AtmA hi sadyaH paramA''tmadevaH, kazcinnadevo'sti nijASStmatulyaH // zrAtmasvarUpaH khalu jainadharmaH, zuddhasvarUpo jina dharmaeva // 153 // sattvAsattvAtmadharmeti, jJAte karma na badhyate // Atmopayogato dharmaH, zAzvataM zarma jAyate // 154 // saddharma zrAtmabhAvena, satyaM mAtyatra nizcayaH // AtmarAjyaM mahaccAsti, yadAjJA vizvamaNDale // 155 // zrAtmapurassaro nAnyo, rAjannevaM vicAraya // zrAtmapremNA''tmalAbho'sti, pUrNAnandaH zivaM vrajet // 156 // For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 17 ) // 158 // jIvAnA''tmasamAnpazya, duSTavRttIzca saMtyaja // sarvasaMgeSu niHsaMga, Atmarakto bhava svayam // 157 // dhAmA'si sarvazaktInAM sarvadevAbhidhAstava // devarUpaM bhavadrUpaM, tvadanyA duHkhayaMtraNA atra svAtmarUpe tvaM, bhinno'si nAmarUpataH // jainadharmaH svadharmo'sti, sAttvikaprakRtiM kuru // 156 // poSaya svAzritAllokA, - nnAsatprItiruSau kuru, / vedAnAmapi vedo'sau, dharmA'bhedaM vilokaya // 160 // pRthak pRthak caye dharmAH, satyAH sApekSikAzca te // Atmadharme'khilA dharmA, mAnti guhyamidaM mahat // 169 // AtmajJAne'khilaM jJAna, mAtmadAne'tisarjanam // zrAtmarUpAH surAH sarve, jJAtvA'tmAnaM hRdA bhaja // 162 // zrAtmazuddhiM kuru vyaktAM zaktaH syAdAtmazuddhitaH // ramayAtmani cetastvaM, cidAnandaM prakAzaya // 163 // jIvaka !! tvaM tu jIvo'si, prakRtirjIvavarjitA // prakRtyAzrita zrAroha, brahmarandhrapuraM viza // 164 // vinA prakRtisAhAyyaM, siddhaH ko'pi na jAyate // prakRtiste'nukUlA ce, -dracchotkAntipathaM mudA // 165 // cetanastvaM cidAnanda, stvaM brahma prakRti rjaDA // svasya tvaM kuru vizvAsaM, svAzrayatvamupetya ca // 166 // 3 For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (18) gurukRpAM vinA jJAnaM, jAyate na kadAcana // guruM vinA na ko'pyasti, bhagavAnaparaHkhalu // 167 // guruM vinA na lokAnAM, jJAnaM bhavati vastutaH // ajJAnakuhare nityaM, bhramanti nipatanti ca // 168 // gurau premNA bhavedbhakta, stayA sarvAzca shktyH|| premNA bhakto gurorbhUtvA, nAzakaH syAtprabhuH svym||166| AtmanaH satyavizvAso, bhaktAnAM hRdi jAyate // syAdAtmA svAtmarUpeNa, kSIyate kamaNo'STakam // 17 // AtmA yadAtmarUpaH syAtsiddho buddhstdocyte|| mAyA ca prakRtidUraM, jJAnI jJAnaM tadA'znute // 171 // AtmajJAnaM nRpA''dAya, rAjyaM vaha guNAlayam // tenAntaHkAmanAhIno, vaya'si lapsyase sukhm||172| mayi pUrNAnurAgaste, niSkAmaH satya eva sH|| svatantro vaya'si tvaM tat, satyamaMtraM pracAraya // 17 // mayi nyasya mano gaccha, tyaja tvaM viSamAM dhiyam / / samabuddhyA pravartasva, prabhulAbhAya tadrahaH // 174 // jvAlaya vAsanAM duSTAM, sarvatra samatAM kuru // jahi duSTa vicArA~stvaM, svAtmazaktyA ramasva c||17|| jainaH sa yo yadaMzena, tyajedviSayavAsanAm mayi yasyA'sti vizvAso, jaino jinatvamaznute // 17 // For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (19) hRdi yasthAnurAgo'sti, matsamaH so'tibhAgyavAn / / Ite vezyakhilaM vastu, vizvAsItivicArataH // 177 // macchraddhayA balaM zaktiH sarvazaktizca jAyate // namacchraddhAM vinA dharmaH, zarma macchraddhayA bhavet // 17 // kuru santajane prema, yApayotsAhijIvanam / / kurUpayogataH kArya, dharmAdrAjyaM na cAparam // 176 / / udyamAnna nivartasva, kartavyAnna cyuto bhava // jIva !!! vizvopayogena, satyajJAnakriye dhara // 18 // rajastamaHkriyAdhIbhyAM, nAtmadharmaH prakAzate // sattvabuddhikriyAbhistu, svAtmadharmaH prakAzate // 18 // sarvaM sApekSayA viddhi, mithyAtvaM nirapekSitam // sApekSayA'khilaM satya, masatyaM nirapekSayA // 182 // sApecanayadRSTyA tu, guNassRSTiH prkaashte| sApekSo jainadharmo'sti, madvacAsi pramANaya // 183 // kutarka dUrato muJca, garvATopau parityaja // zraddhA prIti hi sA bhaktiH, svadharmo jAyate tayA // 18 // nizcayavyavahArAbhyAM, sthiraH syAtsarvataH sthiraH // meruvaddhara dhairya tvaM, na vairaM kuru kairapi // 185 // AcAra vyavahArau tu, tyAjyau naiva svadhArmikau // yavaMzai jIyate mAyA, jainadharmastadaMzataH // 186 // For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (20) Atmano guNaparyAyau, prakAzete yatastvimau // evaM vicAra prAcAro, jainadharmasya kathyate // 187 // pravRttivyavahArAzca, vicArAH zaktikArakAH // sa jIvanjainadharmo'sti, zaktaH satyaH sanAtanaH // 188 // sabalo jainadharmo'sti, nimittA jaDazaktayaH // jayatyAtmabalai jaino, na dInaH pAzave bale // 189 // yo'vazyaM mama vizvAsI, tannAzo na kadAcana // mAsau jagadadhInaH syA-, svAtantryaM svaM dadhAti ca // 160 AtmAstitvapramANena, punarjanmA'pi jAyate // tadvizvAsIsa jaino'sti,svAtma zaktyAna dainyavAn 191 jainA ye mama bhaktAH syuH, svAtmavizvAsadhAriNaH // kAyAdizaktisApekSA, nirapekSAH kadApina // 12 // AtmazaktyA jayo'stIti, hRdi teSAM pratIyate // vikAzayA''tmazaktIstvaM, labhasva padamAItam // 16 // svajanAnbodhayA''tmAnaM, nAtmarUpo bhava svayam // gRhidharmakriyAjJAna, jainadharmo'sti te zubhaH // 14 // satyA'hiMsAkriyAM dhehi, dharmazca svAdhikArataH // dharmaH sAdhyo'dhikAreNa, sevyo devo gururmudA // 195 // abhayaM tvAtmadAnaM hi, jJAnadAnAdikaM zubham // nirbhayo'bhayadAnena, bhava jIvAdhikArataH // 196 // For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (21) madvacastvakhilaM satyaM, kRtyaM dharmajayasya ca // prAcAre kuru madAkyaM, rAjan dharma na vismara // 16 // na jainadharmanAzo'sti, jainostvanantakAlikaH // kadAgrahasya dUrItiH, satyAdiguNato jayaH // 16 // kadAgraheNa zAnti ne, mithyAbhrAnti hi vardhate // dUraM kadAgrahAdbhatvA, jainadharmodyato bhava // 169 // tyajAlpaviSayakleza, duSTayaMtraM vinAzaya // agramAtmadazA cetsyA-, sUkSmatattvaM ca bhaaste||20|| jJAsyasi sUkSmatattvaM tvaM, calAtmajJAnataH puraH // mriyate'nAtmabodhena, na sa zrAtmA mriyeta yaH // 201 // ajJAninastu rodanti, mRtyo bibhyati mohinaH // na dharmamaraNe bhIti, AninAM rIti rIdRzI / 202 // dhanAdayo bahirdravyaM, tatra svArtha na manyate // vetti jIvikayA svArtha, paramArthastu taddhadi // 203 // nidharma jIvanaM vyartha, duSTavRttiM nivAraya // dharmeNAtmabalotkrAnti, naddhirAtmaddhi mantarA // 20 // sandhyA rAgasamA saiSA, jaddhistu vinshyti|| jaddhi viddhi mithyA hi,svAtmajhe mana paany||205|| jaDeSu nAstiko vetti, Rddhi mAtmani caastikH|| nAstiko rakSasAtulyo,dharme jaino'sti caastikH||206 For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (22) dayAlu ryaH sa me bhakto, na rakto yazca hiMsane // dayAM vinA na dharmaHsyAd, dayAvRttikriyAM kuru // 207 // dayAM vinA na satyaM syAd, satkRtyaM na dayAM vinA // dayA yatra tato dharmaH, sarve dharmA dayAsthitAH // 20 // kAmabhogasya dAso ya-, stasya tRSNA na zAmyati // kAmabhogoviSAbho'sti, tadAsaktA mRtaiH smaaH||208|| kAmabhogasukhasyAzA, yeSAM te lokakiMkarAH // te tvAlmabalato dUraM, nAtmatejazca vindate // 210 // jaya kAmakarI vRtti, satyajJAnaM tthaa''psysi| dharA''tmasukhavizvAsa, mAryANAM jIvanaM hi tt||211|| nahi kAmasamaM pApaM, kAmo doSasya kAraNam / kAmo jito jitaM sarva, vyarthago hi taM vinA // 21 // kAmavRttiM ca muzcA''zu, duSTakAmaM navA smara / / rakSA''tmanA samaM cittaM, jagannAtho bhaviSyasi // 213 // muktidhAma tato yacca, niSkAmamAryavartanam / AryANAM jIvanaM dharmo, na zarmA'nAryacetasi // 21 // adhArmikastvanAryo'sti, tvAryA dharmasya vedkaaH| Arya dharmakaraM viddhi, viyanArya ca pApinam // 215 / / AryA jainA hi vikhyAtA, tatra bhaktiM samAnaya / mayi teSu na bhedo'sti, abhedAzcAtmasattayA // 216 / / For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (231) bandhaHsyAdveSarAgAbhyAM, karmAdhInA hi dehinH| dviDa rAgaubhAvakarmA'sti, dravyaM karma tathASTakam // 217 // anAdikAlataH karma-, bandho'sti samamAtmanA / karmato janmamRtyAdiH, puNyapApe'pi karma hi // 218 / / puNyaM pApaM dvayaM karma, tadbhedA bahudhA mtaaH| jIvo bhramati saMsAre, sarvayoniSu karmaNA // 219 // zubhaM janmA'sti puNyenA'zubhaM janma ca pApataH / puNyaiHzreSThagatiH saukhyaM, pApato duHkhadurgatI // 220 // gatAgataM strakarmabhyaH kIrtininde ca krmtH| zubhakarmodayAcchA -,'zubhaM cAzubhakarmataH // 22 // udaye yAni karmANi, na tadbhogaM vinA gatiH / sAmyena bhogataH karma-bandho nAtmAsukhI bhavet // 222 // karmodayazca sAmyena, sUte bhaktiM ca nirjarAm / ghAtyaghAti tathA karma, ghAtinAzAtprabhu bhava // 223 // jJAnena hanyate karma, svopayogai gunnodyH| sopayogI tvabandhaH syA-, dandhaH karmodayAnnasaH // 22 // zubhA'zubhAni janmAni, teSAM karmaiva kAraNam // karmAntAnmucyate svAtmA, jJAnI nvissyaashrtH||225|| sarvagarvaharaM karma, jIvA nRtyanti krmtH|| bali ca pudgalaM karma, vyaktaM karma zubhAzubham // 226 // For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (25) karmanAzo yadaMzena, svaprakAzastadaMzataH // kriyAvadaguNavatkarma, svAtmA tu niSkriyo mataH // 227 // karmaNA''tmajaganda-, stadajJAnAttamazcayaH // nAnyAyo nyAya evA'yaM,bhoge hi kRtakarmaNAm // 228 // mahAnhi karmasiddhAnta, etatsarvaM pramANaya // karmAdhInAzca zakAdyA, uccanIcAdayastataH // 229 // karmapudralaparyAya, stadrodhArasukhamAtmanaH // prakAzante guNAH karmo-, pazamAdikabhAvataH // 230 // karmAtmanozca vizvAsa-, stadA samyaktvamIkSyate // asamyagapi samyak syAt, syAJcittamAtmasammukham 231 AtmA kAryeSu niSkAmaH, svapariNAma Atmani // karmaNaH syAttadA zraddhA, samabhAvanirIkSaNam // 232 // na bhavedvariSu dveSaH, karmato dehsRssttyH|| vIkSyate nAtmadoSastu, karmaNAM doSa IkSyate // 233 / / rAgadveSazamastena, bhavatyAtmakSamA sphuTA // ghazyate nAsmadoSazca, santoSa: sAmyato bhavet // 23 // karmaNAM sarvakhelo'yaM, yo jAnAti na muhyati // AtmA'rUpI ca taddharma, stallayema sukhaM bhavet // 235 // zrAtmadharmAtpRthak puNyaM, pRthakpuNyasukhaM tathA / / karmapauva kriyAH santi, karma nA'karmabhAvataH // 236 // For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 25 ) tadevaM. karmasiddhAntaH, nirdhamo bhava jIvaka // tvaM tyajA'zubhakarmANi, kaSAyAnazubhAMstyaja // 237 // sukaSAyAn zubhaM kArya, sevA bhaktAdyupAyakam // kRtvA''tmani viza premNA, yatpradezAH sunirmlaa||238|| sarvasaMgeSu niHsaMgo, zuddhamAtmAnamAcara // jAyate kevalajJAnaM, svayaM tena prabhurbhava // 236 // karmabhAvena lInaH syA, bhinne sta zrAtmakarmaNI // karmaNyAtmatayA tiSTha, nirlepArthamidaM vacaH // 24 // karmAdhInAzca paryAyA-, steSu naatmtvmaany| AtmarUpe nilIyasva, kRtakarmA'pasAraya // 241 // karma karmasvabhAvena, pazyAtmAnaM svbhaavtH| aAtmani satyadharmo'sti, pudgaleSvasti paudgalaH // 24 // calaivaM nizcayaM kRtvA, kupathaM kumataM tyaja / pramIya jainasiddhAntaM, pravartasva svabodhataH // 243 // AtmA'sti sattayA zuddhaH, prabuddhaH zuddhanizcayAt / paryAyaH karmaNA'zuddho, vizuddhaH karmanAzataH // 244 // karmato na bhayaM dhehi, tato'pyAtmA mhaablii| karmanAzaM kSaNenAtmA, karoti svopayogataH // 245 // anantabhavakarmANi, kSaNe hatvA sukhaalyH| svAtmarAjo balItyevaM, jAgrataH sa ca nirmamaH // 246 // . .. For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (26) sAmyena bhogato dharmaH, svodayaprAptakarmaNAm / yaH prAptakarmaNAM bhogo, jJAninAM yoga eva sH||247|| rAjyAdikapravRtti ryA, sevAbhaktyAdikaM ca yat / tatra jJAnyAtmazuddhi hi, syAdRddhiH krmnaashtH||248|| prajJA yatra ca badhyante, nibandhA statra paMDitAH / sukhaduHkhAdibhogena, bhaktAnAM jJAnamudbhavet // 246 // nyAyena cedbhavedrAjyaM, svAdhikAreNa karma ca / aAtmA na lipyate kintu,svAsaktiH karmalepinI // 250 // madbhakA du:khabhogena, bhaktimArga vrajanti hi| karmabhogyapi no baddhaH, karmabandhastu mohinAm / / 251 // gRhityAgibhidA dharmo guNaH karma dvayoH pRthak / svAdhikAreNa vartete, dve labhete paraM padam // 252 // gRhAdiM gRhiNAM kartu-, madhikAraH svakarmataH / bhaktiM sevAM kriyAM jJAnaM, labdhvA bhakta prbhurbhvet||253|| jainAnAM sammukhe duSTA, bhavanti duSTakarmataH / taiH sArdhaM ca tadA jainaiH, kartavyaM dharmayodhanam // 25 // dharmyayuddhe na doSo'sti, poSastvAtmaguNasya hi // bahulA nirjarA syAca, vizuddhAtmA prazobhate // 255 / / gRhasthasyedRzo dharmaH, karmakRt svAdhikArataH // saMghadezaM samAjaM ca, svArpaNena ca rakSayet // 256 // For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ) rakSayitvA''ryasadrIti, dravyabhAvaripuM jayet // zatrubhi ne jitaH syAcca, sarvajIvAnprarakSaya // 257 // kurvatyAtmadhiyA karma, svAtmazuddhizca jAyate // tajjJAnAvaraNIyAdi,-nAzato dharma udbhavet // 258 // pUrNAnandaM maho'nantaM, vetti mAM sa dahedbhavam // bhAvakarma nirAkRtya, svAtmabhAvaH prakAzate // 256 // pAryarAjyaM zubhaM bhUmau, prAjyaM stydyaikytH|| AryANAM tvamasi zreSThaH, samyaktvAdiguNagrahI // 260 // rItirAryasamA nAsti, nItirAryasamA nahi // pUrvato vyavahAro'yaM jayannadyApi vartate // 261 / / evamAryAstu jainAste, na dInA ye mRtAvapi // paramArthaM hi muJcanti, dehaM jIvasahAyakAH // 262 // dAso na duSTazatraNAM, yuddhayeca maraNAvadhi // jaino na syAtparAdhIno, hyatyAsaktiM tyjettthaa||26|| pRthak gacchanna ca nyAyA, nAnyAyaM sahate tathA // etadarthaM ca yatkArya, zuddhA''tmA tena zobhate // 26 // sukarma hanti duSkarma, karmabandho'sti krmtH|| sAttvikAcAravijJAnA, nyAtmajJAnasya kAraNam // 265 // na duHkhaM tasya yo vetti, karmAtmAnau vivekataH // karmAtmatattvabodhena, svAtmatattvaM prakAzate // 266 / / For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (28) karma jJAtvA bhavA'karmA, svAtmazarma tu niSkriyam // karmaNaH zraddhayA sAmyaM, tathA jJAnAdayo guNAH // 267 // karmAtmanozca saMyogA-, tsukhaM duHkhaM ca jAyate // bhAvakarma brajeJcittA, dAtmA vedya stadaMzataH // 268 // dravyAdikarmanAzena, mukta pAtmA svayaM bhavet / karmato mocanaM mukti-, rupazamAdibhAvataH // 26 // upazamana mohAdeH, kSayopazama tstthaa| coyiNAsmazuddhiHsyA, cidaanndHprkaashte||27|| evaMvidazca madbhaktA, yogaM kSemaM prayAnti ca / zrAtmA hi paramAtmA syA-, pratyakSaH sa mayA samaH // 271 // dhIH pRthak sarvajIvAnAM, karmataH kuru zuddhatAm / kamatoM bhinnajanmAni, tena sAmyaM na dehinaam||272|| syAjjJAnAvaraNIyAdi,-nAzaH sevAdiyogataH Atmanyeva mano rakSyaM, dhIraH syAttatsubodhataH // 273 // samuddharAtmanAtmAnaM, bhavapAraM tato vj| kurvAtmAnaM svayaM dyotya-,mAtmAnaM svaM prakAzaya // 274 // yatasva svAzrayI bhUtvA, svaatmvishvaasmaacr| vasatIzaH svayaM dehe, svAtmAnandavilAsakaH // 275 // anantA dhImanobhedA-, steSAmanto na vidyate / pratijIvaM tayorbhedo, viddhayAtmAnaM tataH pRthak // 276 // For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 29 ) koTirbuddhimanomArgA, sAmyaM nAnyonyamIkSyate / cittadhyorAtmasAmmukhye, svAtmazuddhiH samudbhavet // 277 // zrAtmAtmani yadA rakto, manobuddhyorlayastadA / mata mArgakalernAza, AtmAnanda: prakAzate // 278 // zrAtmA svAtmasvarUpaH syA, dUraM karmAdikaM vrajet / zrAtmA siddhazca buddhazca, triguNaprakRteH paraH // 279 // zrAtmajJAnaM vidhehi tvaM, svayaM svadhyAna mAcara / svayaM svaM tArayA''zu tvaM nRjanma saphalaM kuru // 280 // svAtmanyeva mano raca, duSpramAdAnnivAraya / manonAzena muktiH syAdbhava ucchRMkhalaM manaH // 281 // rAgadveSamatiryAva-, ttAva cAro'sti cetasaH / zrAtmarUpe kuru prema, svAtmazaktiM prakAzaya bhAvaya sattvabhAvaM tvaM, citte sadbhAva mAnaya / karmaNAmupacAreSu, mithyAgarva na dhAraya karmabhyo dehi karmatvaM, tathAtmatvaM nijAtmane / dhArayAtmani rAgaM tvaM, muttiSThopazamAditaH // 284 // saMmuhya mA bhava klIbaH, svazaktyA jIva jIvaka !! | cidAnandaH svayaM tvaM tu, mithyA bhrAntiM nivAraya // 285 // jIveSu karmaNA bhedo, jIvakhedo'pi karmaNA // karmaNA dharmabhedo'pi jJAnI syAtkarmasaMkSayAt // 286 // // 283 // " For Private And Personal Use Only ||282 // Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (30) anAyanantakAlAddhi, saMsAraH prakRte vaMzaH // svabhAvaM prakRtirdhatte, karma na tyajati svatAm // 287 // sAdhaM prakRtizaktyA tu, syAdAtmA jagataH prabhuH // jJAnI connatihetvartha, prakRtimavalambate // 288 // gArhasthye karmasAhAyyaM, tyAginAmapi tattathA // evaM sApekSayA vetti, kSemI sa svopayogataH // 289 // sarvajIvA na karmAntA, bhaktA na sarvadehinaH // nazyanti dharmabhedA na, bhedaH khedo'pi karmaNA // 26 // janAn zikSaya rAjyeSu, zikSayitvA sudhAraya / kuru sAmAdiko nIti, syAddharmazca jayastataH // 291 // vardhaya jainasAmrAjyaM, jaineSu prIti mAcara // jainArthaM premato dhAva, pApizatrUnnivAraya // 262 // rAjyAde rvyavahAro'yaM, tAvatkartavyamAcara // zuddhiH syAdAtmanastena, mucyate mohamantarA // 26 // yogyamava dharmo'sti, karmotsargApavAdataH // yatkAle yacca yogyaM syA-, bhAti dharmazca tadvidhau // 264 // karma jJAtvA prakAraizca , kRtau dharmastathAsukham // evaM jJAtvA zyaye bhUpa, zaktyA sAmrAjya mAcara // 265 // rAjA sarvaprajA saMgho, vRddhisteSAmaharnizam // jainA vaMzakrameNa syu-, revaM rAjyaM hitaM kuru // 296 // For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 31 ) yatra rAjapraje'zakte, te syAtAM hi padacyute // yatra kAmAdikollAsA, ante pAto bhavettataH // 297 // yatrAtiviSayasvArthA, anyAyopadravo yataH / / bhavedrAjaprajApAto, rAjyaM ca parivartate // 268 // gaccha sAvahito bhUpa, macchitA hRdi dhAraya // ubhayoH sadguNo yatra, macchaktirjAyate tataH // 26 // vRddhirAryaprajecchAyA, yatastatra bajA'dhvani // bhavedAryaprajotkrAnti-, hANopAya mIdRzam- // 30 // dhAtrI krIDayate bAlaM, bArAgaM dadhAti ca // satyaprItistadantarna, tathA tyAge pravartaya // 301 // manmanA bhUpa vartasva, vikaziSyanti te guNAH // mithyAgarvo yato nazye-, dAtmanisvArpaNaM kuru||30|| jainAzcedguNakarmabhyAM, jIvandharmastato bhavet // tatra macchaktirAyAti, zAntiM dezaprajA'znute // 303 // madguNAnucarA jainA, dInAste na kadAcana // AzrayAH sarvazaktInAM, jainA bhavanti bhUtale // 30 // AtmAvalambanenaiva, jIvaka tvaM prabhurbhava // macchikSAMpremato labdhvA, labhasva sarvamaMgalam // 305 // tvaddhitArthamiyaM zikSA, kathitA mokSahetave // vRNu siddhapadaM tena, syAdAtmA svasvarUpataH // 306 // For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 33 ) vIra tejomaya brahma, dhanyo'si paramezvara // bodhayAmAsa mAM deva, tena bhrAnti rgatA mama // 307 // sarvaM satyaM bhavedrAjyaM, sarvajJo'si mahAprabhuH // tvamevA'si mamAdhAraH, pUrNaM prema mama tvayi // 308 // tvacchikSA nayasApekSA, zvA'jJAnAM nirapekSakAH // tvacchikSA manugantA'smi, kRtvA karmAdhikArataH // 306 // satayA caika AtmAsti, hyanantA vyaktibhedataH // zrAtmatattvAkhilA dRSTi, statsRSTiraha mAbhavam // 310 // syAdvAde vakhilA dharmAH, saMmAntIti mayA matam // anAdijainadharmo'sti, nAdi nanto'sti tasya tu // 311 // tava sevA dhRtA satyA, jainadharmaprakAzaka // uttAraya bhavAmbhodhi, mAmuddhAraya he vibho // 312 // svArpaNaM te kRtaM sarvaM mithyAdhIzca mado gataH // prAtA tava kRpA satyA, moho duHkhakaro na me // 313 // jainadharmastu vizveSu, sarvajIveSu vartate // jayakAro bhavannAmnA, zivaM zAntiH prakAzatAm // 314 // zuddha brahma jino vIra, yasya zikSottamottamA / jIvo jIvakarAjo'sti, svAntarAtmAkhya eva sH||315|| zuddhajIvo hi samyaktvI, svAtmakSetraM tu bhArataH / AtmA jino'sti jainazca etajjJAnAnna dInatA // 396 // For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (33) viddhyadhyAtma mahAvIra-mupayogaM hi jIvakam / jJAnena maMgalaM pUrNA- nandarUpaM prakAzate // 317 // antima stIrthakRdvIro, vIra zrAtmA''tmabhAvataH / jAnAti dvayarItyA yaH saca jJAnI mahAnbhavet // 318 // yazodAsti satI patnI, sAsvayaM shuddhcetnaa| prajJA sudarzanAM viddhi, bhAva aadhyaatmiko'styym||319|| antarvRttiM sutAM viddhi, saivA'sti priydrshnaa| sadbuddhi strizalA satya,-viveko nandivardhanaH // 320 // dehaH kSatriyakuNDo'yaM, siddhArtho'nubhavaH punaH AryakSetraM vadezo'sti, pUrNAnando yto'nishm||321|| kuTumbaguNaparyAyA, prAtmA vIro jineshvrH| vetti yo dravyabhAvAbhyA, masAvAnandamaznute // 322 // adhyAtmarUpakeNaiva, vettyasau kSemayogavAn / zrAtmani ghaTate sarva, mithyA garvaM na vA kuru // 323 // AtmAnaM bodhayedAtmA, klezaM nAzayate svayam / pazyA''tmanyakhilaM vastu, jJAtvA bhrAntimapAkuru // 324 // viddhyanAdyantakAlaM ca, svAtmavIraM ca sattayA / vyaktaHparyAyataHsAdi-ranAdiHsattayA khalu // 325 // jIvakabodhasacchikSA, jJAnAdIkSA prakAzate / / sarvavizveSu zAntiH syAttuSTiH puSTizca zobhate // 326 // For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (34) zAsana sevate yazca, viirtiirthkrprbhoH|| zuddha prAtmA bhavettasya, buddhaH kevalabodhataH // 327 // maMgalaM vIra nAmnA'stu, cAnantAnandakormayaH / sarvatra vartate zAMti- jainadharmaH pravardhatAm // 328 // iti jIvaka bodhaH samAptaH For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // AtmasvarUpagranthaH // ->* *--- AtmasvarUpa: samudati yena, yenA''tmabodhazca vikAzamati / praNamya zaMkhezvarapArzvanAtha, mAtmasvarUpaM vidadhAmi zAstram // 1 // zuddho'tha buddhaH paramaH parAtmA, vinAzazUnyaH saca citsvarUpaH / akhaNDaAnandaguNo vibhuzca, vijJAnarUpazca sukhasvarUpaH // 2 // paratvajAti: paramAtmavAcyA, dhyeyasvarUpazca guNaikadhAma / dhyAnena siddhasya sukhaMkarasya, dhyAtA bhavetsarvaguNakadhAma // 3 // sthAdvAdasiddhAntavikAzakArI, niraJjanaH pUrNasukhasvabhAvaH / tIrthakaradhyAnaguNastavAbhyA, mapati tarataraM vibhAvaH // 4 // svakarmopAdhiyogena, svAtmabheda udiiritH| karmopAdhiryadA nazyedbhedabhAvastadA brajet // 5 // For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bAhyastathA svAntararUpa AtmA, tathA parAtmetibhidAzca tisraH / pRthak pRthak lakSaNamasti teSAM, jJeyaM svazAstreNa tathA''ptavANyA // 6 // yA paMcabhUteSu nijAtmabudhiH, svAtmeti yA vA'dhyasanA zarIre / yA vA''tmabuddhi jaDapudgaleSu, tA viddhi bAhyAtmadhiyaH samagrAH // 7 // etAdRzI buddhirudeti yeSAM, mithyAtvinaste prabhavanti sarve / svIkurvate no nijapuNyapApe, paraM bhavAnAmabhinandanAste // 8 // yaddhAraNaM pAnamathA'zanaM ca, jagatsu jAnanti tadevasAram / ye vA'tra bAhyAtmadhiyo manuSyAH, kadApi no tattvadhiyaM labhante // 9 // svakIyayA yeca dhiyA calanti, kurvanti ye tarka matho vitarkam / te pApmanAM pohalikAM vidhAya, mRtvA''zu taMtaM narakaM vizanti // 10 // For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir teSAM narANAM nanu bAhyadRSTibhaveSu bhUyo'pi vRthA bhramanti / ye yApayantyeva vRthA svajanma, kathaM tadartha kriyatAM ca zokaH // 11 // bhramanti kAyasaMgheSu pRthvyappavanatejasAm / sUkSmabAdarabhedAbhyA,mapArA jiivraashyH||12|| vanaspatInAM bhavato dvibhedI, prtyeksaadhaarnnnaamdheyau| tatrAtivAraM praribabhramuste, labdhvA vicitrAnvividhA~zva khedAn // 13 // prApuzca bAhyAtmapadaM tato'pi, svAtmAvabodhaM na ca te'vajagmuH / zuddhAzca buddhA bhagavanta ete, bhrAntA bRhatkarmabhireva nityam // 14 // anantakAlaM ca tato'vatasthI, duHkhaM pratizvAsa maho yato'sti / yogena bhUyo bhavitavyatAyA, zcakre tathA dvIndriyayonivAsam // 15 // vicitradehAnpariva rete, tatrApi yogena ca rUpanAmnoH / For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ne trIndriye vA caturiMdriye vA, ni:saMkhyaduHkhAvabhujo babhUvuH // 16 // svaM svaM paribhramya samagrayonI, paMcendriye janma dadhAra kazcid / paMcendriye santibhidAzcatastro, devAdikAMstAnhRdi vitta vijJAH // 17 // anantakAlAH prasabhaM vyatItA, bAhyA''tmabuddho bhavatAM nirartham / bhedAvabodhasya vinaikayogaM, na svAtmazuddhiM labhate manuSyaH // 18 // parobhava: kena janena dRSTaH, . kasyezvaro dRSTi pathaM prayAti pAnaM tathA bhojanadhAraNe ca, satyaM vaco nAstikavAdinoktam // 19 // dRggocare sto nahi puNyapApe, svarga ca vijJApaya bandhurAja / puNyasya pApasya ca kalpanA yA, pravartate bhUmiSu vaJcanA sA // 20 // bhrAntA stato mugdhajanA bhavanti, nirarthakaM te ca vicArayanti / For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ye nAma bAhyAtmadhiyo manuSyA:, kathaM tariSyantyatha te bhavAbdhim // 21 // dAnena kiM syAttapasA tathA kiM, jApena kiM vA vratasAdhanena / dhUtaH kRtA kevala kalpaneyaM, mugdhA janAstatra paribhramanti // 22 // etatsamAH santi dhiyastu yeSAM, te santi vAhyAtmadhiya stu dInAH / na dharmaguhyaM ca vidanti kiJcid, yatastu te sadgurusaMgahInAH // 23 / / yaH paMcatattvAtmakapudgalo'yaM, dehaH sa Atmeti vicArayanti / / asmAccharIrAtpRthagasti, nAtmeti nAstikA hRdyavadhArayanti // 24 // sayuktisUkSmapratibhe vinA'ya, mAtmA na ca jJAnasugocara: syAt / jaDAstu ye'nAtmavido manuSyA. ste bhUrizo bhUribhave bhramanti // 25 // zrIvItarAgasya vibhorvacobha, jJAtaM bhavatyeva samagrametat / For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMge'yamAtmA ca satAM gurUNAM, syAdvAdarUpatvamatha prayAti // 29 // anantakAlaM bhramito bhaveSu, tattvapratItirna tathA''virAsIt / vinA''tmatattvAvagamaM jagatsu, nAyAti nAzaM bhavabhUtabhItiH // 27 // kartAramIzaM nanu manyate'sau, svakIyabuddhyA janatA jagatsu / na tattvamArga gaNayanti mUDhA,steSAM ca vidyA sakalA nirarthA // 28 // bAhyAtmanAM samprati vAsanA yA, bhavAmbudhe mUlamiyaM hi dIrghA / mohAsavasvAdanatastu nUnaM, cakre mahAbhrAntimimAmasImAm // 29 // yadA yadodeti vivekadRSTi,AtaM bhavatyeva tadA samagram / bhedAvabodhasya ca yojaneyaM, nyAyo yathA'trAsti tu haMsacaJcuH // 30 // tvaM paMcatatvAdatibhinna eva, cetassu taccetana viddhi satyam / For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yathA'raNau tiSThati vahnideva,stathA zarIreSvayamA''tmadevaH // 31 // bhUteSu paMcasvapi vijJalokai,ISTo na ca jJAnaguNaH kadAcit / / na paMcabhUtAni mRte zarIre, caitanyazakti ca samAnayanti // 32 // ceSTA yato duHkhasukhAdikAnAM, jAnAti yo duHkhasukhe'pi nityam / jAnAti yaH zItaguNaM ca tApaM, tRSAM tathA roga matho bubhukSAm // 33 // deheSu taddhyApakamA''tmatattvaM, vicAryatAM samprati buddhimdbhiH| AtmA asaMkhyAtapradezarUpo, nityastathA zAzvatanirvikAraH // 34 // cicchaktireSA praticetanaM tu, pravartate'nAdita eva kAlAt / jaDasvarUpaM khalu paMcatattvaM, na kazcidAyAti tadatra bAdhaH // 35 // parobhavaH kena janena dRSTa, ityuttarantvevamidaM cakAsti / For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ra Acharya Shri Kailassagarsuri Gyanmandir sarvajJadevena sa Aluloke, zrI kevalajJAnavilokanena // 36 // kutrezvaro dRSTipathaM prayAtItyevaM vaco dhIvikalA vadanti / sajjJAnadRSTyA sakalA bhavanti, jAyeta vastatra haThAgrahaH kaH // 37 // pratyakSalakSyaM khalu yadyadasti, tadeva vazcetparamaM pramANam / pitAmahA ye bhavatAmabhUvan, kintatra yuSmAkamaho pramANam // 38 // paramparAbhiH sakalA bhavanti, cenmAnasaM va stadurIkaroti / paramparAbhiryadi tIrthanAthaM, manyeta tatkleza ihAsti vaH kaH // 39 // tIrthaGkaraH sarvavidasti bhUmA, satyasvarUpaM prakaTIkaroti / dadarza devaH sa samaprasiddhAn, sacchAzvatAcchuddhamayAzcitastAn // 40 // tIrthaGkaro'sau paramezvaro'sti, zivAkhyapuyryAH paramo mahIpaH / For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazyanti taM jJAnijanAH parezaM, mUDho jana zvetasi tuSNimAste // 41 // dRggocare sto na hi puNyapApe, saiSA'pi zaGkA tava yuktihiinaa| vAyvAdayo dRSTipathaM na yAnti, tAnvA pravINAH kathamAmananti // 42 // na pudgalaskandhacayo'pi kazcit , prekSAvatAM dRSTipathaM prayAti / / spaSTAstathA kecidatho bhavanti, na kintu te dRSTipathaM prayAnti // 43 // spaSTe tathA sto nanu tApazaitye, na kintu te staH kvacidAgRhIte / asAtasAtAbhidhapudgalA ye, phalodaye te pramitiM prayAnti // 44 // utpadyate ko'pi bhavI manuSyaH, puNyaprakarSe stridazAlaye'pi / atyugrapApai narake'pi kazci,dAzcaryamAyAti kimatra vidvan ! // 45 // kalpanAM narakaM svarga, manyante mUDhacetasaH / anyathA satyarUpaM na, rahasyaM caitadAntaram // 46 // For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sajjJAnibhiH sarvamidaM ca dRSTaM, svargastathA'yaM narakazca sAkSAd / sarvajJadRSTeridamasti dRzyaM, jagatsamagraM sacarAcaraM ca // 47 // candragraho'yaM tapanagraho vA, sUtraiH svayaM sUtrakRtA babhASe / svargo'pi tadvannarako'pi tadvat, satyatvata stabRdi vitta vijJAH // 48 // prayojanaM jJAnavatAM kimasti, yadarthamevaM parikalpayanti / rAgo na roSo na vibhAti yeSAM, khyAtAzca te bhUmiSu satyavAcaH // 49 // dAnena kimvA tapasA'pi kimvA, jApena kimvA vratasAdhanena / prakurvate mugdhajanAH kutarka, na jAyate taddhiSaNA sthirA bhoH // 50 // dAnena sarvepsitamasti labhyaM, dAnena saMsiddhyati cA'pi sarvam / utpadyate svottamajAtigehe, sarva tadetanmahimA'sti taspa // 51 // For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 Acharya Shri Kailassagarsuri Gyanmandir utpadyate rAjagRhe'pi kazcit, kazcitpunarbhikSuka jIrNakuTyAm / dAnotthapuNyasya vinorarIsthAn, nyAyAlaye santamasaM tamazca // 52 // // 53 // vratena dAnena tapojapAbhyAM, puNyasya bandho bhavati sphuTaJca / tasyAnusAraM labhate ca janma, sadyukti metAM hRdaye kuruSva pAzcAtyalokaiH saha saGgamena, vaikalyamApnoti satAM ca buddhiH / toktazAstrazravaNaM vinA syA, sadaiva te nAstikatA manassu // 54 // karoti saMgaM na ca sadgurUNAM, sadgranthapAThaM na tathA karoti / sadA puraskRtya matiM svakIyAM, sadaiva mUDhaH kupathe prayAti For Private And Personal Use Only // 55 // na dIrghadRSTiH samudeti yeSAM, tatvAvabodho'pi tathA na yeSAm / sudhArayante kimihA'timUDhA; nirbuddhayaH kauzalazaktizUnyAH // 56 // Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nedaM punarjanma ca siddhamastI,tyevaM janAH ke'pi samugiranti / pravartate satyavaco na teSAM, vicArya satyaM hRdi sUcayAmaH // 57 // anAdikAlAdyadi siddha AtmA, tadA punarjanma kathaM na siddham / vinA punarjanmani saMskRti vA, kathaM zizoH stanyagatiH prasiddhA // 58 // utpadyate ko'pi vihInacakSurutpadyate ko'pi vihInapAdaH / etatpurAjanmakRtai zca pApaiH, saMjAyate nyUnazarIravattvam // 59 // suzokinaH ke'pi janA bhavanti, bhavanti kecibahurogiNa zca / tatpUrvajanmArjitapApajAlairanekasantApamaho labhante // 60 // udeti jAtismaraNaM ca yasmAd, siddhA punarjanmakathA ca tasmAd / tasmAtpunarjanmavinAzanAzAdanAdirAtmA svayameva siddhaH // 1 // For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jahAti dhatte vasanaM tathApi, na jAyate'nyo manujaH kadAcid / dehaM ca gRhNAti jahAti vA''tmA, sa eva cA''tmA na ca kazcidanyaH // 62 // samAdhinA yogasahAyabhAjA, yogI punarjanma sukhena vetti / jJAnena jAnAti jagatsa siddhaH, sAkSAttathA svAnubhavena vidvAn // 63 // krodhaH punarjanmajasaMskRteHsyAsiddhastathA bhImabhujaGgameSu / evaM ca tannAstikavAditarka, dezAdamuSmAttu bahizcakAra // 64 // tatpaMcabhUtAtpRthageSa AtmA, sacetano dRSTipathaM na yAti / vA paMcabhUtAtmakayogajanyA, sA cetanAzakti rudeti kA'pi // 65 // yaH paMcabhUtAtmakayoga eSaH, sa eva me cetanazaktivettA / ka paMcanUtAtmakayogametaM-, vinA bhaveccetanazaktiyogaH For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 paMcabhUtasya saMyogA-dAtmasaMjJA'sti cA''tmanaH / paMcabhUtaviyogena, cetanA'pi vinazyati // 67 // cetpaMcabhUtAnyadhikAni kimbA, ... nyUnAni tebhyastu vicitrasRSTiH / andhazca kazcid badhirazca kazcit, kazcittathA viklavavAg manuSyaH // 68 // utkRSTaniSkRSTasamIrayogAcchuddho'tha vikSiptamati zca kazcid / paJcendriyANAmatha zaktaya zca, tAH zaktibhUtetipadena vAcyAH // 6 // bhoH paMcabhUtAni mRte zarIre, saMyogatazcA'pi bhavanti tAni / na jJAtRtA tatra cakAsti kAcijaDatvataH kintu vilokitAni // 70 // tatpaMcabhUtAtpRthagetadAtma,dravyaM tadetaddhRdi vitta vijJAH / dhUrteH kRtAtkoTikutarkato'pi, siddhAntato naiva calanti bhavyAH // 71 // zrAtmA na yasmAdudapadyatA'sau, tasmAdajo'yaM kathito ytiindraiH| For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rUpaM na yasmAdidamAtmano'sti, tasmAdarUpI kathito munIndraiH // 72 // skandhaM ca karmAtmakapudgalAnAM, saMgRhya saMgRhya sa janma dhatte / AtmA tvayaM nizcayato'styarUpI, rUpI punaH saMvyavahArato'sti // 73 // saMjAyate karmata eva cAndho, mUkazca kazcidadhirazca kazcid / yaza zca mAnaM ca nijApakIrtiH, sarvantvidaM cetana eva vinte // 74 // utkRSTaniSkRSTasamIrayogAcchuddho'tha vikSiptamatizca kazcid / pralApinastveva mudIrayanti, sarvanvidaM me vitathaM vibhAti // 75 // karmodayenA'pi nimittayogaiH, saMjAyate ca prathilo manuSyaH / zrAtmA tvayaM vismarati svabhAvaM, vikSiptacittaM tu jagadbravIti. // 76 // sa karmakartA sahi karmabhoktA, yazcetana staM hRdi vitta vijJAH / For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yadvA punarjanmani satpramANaM, pramANitaM tatprathamaM mayA tu // 77 // mayA punarjanmaprameyasiddhirAtmAkhyagranthe likhitA vicArya / jJAtvA svayaM jJAnijanazca satyaM, pravartate muktipathAnuyAyI // 78 // zraddhA dRDhA cetprabhavejanAnAM, tadA tu samyak sakalaM vibhAti / ye santi vA durbhavino manuSyAH zraddhA kadAciddhadaye na teSAm // 76 // bhavanti saralA vakrA miSTAnnaM jAyate viSamsadA durbhavijIvAnA mandhakAro'ntare hRdi // 8 // ko'haM ca me kaH kimidaM ca dRzyaM, naiSAM ca bhAvaH hRdaye'pi kazcid / yA bAhyadRSTenanu vAsaneyaM, pravartate sA bahirAtmadhAma parezakartRtvamatAnugAnA, bAhyA''tmanAM syAtparamo vinodaH / AtmA hi sAkSAtparamaH parA''tmA, vineti vijJAnamayo'ndhakAraH // 82 // For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ha na rAgaroSau bhavato yadanta, dehena zUnyo bhagavAnsa sAkSAd / kArye vinA tatsamavAyihetuM, nimittahetoH kathamasti dhAma anAdikAlAjjagadasti satyaM, svayaM ca tatsiddhamidaM ca vitta / kartA na tasya prabhurasti kazcidevaM svacitte dhiyamAnaya tvam / anAdikAlAtpariNAmabhAjI, vAzuddhatattatpariNAmayogAt / dehAdikAnAmayamasti kartA, svAtmeti kartRtvapadaprayogaH AtmA sa evA'sti paro mahezaH, sattAnayenetibudhaiH praNeyam / svarNa yathA zuddhamazuddhamasti, nyAyaM ca sadyuktiyutaM gRhANa svataH pareSAM pariNAmayogAtsa eva zrAtmA parakArako'sti / sa zuddhatattatpariNAma vA~zce tsveSAM guNAnAM hi tadA'sti kartA // 87 // -- Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only // 83 // // 84 // // 85 // // 86 // Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa IzvaraHkarmavivarjito'sti, sa kArakaHsyAca kathaM pareSAm / kartA pareSAM sa tu bAhya AtmA, samyakpramANaHparamArtha eSaH zrAtmA tu mithyApariNAmataHsyASaTakArakANAM vyvhaarbhaajii| sa zuddhatattatpariNAmakartA, zuddhatvato vai pariNAmavAnsyAt // 86 // zrAtmAnaM manyate kazcit sarvatra vyApakaM prabhum / ekamAtmAnamevA'sau muktaM baddhaM ca manyate // 10 // ete parAtmapratibimbabhAjo, jIvA aneke nanu ye ca santi / jIvatvanAze sati saiva AtmA, bhavatyazeSaH paramAtmadevaH naivaMvidhaM vartata prAtmatattvaM, sarveSu yattasya bhavedvibhutvam / ekaM bhaveccejagadAtmatattvaM, duHkhaM sukhaM vA na tadA ghaTeta // 12 // ekasya bandhena samagrabandha, zcaikasya mokSaNa smgrmokssH| For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa sattayA saMgrahato'pi cAtmA, syAjhyApakazcetanazaktivA~zca // 93 // tadAtmatattvaM pratikAyamasti, pRthak pRthak ceti vadanti santaH / vyaktitvatastu sakalA hi bhinnA, sa sattayaiko guNasAmyata zva // 14 // prAtmA sa sAkSAtparamaH parA''tmA, cAnantamAtmAnamaveta vijJAH / karmakSayeNaiva sa zuddha pAtmA, buddha zcidAnandamayazca devaH svasvAmibhAvaH zivadhAmni cAstI, syevaM ca kecitsudhiyaH praNeduH / karmakSayeNaiva sa sannibhaH syAnna bhinnatA tatra vilokyate ca // 66 // jIvezamAyAtrayabhedavAdo, jagatsu sarvatra vilokyate ca / jIvo na cezo bhavati na cezo, jIvaH kadAcidbhavatIti siddham // 7 // mAyAvazA jIvagaNAzca santi, mAyopari zrIbhagavAnmahezaH / For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir he sevakA eva vetya citte sadA kurudhvaM jagadIzabhaktim // 18 // samyajjJAnaM vinA keci-pravadanti mudhA vacaH / samyagdRSTirbhavedyeSAM, teSAM samyagavivecanam // 66 // jIvezabhedastu sa mAyayaiva, pratyakSayogyo bhavatIti cedbhoH| jJAnAdayaH santi guNA dvaye hi, kathaM tadA syAdanayozca bhedaH . // 100 // jIvezabhedaH khalu mAyayaiva, vibhAvanIyazca budhai ythaarthH| jIvaH pareSAM pariNAmavAnyastadanya IzaH ka ihA'sti khedaH // 101 // jaDasvarUpA tviyamasti mAyA, vAcyA kathaM sA nanu cetaneti / jIvezayozcetanazaktirasti, taccetanAM tAM hRdi vitta vijJAH // 102 // anitya AtmetivicAraNena, yukto vicAro nahi kazcidasti / janmAntare yatsmaraNaM janAnAM, tadAtmanityatvata eva viddhi // 103 // For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAtmA yadA syAtkSaNika stadA syA, dbaddhazca kA kaiH kRtakarmabhissaH / kurvIta kazcicca kRtasya bhogaM, bhujIta ko'pIti mahatyanItiH // 103 // kSaNe kSaNe cAsya vicArarAzi, rutpadyate cAzu vinAzameti / nityo nijAtmetivicAraNena, kathaM tadutpAdavinAzabhAvaH // 105 // bhUte bhaviSye sapadi trikAle, ya ekarUpaH sa hi nitya aatmaa| na yatsvarUpaM parivRtti meti, nityaM tadevA'sti jagatsu vastu // 106 // cennitya AtmA bhavatIti tarika, vicArarAziH parivRttimeti / vicArarAziH parivartate cesa nitya pAtmA kathamasti tarhi // 107 // yato'styanityastata eva cAtmA, kSaNe kSaNe'sau parivRttimeti / pravartate cAtmavicArarAziAyaH sa eSaH kSaNikAbhidhAnAm // 108 // For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samyag gurorbhUtakRpAkaTAkSarvadAmyahaM nizcita mAtmatattvam / cetsatyayuktyA hRdi dhArayeta, tadA hi bhavyatva mudeti citte // 16 // ekAntapakSa hRdaye nidhAya, anitya pAtmeti vicArayeta, vijJA anekAntavicAraNena, dakSapramANaM sabalaM dadhanti // 110 // nityo'yamAtmA budhasArvabhaumai, dravyArthika nItidale'sti vAcyaH / tathA'yamAtmA kathito'styanityaH zAstroktaparyAyanayena vijJaiH // 111 // lalantikAkaDUNamurmiketi, suvarNaparyAya idantu sarvam / bhinnatvatastatparivartate'tho, svarNatvamastyeva tathA'pi tatra // 112 // anekapAtrANi ca pArthivAni, na tatra pRthvI parivartate ca / jJAnaM paraM tatparivartate hi, tathA nijAtmA parivartate na // 113 // For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jJAnasya tattatparivRttitastu, svayaM nijAtmA parivRttimeti / mRdravyaparyAyavinAzataH syAkSayastvavazyaM nanu mRttikAyAH // 114 // na mRttikA'sau parivartate tu, bhavetkathaM tckssnniko'ymaatmaa| paryAyato'yaM tu bhavedanityo, dravyArthika nItidale tu nityaH // 115 // nityAnityo'yamAtmA'sti vivicya hRdaye vaha / syAdAdamatabodhena cidAnandazriyaM bhaja // 116 // prAtmA'sti kimbastu tadasya bhAnaM, pravartate yasya na cittdeshe| itastato dharmapadaM vadanto, bhramanti bAhyAtmadhiyo manuSyAH // 117 // na jAtivaMzeSu cakAsti dharmo, bAdhakriyAyAM naca ko'pi dhrmH| vinAtmatattvagrahaNaM tadeta, hAdyAtmabodhAyatanaM cakAsti // 118 // puNyodayAtsadgurusaMgamaH syAdinA prayAsena jagatsu vijnyaaH| !!! For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhedAvabodhasya vidhAya yuktiM, gRhNAti tattvaM viralo manuSyaH // 116 // zrIsUryanArAyaNatejasA tu, vinaashmetisvymndhkaarH| antastamaH kintu na sUryabhAlA, kadApi dUrAya gatiM karoti // 120 // paraM mahAsadgurusaMgamena, antastamo nAza mupaiti zIghram / zrIsadgurujaMgamakalpavRkSo, bhavantu tatsadgurudevadAsAH // 121 // nijA''tmano'sAvupakArako yatsatyaM tataH sdgurudhrmdevH| sevadhvamenaM karaNatrayeNa, yato durabhyAsa udetu naiva // 122 // mithyA kutarka kimuvA kurudhvaM, zIghraM mRSAvAda mudejayadhvam / guroradhInaM kurutA''tmacittaM, zuddhaM ca hArda satataM labhadhvam // 123 // mAyAsu bhUtvA prathamaM hi manA, zcitte svakIye kimu dhatta mAnam / For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guroradhInaM kurutA''tmacittaM, svagehabhAnaM ca tato labhadhvam // 124 // zraddhA guro yasya cakAsti citte, vA yasya citte gurubhaktirasti / tasyAnusAreNa jagatsu kazcid, bhavI manuSyo labhate ca tattvam // 125 / / prANAdhikaH prANasamAdhiko vA, putrAdhiko yasya gurau ca raagH| vAcA guroH sadguNadharma mApya, saubhAgyabhogaM labhate manuSyaH // 126 // cetasya saMkhyAtmapradezarUpaM, tadAtmatattvaM pravicArayadhvam / AtmA hi sAkSAtparamAtmadevaH, sa eva zuddho bhagavA~zca buddhaH // 127 // pAdAcchiro vyApya ca darzanArthI, yo vartate pudglruupidehH| khaDgo yathA vartata zrAtmakoze, tathA nijAtmA vasati svadehe // 128 // na cendriyANAM nicayo nijAtmA, zrAtmA yato vaaddmnaadibhinnH| For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jJAtaM ca yenAntara mAtmatattvaM, tajjJAninAM lakSaNamasti vitta // 126 // lezyAkhyayogo'pi nacA''tmatattvaM, na vargaNAzcA'pi tadAtmatattvam / jJAtaM ca yenAntara mAtmatattva, midaM ca tasyaiva vibhAti rUpam // 130 // nijasvarUpasya vidhAyako'sti, sa nizcalaH zUnyakala shcidaatmaa| sacchAzvatI tasya anantazaktidedAtyasau svIyaguNasya dAnam // 131 // sa nirmalo nizcala zrAzrayazca, sa sarvavettA na jaDena vedyH| kiJcidvikAro'pi yato'sti naiva, niSkRSTasUkSmAdapi so'tisUkSmaH // 132 // anAdikAlodbhavayogatazca, pIno'sti mithyApariNAmato'yam // saMgRhya karmAtmakapudgalA~zca, jino'pi jAtastvatidInadInaH // 133 // saMgeASitvA jaDapudgalAnAM, sa vyasmaratsvIyaguNasya bhAnam // For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tyaktvA gurUNAM vacanAmRtaM ca, viSasya pAnaM vidadhe zarIrI // 134 // AvirbhAvatirobhAvau sattAvyaktAvimau mtau| svakIyaddhitirobhAvastasya hetuH pramAdatA // 13 // parAnsvakIyAnavabudhya so'haM, parapradeze bhramaNaM cakAra // saMmohamAyAsu vibhUya mattaH, klezAnanekAnvividhA~zca lebhe aharnizaM rAgagato babhUva, yatastato'haM bhramaNaM cakAra // rAgasya roSasya ca yogahetoH, karma gRhitvA tu labhe'tiduHkham // 137 // yathA'sti buddho bhagavAnparAtmA, siddhAdayazcA'pi yathA bhavanti // prAtmA'hamapyasmi tathaiva nAsminnutkRSTaniSkRSTavidhe ne bhedaH // 138 // yathA nijasvapnadazAsu cittaM, cAMcalya mevAlabhate na zAntim // svasvapnasRSTiM bahu bhASate ca, tajjAyate dUrataraM prayAti // 136 // For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 28 Acharya Shri Kailassagarsuri Gyanmandir // 141 // tathaiva cAyaM nanu bAhya zrAtmA, dazAmanekAM vividhAM ca vetti // yadA'ntarAtmA bhavati svabodhAtadA na kazcidvRdi tasya khedaH yo jJAnavAnasti nijAntarAtmA, svapIti so'yaM parabhAvamadhye // tathA sa jAgarti nijasvarUpe, svabhAva eSaH khalu cetanasya caturthaM ca guNasthAna - mArabhyA'yaM svacetanaH // dvAdazasthAnaparyanta-mantarAtmaiva kathyate // 142 // antarAtmika yogena samyaktvI kathyate janaH / antarvRttistu caiteSAM bhinnatvena parIkSyate // 143 // so viSAbho viSayasya yeSAM raMgo na yeSAM parapudgalAnAm // vairAgyamevAsti manastu yeSAM, majjanti dhanyAH samatAdyunadyAm sAmyaM suvarNopalayozca yeSAM, yeSAM samau nindakandakau ca // nijAntarAtmAsumatAM janAnAmabhyAsa evaM khalu vartanIyaH For Private And Personal Use Only // 140 // // 144 // // 145 // Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jJAnaM ca tasyA''caraNaM ca sevA, tathopayogaH sthirabhAvataH syAd // bhogo bhavedaudayikAkhyabhAve, yathAsti yogo jalapaGkajAnAm // 146 // syAdAtmatattvasya vicAraNA ca, dhyAnaM ca dharmasya bhavetsvacitte // prArtasya raudrasya tathA vimoke, nijAntarAtmA bhavati svamitram // 147 // svotkarSayogena yadIyacittaM, dhyAnaM na yasyAsti parApakarSe // sadaiva naivAsti yadIyavRtti, stamantarAtmAnamavehi citte // 148 // sampUrNasaMsAra mimaM narA ye, jAnanti viSTAgRhatulyameva // te cAntarAtmAbhidhamAnavA hi, lokeSu teSAM saphalo'vatAraH // 149 // bhogA~zca ye rogasamAnvidanti, na saMsRtau saukhyalavo'pi teSAm // jagatparaM svArthaparaM tatheme, mAtA pitA svasmRgaNAzca sarve // 150 // For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uvAsa kArAgRhatulyadehe, baddha stathAyuSyasuzRGkhalAbhiH // jagatsu kimbAracayenmanuSyaH, skandhA ime santi tu pudgalAnAm // 151 // nijAtmikadhyAnasuraktatA ca, ratnatrayIdhyAnamatho bhavecca // eko'smyahaM sarvaguNaiH prapUrNo, jJAnaM tadevaM khalu satyamasti // 152 // ratnatrayIsvAmivaro'hamasmi, sukhAtmakaH zAzvatacitsvarUpaH // kadAcidanyasya bhavAmi nAha, mahaM parAnandamaya svarUpaH // 153 // krameNa sukhaduHkhe ca sAtAsAtAkhyakarmataH caturgatibhave kUpe kevalaM duHkha mApyate // 154 // kupyAmi kaM vA prati lokamadhye, na dRzyate krodhijano'pi kazcid // rAgaM tathA'haM prati kaM karomi, na dRzyate rAgijano'pi kazcid // 155 // dveSobhaveccetasi te yadA tu, dveSI svayaM tarhi bhava tvamasya // For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 31 dveSAtigaM mAnasamAntaraM ce tadvRttito jJAyata zrAtmatattvam cedbhAsate saMsthiramAtmacittaM, tadbhAsate saMsthirameva sarvam // mUrchAtigAnmAnasayogataH syAsvayaM sa zrAtmA paramo'vadhUtaH // 157 // cittairbhavasya bhramaNaM cakAsti, cittairbhavAnAM ca bhavedvinAzaH pravardhate caMcalatA'pi cittai, rAzA'pi sarvasya sukhasya cittaiH Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only // 156 // // 158 // / / 156 / / manaH kapimahasurAM nipIya, nirantaraM kUrdati dhAma dhAmnaH // manaHkapi ryo viSayAtigo'yaM, pravartate'sau sthira saukhyadhAma kaSTakriyAM prakurvanti na kurvanti vazaM manaH niSphalA'sti kriyA tasya yathA citraM rajaHsthale // 160 // kampamAne saronIre candrabimbaJca kampate // sthire sati saronIre sthiro vazamanA janaH // 161 // puruSArthaM mudA dhRtvA, kartAraH svavazaM manaH // zrAtmArthino janAste tu na dInA kaizca hetubhiH // 162 // Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 32 Acharya Shri Kailassagarsuri Gyanmandir dupathaM kupathaM dhAva, dviSameva mahanmanaH // yAvajjitaM mano naiva tAvadasti tamaH sthiram // 163 // kiM karoSi manolaulyaM, manolaulyaM nivAraya // kuru mokSapurazcittaM gaccha pAraM bhavAmbudheH // 164 // bhogiviSayabhitAyA, yAvadasti bhavanmanaH bhavasya bhramaNaM tAvannAtra saMzayavAnbhava // 165 // svadhyAnena jahi svAntaM viSayecchAM nivAraya // mAnavAnAM nahi prApyo'vatAro hi punaHpunaH // 166 // dveSidveSaM tyajAzu tvaM kasya dveSaM karoSi ca // dveSiNazcAtra saMsAre, bhramanti hi caturgatau // 167 // dveSastava na dharmo'sti, parapariNAmato'styayam // vyartha dveSaM vidhAya tvaM bhave klezaM ca labdhavAn // 168 // sadA zuddhasvarUpastvaM, nirmalaH siddhasannibhaH // matvA vastu paraM svIyaM, kiM vismarasi cetanam // 169 // parapariNAmato nityaM, pRthak cetananAyaka // vicArayannijaM svena, labhate'nubhavaM svayam // 170 // hAsyarodau na te dharmastvamasi gamanAtigaH // zulkAgAranibho dehastatra kA mamatA tava // 179 // zramuJcacca bahUndehAn, tathaivAyaM tanuH punaH // tasmAdatipRthak svAtmA, cidAnando guNAlayaH // 172 // For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAyate mriyate naiva viddhi svamavinAzinam / ajaro'thAmaraH svA''tmA tvaM sukhAyatanaM mht|173| anantazaktisampannamanantardai zca kAraNam / nizcalaM dhyAyamAnAnAM,-klezo nazyedanAdijaH // 17 // na tvaM duHkhI na durbhAgI svAntadRSTiM pradhAraya / amUlyAyuH svayaM prApya prIti ca svaguNe kuru // 17 // svarNa nAsi navA raupyaM pudgalaskandha eva saH / tatra tvaM lobhako bhUtvA mUDha kiM nAma vazyase // 176 // nAsi nArI na putrAdi stvatto bhinna midaM jagat / sadA bhinno'si sarvasmAtsvaM dInaM manyase katham // 177 // pAmAgharSaNavRddhyarthaM sukhaM duHkhamayaM hi tat / viSayavAsanAsauravyaM bhavakUpo'sti kevalam // 178 // sa eva bhavamUlaM ya zcetanaH parasammukhaH / AtmAvasthAnukUlaHsa cetanaH yaH svsmmukhH||176|| parabhAve yadArakta stadA karma samaznuSe / viharansvasvarUpe ca tvaM prApnoSi sadA sukham // 180 // antardRSTi hi dharmo'sti karmANi bAhyadRSTitaH / rahasyaM tasya saMcintya citte cintaya sajjana !! // 18 // antardRSTimanuSyANAM,-cittaSvAnanda udbhavet / jagatpAzasamaM teSAM kevalaM duHkhakAraNam // 182 // For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samrA rAjA ca raMkazca sarva nATaya midaM jagat / nAtra te mamatAMzo'pi pudgalamamatAM tyaja // 183 // sarvasmAttvaM mahAzreSTha stava dAsa idaM jagat / AzAdAsIvaze kRtvA dhyAne vAsaM sadA kuru // 184 // dharmAdharmaviyatkAla,-pudgalAncintayAdhunA / tebhyastvaM sarvadA bhinnaH kAlenA'nAdinA tathA // 185 // bhUtvA'nyapariNAmI tvaM pudgle'naadikaaltH| kRtvA'jJAnaM ca mithyA svaM zaktimeva vynaashyH||186|| pudgalo na hi te mitraM tasya saMge na te sukham / ekatvena sukhaM te'sti du:khaM tu mohabhAvataH // 187 // mohenAho nijAtmA'yaM baddho bhavati pudglaiH| duHkhopAyaM tu vettyAtmA vidanti naca pudglaaH||188|| svasminmilanti dugdhaambu-vtsaataasaatpudglaaH| zrAtmA paragrahI bhUtvA sukhaMduHkhaM samaznute // 189 // bAhyasya pariNAmena bhavedvandho nijAtmanaH / bAhyadRSTi bhavanAtmA svayamandhaH prajAyate // 160 // antardRSTiM ca kurvANa aAtmA''tmAnamavekSate / baddho bhavati nAtmA'yamAnandaH svasvabhAvataH // 191 // mAtmA'saMkhyapradezena, svayameva prakAzate / dvayopayogatazcAtmA zuddhasiddhazca zAzvataH // 162 // For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAtmazuddhasvarUpo hi sthiradRSTayA ca dhAryatAm / jJAnena bhAsate svAtmA lokAlokaprakAzakaH // 16 // kevalazuddharUpe tu akhaNDAnanda udbhavet / lokAcAre paraM dRSTo bhavaduHkhamahodadhiH // 194 / ratnacintAmaNiM tyaktvA kAcamicchecca ko jnH| zrAtman !! kSaNikasaukhyArtha satyaM tyajati kiM bhavAn195 zAzvataH satya zrAtmA'yaM sukhAnAM dhAma zAzvatam / nAnyatra kutracitsaukhyaM kiM vismarasi cetn!|196| vikSipto jJAnazUnyo ya stasya cAntastamo mahat / bAhyasaukhyasya lAbhArtha sthAnAtsthAnaM ca gcchti|197|| svapnamodakabhogena bubhukSA naiva zAmyati / parapudgalasaukhyaM yad duHkhasambandha eva tat // 198 // jAnIhi svaM svayaM svAtmannapAraM pAravAn yataH / nirmalaH kevalajJAnasvarUpaH svaguNAkaraH // 199 // nirmalaM bhavato jyoti niraJjanamatIndriyam zuddhA nirupamA sattA nizcayanayata stava // 20 // muDhA bAhyaM hi pazyanti svAntaH pazyanti yoginaH zrAtmA svaparavidyotI svAntarguhyamidaM vacaH // 201 // kAM vAtA te kariSye'haM sarvavAcAmagocaraH sthAvAdasattayA pUrNazcidAnandasvarUpavAn // 20 // For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 // 207 // zrastinAstisvarUpANAM - sthAnaM tvamasi zAzvatam / tvAM vinA'nyo'sti ko devo bhagavA~zca prabhurvibhuH // 203 // draSTA zAzvatalokAnA malokAnAM bhavAnsvayam | liMgaM jAti rna te yoni rnAma veSo'pi te nahi // 204 // sthityutpAdavyayAtmA ca guNaparyAyadhArakaH / jJAnAmRtasvarUpastvaM bAhyAcAro na te mataH manazcAMcalyamutsRjya svamAtmanyeva mArgaya | cidAnandacaritrasya jAyante 'ntarmahAmudaH tavA'saMkhya pradezeSu nizcalA'styavagAhanA | antardRzyasvarUpastvaM pRthakU naiva kadAcana paramAtmA sa evA'haM siddho buddha zca zAzvataH / so'haM so'hamiti jJAnaM sambandhaH satya eva saH // 208 // tvaM sadaiva samRddhInAM bhogI kSAyikabhAvataH dhyAyeta zuddharUpaM cet tadA sarva prakAzate kiM te kathanamAtreNa svopayogaM svayaM kuru / AtmA nijopayogI yaH so'nantasukhabhogavAn // 210 tAstu pudgalarUpAyAH syuH karmASTakavargaNAH punalebhyo'si bhinnastvaM mokSarUpazca cinmayaH // 211 // ucchiSTaM pudgalaM labdhvA bhogaM tena karoSi kim / bhinnadravyeNa ko melo jJAtvA taM pulaM tyaja // 212 // For Private And Personal Use Only // 205 // // 206 // // 209 // Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jJAyate tarhi sattAvAnsarvato nirbhayo bhuvi / dRDhanizcayato jJAne svAjJAyAM bhuvanatrayam // 213 // dIpakaM kaH kare kRtvA svamanyatra ca mArgayet / antarjJAnaprakAzena parasminkiM nijo bhavet // 214 // siMhabAlo'javRndeSu bAlyavAsaM vidhAya ca / svasminnajadhiyaM dhRtvA vartate so'pi taiH saha // 215 // dRSTakesarisiMhe tu svasvarUpasmRti ythaa| paramAtmapade dhyAte paramAtmA tathA bhvet| // 216 // upkttopyogii ca dhIraH sAhasiko dRDhaH / gurau zraddhAkaro bhakto nyAyI zUro vivekavAn // 217 // svecchayA na caledya zca bhayalajjAvivarjakaH evaM ziSyA vidhAsyanti rAgaM svAtmapade dhruvam // 218 // dvayarthakA jagato vAcastatra dhyAnaM na dIyatAm / zravaNaM tadvicArazca svabhAnaM naiva vismaret // 219 // jijJAsavaH svatattvAnAM,-ziSyAH premvidhaaykaaH| antastattve manaH kRtvA lapsyante kSemamuttamam // 220 // antastattve yatazcittaM dazA zuddhA prakAzate / yatra zuddharuci statra ko bhIruzca bhave bhramet // 22 // bhIruH kAyaratAM dhatte tyajatyAntaranizcitam / grAhagrahaNavavRttiM dhatte yaH svapade tamaH // 222 // For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhArayansadgurorAjJAM vaiyAvRtye'nurAgavAn / kSudrA vRtti na yasyA'stisvAntarjJAnaM karoti ca // 223 // na svasaMkalpamoktAraH gurubhaktA dayApriyAH / tathA ziSyAstu saMsAre bhavanti mokssgaaminH||224|| zrAtmano yogyatAM yAnti sajanAH ziSyasAdhavaH / aMntarAtmAnamAjJAya bhavanti jagadIzvarAH // 225 // jagannAtho nijAtmA'sti saMsAre tIrtha muttmm| vinA sattIrthavijJAnaM sAraM na ko'pi zodhayet // 226 // yena sarve hi zodhyante varttase sa tva mAtmarAT / anantaddhinidhisvAmI svapadaM svena gIyate // 227 // yatpAragamanaM tIrvA pratIpasaraNI nadIm / paramAtmapadaprApti stasmAdapi suduSkarA // 228 / / adhizoSaM kariSyAma udyatante ca ttittttibhaaH| dhruvaM syAddhadi santoSa: sAhasena tathA''smani // 226 // dharmadhyAnAvalambana zuddhabhAvaH pravartate / zukladhyAnAnzamApnoti svaguNAnapi mAnavaH // 230 // zukladhyAnaM prakurvANa: kurvankarmavinAzanam / kevalajJAnasadbhAsA lokAloka: prakAzate // 231 / / catvAri ghAtikarmANi pRthak kRtvA svayaM svataH / vedanIyAdikarmANi dagdharajjuvadAsate // 232 // For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 39. Acharya Shri Kailassagarsuri Gyanmandir zrAyuSkarmodayenaiva viharetsa mahItale / sarvakarma vinAzena labhyaM zivapuraM punaH // 233 // na janmamaraNe yatra na zokavirahau yataH / cutpipAse na yatrasta zcintA rogo navA yataH // 234 // paMcadehAcca yo bhinno yAnAyAnavivarjitaH / rUpArUpasvarUpI ca yatra tRSNA navA manaH // 235 // yatrASTavargaNA naiva liGgaM vedo na jAtayaH / chedo khedo navA yatra prANA: paJcendriyANi ca // 236 // zratidUraM yataH sthAnAtsAtAsAte ca jagmatuH sahajAnandarUpe tu sukhaM pUrNa pravarttate // 237 // paramezaH sadAnandaH parAtmA puruSottamaH / duHkhAtItasvarUpo hi nahi zabdAdayaH punaH rAgadveSau na yatra sta Atmajyotizca nirmalam / zuddho bhUkhA svasattAbhi mahodyotaM cakAra saH // 236 // lokatraye dinAdhIzo yazca svAnyaprakAzakaH / vAcAmagocaro dharma, - rUpaH kSAyikavAnprabhuH // 240 // cetane zuddharUpe hi asti bhedadvayaM tataH / zrastinAstimayAH santi anantA dharmarAzayaH // 249 // nityAnityasvabhAvo ya AtmarUpamayo'calaH / bhavyA bhavyasvabhAvAtmA zuddho'nantaprabhAvavAn // 242 // // 238 // For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akhaNDazcAvyayazcAjo niHsaMgazca niraakRtiH| yadguNA nityaparyAyA agurulaghumAnsvayam // 243 // akSaro'vicalo dharmamayo vANyA agocrH| kevalI yanna zaknoti vaktuM jJAtumapi svayam // 244 // nivRttimatsamastyeta duHkhaM kiJcinna vA ytH| sanAtanaM zivaM labdhvA apAraM labhatAM sukham // 245 // tirobhAvaguNAnAM ca AvirbhAvo yadA bhavet / tadA tvaM paramAtmA'si tttvmsyaadibodhitH|| 246 // ahaM tvaM bhedabhAvo na svAtmadravyaM tu nirmalam / anantaguNato'neka eko'saMkhyapradezataH // 247 // muktau jIvA anantAstu bhavanti sadRzA guNaiH / vyaktirUpeNa bhinnAste kaizcitko'pi na pIDyate // 248 // sAdyanantasthitistatra muktisthAnaM ca nirmlm| nAsti svasvAmibhAvo'pi sattAvantaH samAstathA 246 zuddharUpamagAdhaM yattallezAnubhavaM hRdi| prApyaitatpadamAkhyAtaM dezo yasyAsti cottmH||250|| trayodazaguNasthAnaM labdhvA svAtmA prkaashte| anantaguNasarvajJo na vinAzI sa vartate // 251 // jinezvararSabho devaH zobhate maannsaapure| pArzvaprabhoH sahAyena grantha evaM mayA kRtaH // 252 // For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinAjJAto viruddhaM yanmatibhrAntyAca dUSaNam / bhAsate yogyabuddhyA tacchodhanIyaM ca sajanaiH // 253 // candrartunidhicandrAMka 1961 mite vaikramavatsare / mAghazukladazamyAM tu granthaH pUrtimagAdayam // 25 // nAnyathA tatsvarUpaM hi siddharUpaM snaatnm| buddhisAgara prApnoti citsvarUpaM sumaGgalam // 255 // padmAvatI pArzvayaco dharaNendro gunnaalyH| zaMkhezapArzvanAtho vaH kurvantu maGgalaM sadA // 256 // iti zrI AtmasvarUpagranthaH samAptaH For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jainAcArya buddhisAgarasUrikRta-- paramAtmadarzanam / kalpadru jaGgama stItha satyadevo'sti sadguruH / seve bhAvena taM vAcA kAyena manasA tathA // 1 // vettyAtmAnaM nijAtmaiva, jJAyakaH ko'pi naa'prH| jJAtA sa eka Atmaiva nityatvena pravartate / / 2 / / svayamAtmani mAsi tvaM tvadIyaM tvayi vartatekiM vidhatse mameti tvaM parAzAM hRdi dhArayan // 3 // vilokyAtmasvarUpaM hi jJAtaM pudgalakhelanam / AtmA pRthak ca tebhyo'sti cidAnando guNAkaraH // 4 // dhyAnena yatra pazyAmi sthiraM sarva svarUpataH / svapno'bhUnmitrazatrU ca gatA'nAdikupIDanA // 5 // paratrA'haM dhiyaM kRtvA baddho jAtaH paratra hi / Atmanyahamati zvetsyA-ttaka lipto bhavAmyaham // 6 // AtmA jaDaiH sahA'nAdi-kAlAtpariNatiM gataH / azuddhaH pariNamyA'sau nATyaraMgaM karoti ca // 7 // svasyA'jJAnena dukhAni, vividhAni sa labdhavAn / svapadajJAnataH pazcAt siddho hi bhagavAnabhUt / / 8 // mayA yasmAdguro hoto nija AtmA sukhapradaH / bhAvena vAGmanaHkAyai naumi guroH padoryugam // 6 // na ko'pi bhavaduHkhAnAM hartA'sti sadguruM vinA / vande taM sadguruM nityaM sAphalyaM janmano bhavet // 10 // sAdhyasAdhanasApekSa AcAraM yazca pAlayet / jayanarAgamadakrodhAstajanma saphalaM bhavet / / 11 // For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tyaktvA rAgAdikaM zAntyA khAtmadhyAnaM krissyti| . samyag jJAnakriyAbhyAM sa bhagavAn hi bhaviSyati // 12 // vakti kazcid kriyAvAdI tartA'smi bhavasAgaram / kriyayA karmanAzo'sti hyAcAraH saphalo mama // 13 // bAhyakriyAsu saMlipto nAnta stattvasya vedakaH / paryaTan sa bhave bhrAnto nirjJAno'sau kriyAjaDI // 14 // jJAnaM hi manyate ko'pi jJAnaM satyaM jaganmahat / muktiH kutra vinA jJAnaM jJAnena bhavapAragaH // 15 // gRhAtyekAntatazcaivaM yazca citte kdaagrhii| vinAtmatattvabodhena, tattvajJAnaM na jAyate // 16 // yuvatyaMgekSaNenaiva na tRpti viSayasya ca / bhojanajJAnato bhrAta ne bubhukSA prazAmyati // 17 // pAkpaTutveSu vidvattA lokaraJjanahetave / pAcayan pustakaM granthaM kiM dhatte zAzvataM padam // 18 // paramA'hamatiryAva dabhimAnena vartate / tAvajjJAnI na ko'pyasti na zivasthAnamaznute // 16 // vairAgyAdiguNavAto yadA''tmani prakAzatesamabhAvai nirIkSeta paramAtmapadaM vizet // 20 // vinA tyAgaM ca vairAgya-mAtmajJAnaM na jAyate / labhate na zivaM dhAma-kadApi jJAnamantarA // 21 // tadAdriyeta yayuktaM kadAgrahanivAraNam / pairAgyeSu manaH sthApyaM, rAgazca paramAtmani // 22 // samyaktvamarpitaM yena gurudevo mahAnasaumAtmajJAnaM binA labhyaM zivadhAma kadApi na // 23 / / For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir seve'haM taM guruM yazca nimitto gururAtmanaH / yatra tatra guro rbuddhayA bhrAmyati gavayopamaH || 24 // kiM vastu gururastIti nAnviSyanti hi vastu tad / yo yAvatsitaM vastu, gurubuddhizva tAdRzI // 25 // sarvatra gurubuddhi - dAtmazuddhi rna jAyate / sevate sadguruM premNA, tatpAdakamalAzritaH // 26 // labhate paramArtha sa bhavecchivasukhAlayaH / upakartA bhave nAsti ko'pi sadgurusannibhaH || 27 // sadguruH kAmakumbho'sti bhavasAgaratArakaH / upakartA guruH sAkSAtparocastu jinaH prabhuH // 28 // evaM buddhau tu bhUtAyAM jAyate dharmayogyatA / dhAryate tUpadezo na zraddhAM bhaktiM vinA guroH // 26 // paThanaM zravaNaM cApi zAstrasya klezakAraNam / labhyate taccarUpaM na guruvAkyAmRtaM vinA // 30 // sadgurau sevyamAne tu samyak jJAnamavApyate / gurustArakabuddhayaiva sUpadezaM dadAti vaH / / 31 / zrutvA taM zraddhayA bhaktyA zrAdriyasva vizeSataH / tasya sUktopadezaM ca sadA cintaya cetasi // 32 // tyaktvA jJAnena yayAjyaM svopAdeya mupaiti ca / vinAzayankRtaM karma gRhNAti zAzvataM padam // 33 // dravyabhAvAkhyakarmANi parihRtya samantataH / krIDaMzca samatAsa~ge gaccha pAraM bhavAmbudheH // 34 // karoti karmanAzaM ca dhanvantarisamo guruH / tasyopamA suvaidyaizca bhava tatpadarkikaraH // 35 // For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svacchandacAritAM tyaktvA aAbhisevasva sadgurum / gurvAdhInaMmanaHkRtvA labhasva zAzvataM padam // 36 // nahi mUlamRte vRkSo na jJAnaM gurumantarA / vAcaya granthapatrANi kintvajJAnaM na nazyati // 37 // mAnena paThana jJAnaM lokaraMjanahetave / vinA''tmalakSyikathyAnaM muktirAjyaM na lamyate / / 38 / kRtvA chalaiH kriyAkANDaM karoti lokaraMjanam / tacchuSkaM jJAnamapyekaM nirarthaM vitta bho janAH // 36 // lAme'lAbhe sukhe duHkhe samatA zatrumitrayoH / audAsInyaM svacitteSu naurAsti sa bhavAmbudhaH // 40 // nindakA atinindantu pUjakAH pUjayantu ca / vakSyantyATopinaM dhUrtAH sarvAnpazya ca sAmyataH // 41 // antaHsRSTi guNAnAM ca niHsamA''tmani vartate / vitaNDAM vAdinAM zrutvA mauninaH sambhavanti te // 42 // dharmANAmupadezastu yatrA'sti naTasAnimaH / antardRSTi ne yatrAsti mithyAveSo'sti tasya tu // 43 // durgamye kalikAle'smindRzyate viralo guruH / anye tu sarvavalmIkAtsarparAziriva smRtAH // 44 // dveSaM gacchamamatvaM ca dhRtvA citte kadAgraham / matamatAntare prAptaH durgatipramadAsuhRt // 45 // gatAgate'bdhipUrANAM vyagrA matsyA bhavanti hi / prANanAzastaTAgatyA nyAyo gacchasya cedRzaH // 46 / / zarIre na mamatvaM cet-taddehAtki ca baMdhanam / vyavahAreNa gacchasthaH svAntarguNagaNAlayaH / / 47 / For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manasyanyattathA bAhye tato'nyadyasya vartate / na samaH kathane vRttau sa catuSpathataskaraH // 48 // udghATayati yaH samyag jJAtvAM dharmasya peTikAm / sevasva satyacittena mahAkAruNikaM gurum // 46 // vane vane na mAtaMgA devo nAsti yuge yuge / pratimuNDaM gurutvaM na jJAtvA sevasva sadgurum // 50 // viSaya bhaicyabhogI na, brahmacArI guNAlayaH / chalavRttiparityAgI yastaM vande mahAgurum // 51 // dharmaratnaM mudA yasmAllabdhaM kAruNikAdguroH / sadaiva zaraNaM tasya vyarthaM nAnyacca cintaya // 52 // guravo vanditA bhrAntvA zatadhA cAhataM ziraH / yatra tatra nataM muna kiMcitsAraM na labdhavAn // 53 // bhrAntvA'nekabhavAne - vamapAraM dukhamAptavAn / sadgururniHzramaM labdha, stanmAM tAraya tAraya / / 54 // vineyazca mahAn bhaktaH, zraddhAyAM yanmanaH sthiram / sAhasI zivadhAmArthI gambhIro nijacetasi / / 55 / / vairAgyeSu manolanaM vAritA viSayaspRhA / dhairya merusamaM yasya vaze kAyo vacaH manaH // 56 // svIkRtya samatAM citte yenerSyA ca vinAzitA | kurvataH sadguro bhaktiM labhante zivasampadam // 57 // gacchan gurunidezena nAjJAlopaM karoti yaH / zikSayantaM guruM svIyaM kadApi nahi kupyati // 58 // gurusevAratazcApi prakAzayati tadguNAn / nekSate guru vaiguNyaM gurubhaktaH sa nizcitaH // 56 // For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nindedavaguNaM svIyaM praNamanvidhinA gurum / kSaNe kSaNe guruM pazyannAnandaM hRdi dhArayet // 60 // vineyAdhikRtiH proktA'nubhavapaMcaviMzatau / tadrItyA ye caliSyanti, tariSyanti bhavAmbudhim / / 61 // ramaNIyAM striyaM dRSTvA premicitte yathA ratiH / ziSyANAM ca tathA rAgaH sadgurUNAM tato'dhikaH // 62 // yasya citte nahi jJAnaM guroH smyktvdaayinH| paropakAriNIM buddhiM,-vinA bhrAmyati so'budhaH // 63 / / dIkSAgurau tathA bhedo gurau samyaktvadAyake / ravikhadyotavadbhedaH suziSyA hRdi jAnata // 64 // dRzyo dharmaguru yaH sa dIkSAdAyI mhaamuniH| vetsyanti jJAnino'vazyaM saMzayaM na manAk kuru // 65 // gurumevaM hi sevasva bhava sadguNadhAma ca / labhante guNinaH ziSyA svavizrAmaM zive pure // 66 // sUryodayAH sahasraM syuH dyotatAM zatadhA shshii| dIpakAzcetsahasraM syuH kizcinnAndho nirIkSate // 67 // prApyeta sadguru AnI yadi copadizedati / mUDhAstatra hi jAnanti-evaM klezavidhAyakAH // 68 // jaDo bhUtvA jaDatvena gurau kugurubuddhimAn / kharapucchagrahI vA'sau svAtmazuddhiM karoti na // 66 // vizvAsI sadguro naiva vizvAsaH kuguro stthaa| ajJAnI pazurAtmA'yaM sarvaduHkhasya dhAmaH saH // 70 // tarkazaktiH parA yasya gambhIravacanazca yH| citte yassAsti mokSAzA dhIro yo dharmakarmaNi // 71 // For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lapsyanta IdRzAHziSyA anekAntapathaM zubham / abhyasya guruto granthAn bhaviSyanti mhaavrtaaH|| 72 // nigranthazca mahAn bhUtvA paMcAcAraM ca pAlayet / vyavahAraM dharecchuddhaM rakSanpaMcamahAvratam // 73 / / nizcayAtmasvarUpeSu ramamANo divAnizam / / guNaparyAyamImAMsA,-vidhau lInaH sadA bhavet / / 74 / / SaDdravyanavatattvAnA mupayogo'sti bodhtH|| prAtmA'nekaguNInAM nityamogavidhAyakaH // 75 / / na bhogI parabhAvAnAM dhyAnavAnAtmarUpataH / na dhyAnaM parabhAvAnAM svaM caritraM sa pazyati // 76 // akhaeDamakSayaM nityamAtmarUpaM vilokya sH| camatkRto nijAtmAjya,-mare'haM tu mahAnRpaH // 77 // paradezeSu babhrAma labdhvA duHkhAni bhUrizaH / nijadezaM zubhaM dRSTvA zAnto'bhuvaM zivArthikaH // 7 // parapudgaladezaM tu nijadezaM viveda ca / tanmamatvaM mudhA kRtvA dadhau veSaM tu paudgalam // 7 // sthAne sthAne hi babhrAma duHkhAkaracaturgatau / tatrApi mamadezeti guNahAna makArayam // 80 / / hAni na syAtpradezAttu dharmAdharmavihAyasAm / pudgalAnAM ca yo deze datte duHkhAni mohine // 8 // paMcavarNA yataH santi dvau gandhau bhavato yataH / yatra paMcarasAH santi sparzA aSTau vasanti ca // 2 // paryAyA IDazA yatra tadbhavyaM pudgalAbhidham / lokAlokeSu tannyAptaM tadanAdiH pravartate // 3 // For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asthAdanAdikAlena sthAsyatyanantakAlataH / nityAnityatvato rUpi-dravyaM nirNIyate sadA // 84 // ye ghaTAdyA nirIkSyante tAnsarvAnviddhi pudgalAn / te bhinnA prAtmataH santi zAstravAkyaiH pramANaya // 85 / / vizanpudgaladezeSu cetanaH karmaveSThitaH / / khIkurvantanmamatvaM tu-mAraM mAraM sa dainyavAn / / 86 // kRteSu koTayupAyeSu pRthvI kasyA'pi nA'bhavat / lakSopAyavidhAne'pi nabhaH kaizcinna gRhyate // 87 // kRtrimaM paudgalaM vastu gRhadurgapaNAdikam / svarNa raupyaM dhanaM sarva pudgalakrIDanaM khalu // 88 / / pudgalAnAM sadA draSTA jJAtA ca sukhaduHkhayoH / pudraleSvavasatso'ya mAtmA sarvaguNAlayaH // 86 // pudgalA ye nirIkSyante tebhyo bhinno'sti cetnH| cetanaH karmaNAM kartA, yadA'nyapariNAmavAn // 10 // AtmA'saMkhyapradezo'sti tasya pratipradezakam / jJAnAnantyaM jinA UcuH satparyAyaM vijAnata // 31 // dvau bhedAvupayogasya sAmAnyena vishesstH| asaMkhyAtapradezebhyo bhoktA'sti svaguNasya ca // 12 // anantA'stitvadharmANAM bhoktA'sti svAtmarADayam / anantA nAstidharmAzca pratikSaNaM bhavanti te // 13 // zuklAtmapradezo'sti samatArasavAridhiH / AtmA svaguNakartA'sti svasminzuddhanayena ca // 64 // tatpadezeSu vAsena sAmyasaMge vihArataH / ucchalanti sadAnanda-vIcayaH sukhasAgare // 65 // For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paradezamamatve hi naSTe jyotiH prakAzate / svata prAtmasvarUpasya mahodyotaH prakAzate // 66 // pudgalAnAM pRthak jAti mama jAti stataH pRthak / bhinajAtyA ca kaH saMga stataH khinno bhavAmyaham / / 67 // anAdikAlataH saMga statra maitramamanyata / rAgadveSasya yogena vicitra dehamAsadat // 68 // AtmapudgalasaMgastu dugdhasalilasaMgavat / anAdikAlato jAta: kurvankarma ca kutsitam // 6 // azuddhapariNAmena kartA karma ca kathyate / zuddhapariNate ryogai-rAtmA zuddho niraMjanaH // 100 // pudgalasyAzanAdhAne vAso gehazca pudgale / tatra vAsaM mudhA kRtvA sukhabuddhiM viveda ca / / 101 / / idAnI kiM rame mohe yasya krUragatiH kila / tanmadhye saMgato nUnaM vyAkulo'hamaho'bhavam // 102 // sa moho nAsti me mitraM tatsvabhAvo na zobhana: hAhA teSAM hi saMgena hyevaM jAtA mama sthitiH // 103 // caturazIvilakSAGka, haTTAgaticatuSpathe / bahudhotpadya mRtvA ca hyapAraduHkha mAptavAn // 104 / / rAgaH pudgalasaMge'sti rogaH pudgalasaMgame / pudgalamohataH zokaH pudgaleSvarucI ruciH // 105 // gRhapudgalalomena yuddhyanti manujAH svayam / rAjAnaH saJjanAH zreSThA vyartha janma dharanti te // 106 / / svaguNAnAM bhaveddhAni-mohamaitryAtsunizcitA / mUDhA''tmAno'zubhajJAnA-ste'raNyagavayaiH samAH // 107 // For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhItvA pudgalA''svAdaM ramamANazca taiH saha / / viSThAkITa ivA'sau tu pApaM karma dadhAti ca // 18 // vyasmaraca svayaM bhrAntvA rUpaM nishclmaatmnH| azuddhapariNAmena bhavakUpe'hamApatam // 106 // ceta ceta jhaTityAtman !! zuddharUpaM nibhAlaya / etatsaMsArarUpaM tu mAyAjAlaM sphuTaM tava // 110 // idAnI bhrAnti mutsRjya svAntadRSTyA vilokaya / antardRSTyA nijAloke guNasRSTiH prakAzate // 111 // tirobhAvanijInA-mAvirbhAvaH prakAzanam / paramAtmapadaM tattu tatpadasyA'smi kiMkaraH // 112 / / tatpadaM yena vijJAtaM dhyAnaM tatrA'sti yasya ca / dhRtaM sAdhupadaM tena zuddhajJAnaM ca tasya hi // 113 // tatpadAnupayogena yo yAti vyavahArataH / tailayaMtravRSasyeva saMsAro naiva nazyati // 114 // hayAtravarasajJAnaiH kAvyaM kuryaadnekshH| tatpadAnupayogena bhazmanIva ghRtadravaH // 115 // dadAti narakaM tarko yasyAtmajJAna masti na / zabdazAstrAtsusaMbhinaM guNavadAtmanaH padam // 116 // paurANika kathA vakti caarnnaashcittrnyjkaaH| vAdaM kurvantyajAjIvA sarva dharma vinA vRthA // 117 // prAtmabhAnaM na ce citte kriyAkANDo na muktidH| AtmopayogisAdhUnAM dharmakarmaguNAkaraH // 118 // AtmopayogisAdhUnAM kriyA sadguNa dhAma hi / matahaThAtimanAnAM duHkhadhAmAkhilakriyAH // 116 // sArataH / For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir z // 120 // // 121 // upAdhito jalAnAM ca bhinnAvasthA prajAyate / tathaiva tanmanuSyANAM bhaveSu bhramaNaM bhavet upAdAnaM na jAnAti nimittaM cA'pi no punaH / na kAryakAraNe vetti tattve tasya kathaM manaH dravyabhAvaM na jAnanti bAhyAcAre pravartinaH / bhavapAraM na gacchanti nijAtmAnupayoginaH pramAdI zithilAcArI yadrAgo viSayeSvapi / sadguruH kRSNasarpAbhaH sa tyAjya Azu dhIdhanaiH // 123 // citte lalanAcAso brahmacaryopadezakaH / // 122 // / / 1.25 / / saM guruH kRSNasarpAbha - svatsaMgo na vidhIyatAm / / 124 // vairAgyaM viSayatyAgo vanitAsaMgavarjakaH / dhanasvarNaparityAgI taM guruM praNamAmyaham viSayAzA gatA cittA dyadvaze cittamarkaTaH / bhavabhIru rgatabhrAnti - stasya dAso bhavAmyaham // 126 // vasedAtmasvabhAveSu tatvarUpaM labheta ca / AtmanyAtmavicAreNa nazyedduHkhamanAdijam // 127 // Atmano nAsti jAtizca yo jAterabhimAnavAn / sa dharma labhate naiva nizcitaM vitta afte // 128 // asti dehAzritaM liMgaM bhinnaM tacca nijAtmataH / rakto bhavAmi kiM tatra dIno duHkhI ca lepataH // 126 // varNAzramavibhedena dharma jAnanti ye punaH / satyadharma na gRhNanti badhnanti karma kevalam kulAcArasya rItau ye dharma jAnanti mAnavAH / na dharmamarma jAnanti nityaM zarma bhajanti na For Private And Personal Use Only // 130 // / / 131 // Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir satyadharma na jAnanti tathApyupadizanti te / dharmamarmAvabodhena vinA klezaM vahanti te // 132 // atistrIviSayAsakti styAgavairAgyavarjitaH / / lajayetsAdhuveSaM sa yasya cittaM sadA calam // 133 // ziSyo bhUtvA'tikopena vartate guruNA saha / karotyAtmahitaM nA'sau vinayI yAti satpatham // 134 // kapaTI kRSNakAkAbhaH karmacANDAlakAguruH / tatsaMgo naiva kartavyaH saMbhramaccakravadbhave / // 135 // tyaktvA bAhyamamatvaM tvaM dhanamantarvilokaya / antardhanaM hi dharmo'sti satyamevaM vicAraya // 136 // Rddhayo'ntardhanasyaitA arUpA stvayi saMsthitAH / tAzca vismRtya re jIva !! kimanyatra prayAsyasi // 137 // duHkhAnyanyaprayAsena parAdhIno'nyasaMgataH / lIno'nyapariNAme yo bhavAntaM na karoti saH // 138 / / vakraM bhramati saMsArI tyAginAM saralA gatiH / bhavabhajanavIrebhyo gurubhyo'stu namonamaH // 136 // lagnamAJjiSTharAgastu kadApi naiva nazyati / tadvannijAtmarAgeNa kadAcina vinazyati // 14 // putraputrIsvadArabhyo'pyadhikaM prema ced gurau / prANAdhikagurupremI bhavAbdhi tarati svayam // 141 // eka eva gururdevaH pitA tatra na saMzayaH / dharmaguruH sa eko'sti muniranyo guNAlayaH // 142 // sadA dharmaguroripsA bhakti dharmaguroH sadA / vaha dharmaguruM vitte sevasva svasvazaktitaH // 143 // For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 sevanAcchAzvatI sampat dUraM dAridryamIkSaNAt / vandanAllAti vandyatvaM guravo giribhiH samAH // 144 // jo'vinazvaro jIvo hyakhaNDAnandapUravAn / antardRSyAvalokena svayamAtmA svasannidhau svadharmaM cetane pazya bahirdhyAnaM karoSi kim / bAhyaSTyAvaloke tu bhavaH syAdarahaTTavat dhyAnaM ca dhAraNAM kRtvA svAtmarUpaM vilokaya / bAhyopAdhiparityAgai vidrUpaM zAzvataM bhava jagadvadati mUDho'yaM jaganmUDhaM hi veti saH / AtmavitsukhamApnoti hyantarguhyamidaM yataH For Private And Personal Use Only / / 145 / / / / 146 / / // 147 // // 148 // // 150 // // 151 // rAgadveSaparINAmagranthistatra tu vidyate / pudgalamohazUnyatvA-cchAntizca sahajA bhavet // 146 // bhAsate tveka evAtmA so'haM so'haM samAdhitaH / tasyAtmakAkAre cidAnandAtmakaH prabhuH tathaivAtmadazA jAtA sthairyyaM ca svaguNAntare / at manaHkapi ryasya kacidduHkhaM na pazyati bArAgeNa jIvAzca svecchAcArAca muNDitAH / vaJcayanti janAnpApA dhUrtA ATopakAriNaH pAne'zane tathAssdhAne veSe dharmAbhimAninaH / satyadharmaM na jAnanti pratyuta karmabandhakAH satyadevaM na jAnAti mithyA zikSAM dadAti ca / udarArthI haThI klezaM labhate kuguruH svayam na jahAti manomAyAM tyAgivezaM dadhAti ca / kaupInavastrato lokAn vaJcayatyeva vaJcitaH // 152 / / / / 153 / / / / 154 / / / / 155 / / Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanAzAdhArakA dhUrtA vaJcayanti janAnbhRzam / Atmadharma vinA dharmo nAsti mAlAdidhAraNAt // 156 // matvA mithyA ca saMsAraM tasya mohaM parityajan / yogAbhyAsarato bhUtvA nAzayatyakhilaM malam // 157 / / svaguNAnveSaNenaiva nazyati karmaNAM malam / / tadA prakAzate svAnta-zcidAnandavilAsanam // 158 // svarddhijJAnAbhijAtmA'yaM vyaktatvena nirIkSyate / bAhyArddhamohato dInA bhramanti mohato bhave // 156 / / yauvanaM ca dhanaM deho vidyudbhAiva kRtrimam / / na sahaiti bhave'nyasin mUDhA muhyanti tatra hi // 160 // kecijIvA jaDawthai nanti jiivaannekshH| dhUnyAbhaM jIvanaM tasya bhasAbhaM tadvijAnata // 161 // janAnvazcayati svArtha procyA'satyavaca ca yH| bhRtvA satkarmaNAM goNI duHkhI janmani janmani // 162 / / stenaH karNajapo'nyeSA mapamAnI ca nindakaH / svArthI janazca saMsAre-narakasyAtithi maitaH // 163 // prazaMsayati cAtmAna-mabhimAnaM karoti ca / labhate dharmaguhyaM na nirvivekI ca pApavAn // 164 // citte parApakarSe'sti tathAjyasya kalaGkadaH / yomudA''rabhate pApaM gAliM datte'tikopataH // 165 // pApapuNye na jAnAti gurubodhaM dadhAti na / jIvo nAstikavAdI sa kiM zodhayati cetanam // 166 // ekAntaM yo mataM dhatte so'jJAnI jIva ucyate / bhave bhrAmyatyasau nityaM na dhatte zAzvataM sukham // 167 / / For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kecillokAzca manyante kartAramIzvaraM bhuvi / Izo duHkhaM sukhaM datte vaco'pyetanmRSA matam // 168 // dvau bhedAvIzvarasya sto jIvasiddhaprakArataH / svasvakarmavidhAtAraM jIvaM jAnata cetasi // 166 // kRtvA karma navaM jIvaH svasya duHkhsukhprdH| kartA bhoktA ca jIvo'sti jIvaH sa Izvaro mataH // 17 // cetanamIzvaraM viddhi vyvhaarnyectH| Izvaro'zuddhanItyA'sti sApekSa miti jAnata // 171 // kartA'nyapariNAmena cetana Izvaro bhavet / zuddhanizcayanItyA tu karma naiva karoti saH // 172 // sukhakartA svabhAvena duHkhakartA'vibhAvataH / AtmA svaguNakartA'nyapariNAmavinAzataH // 173 // ekAntapakSa mAdhatte vetti sApekSayA nahi / saMvadanIzakartutvaM bhrAntaH sa nirapekSataH // 174 // yasya karmamalaM nAsti nirAkAraH prabhuH smRtH| kasai prayojanAyezo jagatkarteti jAnata // 17 // nAmimAnaM nacecchA'sti zivasiddha prprbhau|| kiM sa sRSTividhAtA syAdbhAnaM vismRtya manyase // 176 // upAdAnaM yathaiva syAtkArya bhavati tAdRzam / nirAkAreNa cezena jaDasRSTi ne racyate // 177 / / abhinaM jAyate kArya mupAdAnAtyakAraNAt / Izvarace dupAdAnaM sRSTirUpastato bhavet // 178 // utpattau cedbhavedIzo nimittaM nAmakAraNam / nityA zakti stadezasya vA'nityeti vicAraya // 176 // For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kimvA nimittahetoH syAd vinopAdAnakAraNam / upAdAnaM ca ko vAcyaH satyaM jJAnena vedyate // 180 // jAyate kAryataH pUrva sadbhAvaH kAraNasya ca / kArya mevaMvidhaM na syAd vinopAdAnakAraNam // 181 / / atibhinna mupAdAnA-nimittaM kAraNaM sakhe ! zaktibhi bhinnabhinnAbhi rekayogaH kathaM bhavet // 182 // Izvaro nahi kalpyeta kadApi sRSTikAraNam / na cetsa rAsabho'pi syAtsadyuktiAya IkSyatAm // 183 // pRthvyAdiparamANUzced dhRtvA sRSTiM karoti saH evaM cedIzvare vidyAc caitanyaM kuta Agatam // 184 // paramANusamhaistu jaDakArya prajAyate / cetanastu tato bhinnaH pAvako'sti yathAraNau // 15 // anAdipudgaladravyaM tathA jIvo'pyanAdikaH / nizcayena dvayaM bhinna bhinnazakti mapi smara // 186 / / jaDe jIvaparINAmo vyavahAranayAtkhalu / vinA'nekAntavijJAnaM samyak sAramupaiti na // 187 / / dravyANyanAdikAlena SaT tatkartezvaraH katham / / IzazaktiranityA'sti nityA veti vicAraya // 188 // nityA kartRtvazakti zceja-jagannityaM bhavetta dA / Izazakti ranityA cedvinazyettajagakSaNe // 186 / / yathA kartRtvazaktiHsyA-tkArya bhavati tAdRzam / nityAnityavivekena pakSau dvAvapi dUSitau // 160 / / yadIzaH sAkRtiH kathya stadApi dUSaNaM bhavet / pUrvAparavicAreNa doSA AyAnti bhUrizaH // 11 // For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naiyAyikA badantyevaM satyaM karnezvaro mtH| kintu yuktyA'valokena tadasatyaM hi bhAsate. // 12 // IzecchayA kadAcicca sRSTi nirmIyate nahi / nimittecchA yadi procyA svabhAvo'pi kathaM nahi // 163 // taMtra labhyaM pramANaM kiM dUre kAryaH kadAgrahaH / svabhAvayuktita cetsyAnahi doSa stadA bhavet // 164 // tirobhAvAtmikA zakti-ryopAdAne pravartate tadA''virbhAvataivA'sti nijavyaktiH prapUritA // 195 // vartate'nAdikAlena zuddhazaktizca vastuni / AvirbhAvAya tasyA'stu nimittAbhidhakAraNam // 166 // AvirbhAvastu dharmasya-kAryarUpaM hi jAyate / ghaTasya mRttikA hetu rananyaM kAryamucyate // 17 // nazyati kAraNaM naiva ghaTanAze kRte sati / nityatvAdvartate hetu ma'ttikArUpameva saH // 168 // svabhAvo niyatiH kAla udyamaH karma paMca ca / kArya prati sadA hetu manasyanyanna cintaya // 16 // rAgaroSau na yasya sta IzvaraH sa ca kathyate / tasyecchA cetpravAcyA syA dIzvaratvaM tadA vrajet // 20 // IzvaraH kRtakRtyo'bhU-diSyate tena kiM punaH / icchA yatra tato rAga-dveSau tAbhyAM ca durgatiH // 201 // icchA hi bhavamUlaM syAd rAgadveSasahAyinI / IzvarecchA yadA proktA pratIpo moha AgataH // 202 // necchA tatra kathaM saukhya mevaM cetko'pi saMvadet / samAdhau tu sukhAnantya micchA tatra na jAyate // 203 // For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na janyeta jaDaM vastu, zrIzvareNa kadAcana / neze jaDasvabhAvo'sti cetasIti vicintaya // 204 // anantA zaktirIzasya jaDazakti lghiiysii| janyate sRSTi rIzena yukti metAM vicAraya // 205 // yuktihInavivAdo'sti shriishkrtRtvvaadinH| dharmoM jaDezayo dvau hi bhinnau tau sto divAnizam // 206 / / dvayorapi pRthag dharmoM dvAvapi bhinnadharmiNau / sAkAro'nyo nirAkAro rUpyeko rUpavarjitaH // 207 / / anantA paudgalI zakti zvicchaktirapi bhUyasI / jJAtRtvaM cetanAzakti jaDazaktistu paudgalI // 208 // tatra zaktiH svabhAvena paratantro na ko'pyatha / nizcayanayato viddhi jJAnI vadati cedRzam // 206 // astitA'nantazaktInAM,-nijadravyeNa vartate / parApekSAM ca saMgRhya nAstitA'pi pravartate // 210 // astitaa'nntshktiinaaN,-naastitaivaa'vlokyte| SaDdravyavyApinI tAM tu nizcayeneti jAnata // 211 // cetanAcejaDotpattiH kharAcchaMgaM tadA bhavet / . svapnasukhAzikAM satyAM tadA satyena jAnata // 212 / / IzasthAnantazaktistu zrIzvara eva mAti sA kRpacchAyA yathA kUpe tadvarupAyaM vicAraya // 213 // jaDazakti ranantA'sti dRzyA pudgldhrmtH| varNAdikamabhUttatra nAnyaH kartA'sti kazcana // 214 / / nijA''tmApekSayA zakti jaDasyA'sti laghIyasI / jJAtvA sApekSayA sarva klezaM cetasi mA kuru // 215 // For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAlapUTaviSAMzena hanyante hastino'savaH / svasvadharmai mahatsarva-manekAntanayena tat // 216 / / IzvareNa kRtA sRSTiH kadApi naiva kathyate / vivekinazca jAnanti hRdi sadyuktimApya ca // 217 / tadartha eka evA'sti jIvo vAcyo'tha cetanaH / Izvarasama AtmA'sti kartA tvIzo na nizcitaH // 21 // caturazItiyonau tu jIvA bhrAmantyanantazaH te karmASTakayogena labhante duHkhasaMcayam // 21 // anAdikAlato dhRtvA karmarAzi sa jIvati / badhyate tyajyate karma parAzAM kurvatA''tmanA // 220 // bhavitavyatvayogena karmanAzazca jAyate / acalAtmasvarUpasya vikAzaH syAtsvabhAvataH // 221 // Izo vibhuH parabrahma sukhadhAma parezvaraH / so'haMso'haM padaprAptaM praNamAmi tamIzvaram // 222 // karmakSayeNa jIvastu jAyate'nanta iishvrH| ekAnekAtmasiddhAtma-tattvaM jJAnyavagacchati // 223 / / karmakSayAtsamAH siddhA jJAnI jAnAti bodhataH / / bhibhAste vyaktirUpeNa tulyA vyaktaguNai stathA // 224 // rAgadveSau na yasya staH parabhAve rati nahi / anantAtmasvarUpe yaH ramamANaH sa zuddhyati // 225 // dhyAnena cetanaM svIyaM vetti satprabhuNA samam / dhyAtA dhyeyaM tathA dhyAnaM tadaikyena bhavetprabhuH // 226 / / sahasradhA tvahaM vande tAdRzaM siddhamIzvaram / samyagrodhena tasyAhaM bhavapAraM lame yathA // 227 // For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 samyajjJAnakriyAbhyAM tu sAkSAnmokSaH prajAyate / Atmano dhyAnabodhAbhyAM mokSaM tvaritamApnuhi // 228 // brahmaNaH sRSTirutpannA brahmarUpamado'khilam / vyApakaH so'sti sarvatra cidAnando guNAlayaH || 226 // mAyAyA ativegena brahmabhAnaM ca vismRtam / ekarUpaM hi sarvatra jJAnamadvaitavAdinaH Acharya Shri Kailassagarsuri Gyanmandir // 230 // // 231 // // 232 // // 233 // zuddhasya brahmaNoM'zA hi ye'nantA jIvarAzayaH / paramAtmani te mAnti dvaitatvena na pazyata manyante brahmaNo jJAnaM brahmadhyAneSu tatparAH / dvaitatvaM naiva manyante vAkyamadvaitavAdinAm satyamAcchAdyate naiva satyamAcchAdya masti na / vaMzapAtreNa sUryo'ya mAcchAdyate kadApi na jaDacetanabhedena dvaitatvaM ca prakAzate / ekarUpaM kathaM brahma sukhaM duHkhaM bhunakti tat jaDo jaDatayA'styeva jaDanAzaH kadApi na / tadasadvAci ko hetu jJAnin !! dhanyo'si yuktimAn ||235|| jIvAjIvau tu tacve dve vedyete jJAninA svayam | mudhaikasmin vRthA jJAte samyag dharmo na saMbhavet // 236 // // 234 // // 237 // jJAnI jJAnena gRhNAti satyarUpaM hi vastunaH / dvaitatvaM manyate cA'pi bhavakUpe na maJjati eka eva hi bhUtAsstmA jIve jIve vyavasthitaH / candravimbaM jale yadvat tadvazyAyaM vicAraya // 238 // ekAntabrahmasattAM ca manyante'dvaitavAdinaH / ekAntasaMgraha NA'sau bhavAbdhi ca kathaM taret // 236 // For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Adau viSamadRSTAntaiH kathama rUpiNAM bhavet / rUpiNAM pratibimbazca kathamarUpiNAM bhavet // 24 // pudgalapratibimbantu dRSTAntazcandramA jle| arUpivastujIve'sti pratibimbantu te bhramaH // 241 // tvaM pratibimbakaM viddhi bhinnaM hi pratibimbataH / / pratibimbakabhAvena pratibimbaJca kheditam // 242 // pratibimbasya candrasya bhinnatvameva vartate / kathaM sAdhyasya siddhiH syA-deka evA'sti brahmarAd // 243 // vyApakaikAtmano nAMzA bhavanti jIvarAzayaH / bhinnAbhinnaizca jIvAMzai- AtmA na dRzyate // 244 // Atmaikyena tu sarveSAM yugapatsukhaduHkhatA / sukhaduHkhasamAcchAdA drutaM jaDacidAtmanoH // 245 // ghaTAkAzAbhidhopAdhe-zrejhedo namaso mataH / nAtra tathA vidhopAdhi vArakaH sukhaduHkhayoH // 246 // samakAlaM sukhaM duHkhaM pratibhAseta dehinAm / adhikanyUnasamprApte-ravakAzo na sammilet // 247 // nAvakAzaM milettasya kAraNaM kiM pravartate / minaM bhinnaM vinA''tmAnaM ghaTate ko'pi nA'paraH // 248 // sarve hi vyaktito bhinnAH sarva ekastu sattayA / mAtmatattvA'vabodhena caiko'nekaH pravedyatAm // 246 // sarvatra vyApakoktau tu kA'pi yukti ne vidyate / jJeyaM sammatitakAkhye granthe dRSTvA mayocyate // 250 / / sarvatra vyApaka zcetsaH piNDe tadvadhyate katham / / deheSu vyApakazcetsyAttadA'vyApaka eva saH // 251 // For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 Acharya Shri Kailassagarsuri Gyanmandir vyApako badhyate naiva pakenaiva yathA nabhaH / anyathA sukhaduHkhAnAM prAptiH syAtsarvataH khalu // 352 // // 253 // / / / 254 / / sarvatra vyApakazcetsyA tkadApi nava badhyate / manyate cA'jJatA tarhi sadyukti naiva dRzyate avyApaka AtmAssti sandeha statra ko'pi na vyApyavyApaka bodhena niHsandeho bhaviSyati zailezI hi dazAM prApya svAtmA vyApaka ucyate / zrasaMkhyAtapradeza rhi jAnantu bhavyamAnavAH vyApakosvyApakazcA'sti cetano'yaM guNAkaraH / anekAntAvabodhena zivadhAma labhasva ca // 256 // sAdyAdibhaMgayogena vyApako'styeSa cetanaH / syAdvAdadRSTitaH satyaM manasyAnaya buddhiman !!! // 257 // kevalajJAnataH svA''tmA sarvatra vyApakaH khalu / svA'nyaprakAzakaH svA''tmA bhavatyeva pradIpavat // 258 || prakAzate yadA sUrye vartata kiM tamobharaH / jJAnadIpaprakAzena nAndhakAraH pravartate zrAtmA'dvaitasvarUpo'yaM jaDabhinno vicAryatAm / dvaitatvamapi tatrA'sti saiko nekAzrayaH khalu AtmA'kSarasvarUpo'sti guNavAnastyanakSaraH / AtmA'saMkhya pradezeSu zuddhasthairya pravartate bhAsitaH svAtmani svo'haM mahAjJAna mapAsarat / svasya bhAnaM yadA jAtaM vIryollAsastadA bhavet || 262 !! jaDendriyANi kiM kuryustebhyo'haM tu pRthak sthitaH / tAni jaDasvarUpANi dInAni kSaNikAni ca // 263 // // 260 // // 261 // For Private And Personal Use Only / / 255 / / // 256 // Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23 mama nAsti mano vANI baDe kArye hi te nanu / nAbhyAM saha nivAsena mama lajjA na rakSyate // 264 // rame hasAmi kaiH sArddha mamatvaM keSu vA dadhe / mRganIropamA dravye mamatAyAH sthitiH kutaH // 265 // jaDavastuhi me nAsti liptaH syA~ kizca saMsRtau / kimartha hetunA kena mayAM janma gRhItavAn // 266 // patito vyarthapAzeSu zarma kizcinna vedyate / satyamArgapravAsena kiMcitte jAyate bhayam // 267 / / zarIramasi na tvaM tu zarIraM mRdvikAravat / patatyazvatthapatrAmaM tasmAcetana ! jAgRhi // 268 // sarva jJAnena pazyAmi dUraM matto'khilaM punaH / prativandho na kasyA'pi zUro'haM siMhasanimaH // 266 // rAgo dveSa stathA nindA vyanazyattadalaM bahu / AtmA svAbhimukho bhUtvA'nubhavaM svaM tanoti ca / / 270 // zatruNA naiva cchidye'haM bhidye'haM naiva shstrtH| zatrau mitre samo bhAvaH kathaM vA syAnmama bhramaH // 271 // sarve karmavazA jIvA bhrAmyanti nizcitaM bhave / putramitravadhUbhAvaiH sambandhaH sarvadehiSu // 272 // sambandho na kacitsatyaH saMsAraH svArthatatparaH / kasyacitko'pi no bhUmau saMvegaM hRdi dhAraya // 273 // siddhavanikhilA jIvA nirmalA nizcalAH sdaa| karaNatrayayogena te sevyAH zuddhabhAvataH // 274 / / dravyArthikanayai nitya-stasya nAzaH kadApi na / asaMkhyAtapradezena dhruvaH sa svasvarUpavAn // 275 // For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svapUrvajanmano'bhyAsaiH siddhA'sti jIvanityatA / vAlyayauvanavArdhakye jJAtA tveko hi vartate // 276 // kSaNe kSaNe zarIraikye svAtmA'yaM parivartate / / pApaM puNyaM bhavetkasya tadvivekaM tathA kuru // 277 // kSaNikadravyavijJAnai staM vAdaM caNika sr| vaktA na kSaNiko jAto nityatvena tamAnaya // 278 // kasyacidvastunaH kvA'pi vinAzo nAsti sarvathA / AtmanAzapravAdena svAnyAvasthA tadA bhavet // 276 // anyAvasthA na kasyApi tasmAnityo'sti cetanaH / pratyabhijJA'numAnena khAtmA nityo'sti jAnata // 280 // paryAyAH parivartante hyAtmano'pi pratikSaNam / tasmAdanitya zrAtmA'ya manekAntanaye khalu // 281 // zubhAzubhAsravaM dhRtvA nAnAdehAn bibhartyayam / bhunaktyasAtasAte ca vyavahAranayena ca sUryAcchAdakameghAnAM nAzAtsUryaH prakAzate / tathA''sravavinAzena svAtmA jJAnena bhAsate // 283 // karmasaMgApasAreNa yAti jIvaH zivaM puram / puruSottama prAtmA'yaM bhavetsiddho niraJjanaH // 24 // agamyAtmasvabhAvasya zuddhA''lambanakArakaH / saMvarI cAsravatyAgI tartA'sti bhavasAgaram // 285 // yogino'pi yamicchanti dhAmAnanyamukhasya yH| naumi naumi tamAtmAna manantaguNasaMzrayam // 286 // zubhAtmano'valambana doSAH nazyanti bhUrizaH / jAyate'nubhavajyotiH puSNAtyA''tmA svviirytH||287|| For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmabhedavinAzena svAtmA jino bhavetsvayam / pUrNavyaktimayaH svA''tmA ko rAjA ko'sti kiNkrmaa288|| tulyatA sarvasiddhAnAM siddhasthAne ca mAnti te / pIDyate ko'pi no kaizcidarUpapadazaktitaH // 286 // viSamajvaravegena bhojanasyAruci bhavet / abhavyAdikajIvAnAM mokSaruci na jAyate // 260 // samyajJAnaprabhAveNa bahirAtmapadAtyayaH / vAsaH zivapurasya syA-dantarAtmaguNodayAt // 261 // samUla tatra chidyante parapravRttihetavaH / antaH paraprabhutvaM tu samabhAvena jAyate // 262 // parabhAvasya kartA'haM bhavamUlamiyaM matiH / antarAtmapado yogai nirdoSo jAyate svayam // 263 // svamAzca koTivarSANAM kSIyante jAgRtikSaNe / tathA''tmajJAnamAtreNa kSaNAdAtmA prabhu bhavet // 264 // dehe cetanabuddhi ryA dehAdhyAsaM vijAnata / dehAdhyAsavinAzena karmadoSo'pi nazyati // 265 // karmaNAM naiva kartA'haM teSAM bhoktA'pi nAsmyaham / zuddhadazAprakAze tu bhavabhIti vinazyati // 266 // mokSazcetanadharmeNa mokSarUpa stvamasyaho / ratnatrayyAzca bhogI tvaM bhUpaH kSAyikazarmaNAm // 267 // jAyante vISayo'mbhodhau vinAzaM yAnti tatra hi / cetanasya tathA jJAnaM jJeyatvAtparivartate // 268 // zuddho'tha nirmalo buddhaH svayaMjyoti guMNAlayaH / cetano'yaM cidAnandaH parAnantaguNAkaraH // 266 // For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jJAninAmAtmavijJAne matamekaM pravartate / zivapuryA bhavAdhIzo yogatrayasya rodhanAt // 300 // rogAdighorazatrUNAM yatra gandho na vartate / AtmalakSyedRze jAte karmabandho na jAyate // 301 // dhyAnena dehaniSTho'pi dehAtItaH pravartate / bahuvAraM triyogena vande'haM taM mahAmunim // 302 // paudgalaM saukhyamucchiSTa jagatsvanena sannibham / zuddhaM kintvAtmano jJAna manyajjJAnaM ca vAcikam // 303 / / yasya jJAne prajAte tu dazA zAntA prakAzate / dharmo yatra tato viddhi nizcayena sukhapradam // 304 / / naigamaH saMgrahazcAtha vyavahArastRtIyakaH / RjusUtraM caturtho'sti nayaHzabdo'sti paMcamaH // 305 // SaSThaHsamabhirUDhAsya evaMbhUta zca saptamaH / satyaH saptanayai dharma,-rUpa evaM prakAzate pUrNa saptanayairevaM vasturUpaM vilokyate / nayaikAntahaThena syA,-mithyAtvI mAnavaH punaH // 307 / saptanayAvabodhena samyaganubhavo bhavet / / AtmatattvaparIkSAta-stIryate hi bhavAmbudhiH // 308 // RjusUtranayAbhAsAtprajAtaM bauddhadarzanam / nayamekAntamAdhatte nAtmazuddhiM karoti saH / 306 // jIvAdinavatattveSu yujyante sapta te nayAH / sadguroH sevanAdeva nayajJAnaM prajAyate // 310 // syAdasti bhaMgamUceha-manekAntamatAzrayam / sarvavastuSu cA'stitva mevaM jJAnI vadatyatha // 311 // For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 27 svadravyeNa svakAlena svakSetreNa svabhAvataH / astitvamitibhaMgena svadravye cittamAnaya jIvAdinavatveSu syAdasti bhaMga AdimaH / kadApi nahi yadvastu tatkadApi na jAyate dharmAdharmau nabhaH kAlo jIvastathA ca pudgalaH / SaDdravyeSvastibhaMgo hi samayaM prati vartate sAmprataM bhAvibhUteSu trikAleSu pravartate / saSadravyeSu vettavyaH syAdastibhaMga AdimaH samaye samaye jJeyA tadanantaguNA'stitA / vartamAnA nijadravye siddhAnte pratibhASitA dravye dravye viboddhavyA bhinnabhinnA hi cA'stitA / dravyaguNaparyAyAyA mastitA mAti cAtmani Acharya Shri Kailassagarsuri Gyanmandir parApekSAM ca saMgRhya nAstitA ghaTate nije / SaDdravye parabhAvena nAstitA ca pravartate paradravyAstitA yA ca nAstitA saiva vartate / pariNamati sarvatra svasvadravyeSvapekSayA For Private And Personal Use Only // 312 // // 393 // // 394 // / / 315 // // 316 // // 318 // ye ca pudgalaparyAyA dRzyA ghaTapaTAdayaH / astitAM ca tadAkArAM sAdyantatvena pazyata / dravyArthikanayo jJeyo bhaMgo'nAdiranantakaH / asti sa pudgalavyApI sAdiH sAntazca paryavaiH // 316 // syAnAstibhaMga manyaM tu nAstitAjJAnakArakam / SadravyavyApinaM taM ca viddhi sApekSayA punaH anyadravyA'nyakAlAbhyA manyakSetrAnyabhAvataH / nAstitA'nyapadArthAnAM sadA sveSu pravartate // 320 // // 321 // // 317 // // 322 / // 323 // Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghaTete dvau na caikatra evaM pRcchati pRcchakaH / naiko hi ghaTate dhAma tejondhayo virodhinoH // 324 // naikasmin brahmasUtreNa naikatra dvau ca tisstthtH|| astitA nAstitA kvApi naikatra tadguro'sti kim ? // 32 / / ghaTate'pekSayA sarva tathA sarva ca vedyate / pitRtvamatha putratva-mekatra dve'pi tiSThataH // 326 / / paratra nAstirUpaM tadastitvaM cetanasya yad / nAnyatra yadi nAstitvaM vasturUpaM na sambhavet // 327 // astitA na vinA'pekSAM nAstitA'pi na tAM vinA / naikasminiti sUtraM tu syAdvAdenAvalokyate // 328 / / astitA yatra kAle'sti tatkAle'sti ca nAstitA / vartanAM caikakAleSu SaDdravyeSu vilokaya // 326 / / syAdastinAstabhaMgazca tRtIyaH kathitaH punaH / SaDdrvya vyApako jJeyo jainadarzanamarma tad // 330 // astizabdasamuccAre yAnti kAlA asaMkhyazaH / nAstizabdasamuccAre tathaiva bhagavAn jagau // 331 // ekasmin samaye'vAcya mastinAstisvarUpakam / turyabhaMgo'stya'vaktavyaH kathitaH mUripuMgavaiH // 332 / / astidharmA anantA hi yetra vaacaamgocraaH|| syAdastya'vAvyabhaMgo'yaM paMcamaH parikIrtitaH // 333 / / anantA nAstidharmAstu vastumadhye vasanti hi / syAnA'styavAcyabhaMgo'yaM SaSTho'pi parikIrtitaH // 334 // asti nAsti sadA dvau sto nirvaktavyA vimau mtau| syAdasti nAstyavaktavyo yugapatsaptamo mataH // 335 // For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurugamAvabodhena saptamaMgI vicArya ca / AtmasvabhAvamadhyastho bhavaduHkhaM nivAraya // 336 // tatvabodho'tigambhIro jAnanti viralA janAH / bhavaM tarati medhAvI kRtvA karmakSayaM drutam // 337 // siddhAnAM guNaparyAye saptabhaMgI pravartate / jAyate zuddhasamyaktva-manekAntAvabodhataH // 338 // SaDdranyanavatattvAnAM satyajJAnaM yadA bhavet / / jJAnI jana stadA zIghraM labhate zrIzivaM padam // 336 // samyaktvamohinItyAde rupazamAdikaM yadA / bhavettadA hi samyaktvaM jAyate bhavyadehinAm // 340 // svaguNasthairyacAritrA-guNodyotazca jAyate / / paramAtmA svayaM zuddhaH zuddhajyotiH prakAzate // 341 // guNasthAnasya saMsparzA svayaM guNaH prkaashte|| paripUrNo nijavyaktyA labhate cA'calaM padam // 342 / / padasthAnakAvabodhena samyaktvaM ca prakAzate / SaTsthAnakaM sadA dhehi jAyate ca guNaH svayam // 343 // AtmAnaH santyanantA hi teSAM medAvimau mtau| saMsAriNotra siddhAzca iti samyag vicAraya // 344 / / AtmA nityazca kartA'tha hartA svakarmaNAM mtH| mokSopAya zca mokSa zca iti SaT sthAnakaM matam // 345 // ziSya uvAca / sa dRSTyA naiva dRzyo'sti sparzagrAhyo na vartate / AtmadravyAstitA naiva jAyate cAnubhUtitaH // 346 / / manyatAM dehamAtmAnaM zvAsocchvAsaM ca manyatAm / mUrtizca paMcatatrAnAM nAnyAbhAso vilokyeta // 347 // For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tathA na cetanadravyaM yathA jJeyaH ghaTaH paTaH / nAstitA cetanasyAta iti mithyA'sti te vacaH / / 348 // AtmA cennAsti tadvayarthAH syu stpojpsNymaaH| puNyapApe mRSA matvA muhyanti mUDhamAnavAH // 349 // jIvasyemAM mahAzaMkAM cchindhi he deva sadguro !! // matihIno'smi jIvo'haM kumatiM dhvaMzayAzu me // 350 / / gururuvAca tyaktvocchRkhalavRtti tvaM yuktidIpaM gRhANa ca / jAnIhi cetanA'stitvaM mukteva zuktikAntare // 351 // bhinno'sti paMcabhUtebhyaH zuddho'rUpazca nirmalaH / dehavyApyo'sti jIvo'yaM vyApi dugdhaM yathA jale // 352 // ahaM sukhI tathA duHkhI naiSAdhIrvapupo matA / mRtadehe kadAcinna kizcinceSTA'pi dRzyate // 353 // paMcabhUtaguNA dRSTAH kaatthiinyshiittaadyH| caitanyAdi ne tatrA'sti sUkSmatvenA'valokyate // 354 / / arUpI cetano'yaM tu caturgrAhyaH kadApi na / sparzana pudgalaskandhA dRzyante tu sadA dhRtAH // 655 // zvAsocchvAsastu bho ziSya ! sadA sparzena gRhyate / gacchaMzca bahirAgacchan sa kathaM cetano bhavet // 356 // pudgalo na kadAcitsyAjIvo'yaM jnyaatRtaashryH| na ced ghaTAdike dravye jJAtRzaktizca gRhyate // 357 // saMyogaH paMcabhUtAnAM madyAMge madazaktivat / / utpAdayati caitanyaM yuktiH sA niSphalaiva hi // 358 / / bhinne bhinne ca madyAMge madazaktistu bhAsate / bhUte bhUte ca no tadvaj jJAnavAso'nubhUyate // 456 / / For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Azrayo yo'sti buddhyAde zcetanaM taM vijAnata / Adizabdena te grAhyAH sukhaduHkhAdayastathA // 360 // buddhyAdirAzrito yatra sahi jJeyo gunnaalyH| rUpAdivaddhi vijJeyA upAyA Atmasiddhaye // 361 // guNo nirAzrayo naiva yathA rUpaM ghaTAdiSu / tathA''zrayo'sti buddhyAdezcidAnandaH parezvaraH // 362 // ziSya uvAca / AzrayaH kintu buddhyAde rindriyaM hi pravartate / kalpanA cetanasya syAd kathaM sadgururAja he ! // 363 / / gururuvAca / upahatendriyai naiva jAyate viSayasmRtiH / Azrayasya vinAzena smRtyutpattiH kathaM bhavet // 364 // karNendriyavinAzena nAzaH syAttu smRte nahi / smRtyAzrayastadAtmA'yaM satyabodhaM vijAnata // 335 / / indriyamanvabhUdhaca vinAze sati tasya tu / / anyendriye smRtistasya mithyaivaitadapi sphuTam // 336 / / evaM sati tu caitreNa vastvanubhUtamasti yad / maitrasya tatsmRtizca syAttasmAdvyarthamidaM vacaH // 367 // ziSya uvAca / nendriyANi tadA santu buddhiH syAdAzrayaH punaH / buddhyAzrayazca deho'sti vicArya kathayAmyaham // 368 / / zarIranAzato buddhi-nAzaeva vilokitaH / bhasmIbhUtaM zarIraM ce-cetano nA'pi dRzyate // 369 / / For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sadgururuvAca // 370 // tanubhedaH prasiddho'yaM vAkyaM ca yauvanaM jarA / vAladehena bhuktaM ya-tenaiva tatsmRtiH kRtA tasya smRtiH kadAcinna jAyate yauvane tadA / bAla dehena bhuktaM ya-taruNastatkathaM smaret jAyate tanmRte dehe buddhisphurtiH kathaM nahi / tasmAdbuddhayAzrayo vAcya - vetanaH smRtikArakaH / / 472 / / ziSya uvAca / // 371 // buddhyAzrayo na dehave - cchrAsocchrAsastadA bhavet / zvAso yatra na tatrA'sti sukhaM duHkhaM na vIkSyate // 373 // zvAsocchvAse'pi bhedo'sti naikarUpaH sa vartate / buddhayAzrayo yadukto'yaM so'pi kUpasamo jaDaH // 354 // zvAsocchvAsena caikena svanubhUtaM hi ziSya ! yad / zranyazvAso na tatsmartA nAyaMbuddhyAzrayastadA // 375 // buddhayAzrayo yadi zvAsa stvacA spRzyaH sa vartate / tvacA zvAsaM tu gRhNAti kathaM buddhirna gRhyate // 376 // so'yaM pratItiyogena yazca buddhayAzrayo bhavet / AtmatattvaM hi tajjJeyaM zaMkA tatrA'sti kA'pi na // 377 // ziSya uvAca. bhinnadehAdita zreddhi manyate cetanaM bhavAn / taddarzaya pRthak kRtya khaGgakozau yathA pRthak Acharya Shri Kailassagarsuri Gyanmandir guru ruvAca. nirIkSyate kadAcinna vAyU rUpyapi netrataH / rUpI tarhi jIvo'yaM kathaM dRzyaH sa netrataH For Private And Personal Use Only // 378 // // 376 // Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 33 Acharya Shri Kailassagarsuri Gyanmandir bauddha uvAca.. // 380 // cetanaM tarhi manyasva jJAnakSaNikasantatim / prakRtirUpavijJAno, - pAdAnamAlayo bhavet jJAnamastyeka rUpaM na kSaNe sa parivartate / jJAnasantatirAtmA'sti manyasva yuktipUrvakam // 381 // svIkAre naiva doSo'sti jJAnakSaNikasantateH // kSaNikottaravijJAnaM pUrvajJAnasya poSaNam // 382 // gururuvAca. // 383 // // 384 // na cetanapadai rvAcyA jJAnakSaNikasantatiH / kSaNikasantate jJAne puNyaM pApaM labheta kaH vinazyati kadAcina upAdAnAkhyakAraNam / cedAlayasyanAzaH syAdvRttiH kutra prakAzate tadA cetanarUpaH syAnnityaH syAdAlayo yadi / svIkAre naivadoSo'sti jJAtvA maunI bhava svayam // 285 // Alaye svapravRttau cedbhedaM kaMcicca manyate / upAdAnAkhyadetosta - dvicchedaH syAdaho dhruvam // 386 // samudAyo na sUtrANAM jAyate ghaTavastunA / kArya ca kAraNaM bhinnaM tadA kArya kathaM bhaveta kAryakAraNabhAvaH syA - caitramaitrabhideva hi / smRtibhaMgo bhavettatra kiM syu statra suyuktayaH kSaNikasantate jJane tAdAtmyaM hetukAryayoH / caNavAdasya nAzaH syAditi jJAne sunizvayaH // 386 // yadi syAduttarajJAna, - dazAyAM pUrvavedanam / // 388 // sthirabuddhistato jAtA buddhinAzaH ka vIcitaH // 360 // For Private And Personal Use Only // 387 // Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - 14 // 362 // zrAlayasya ca yatsthairya tadAtmAnaM vicAraya / tadA bandho'tha mokSaH syAjjJAnamastyAtmano guNaH // 361 // pUrvajanmasmRtereva punarjanma ca sAdhyate / bhunakti puNyapApe ca prasiddho nityacetanaH aaat yadi nityaH syAtkarma kiJcinna tallageta / tasmAdAtmA'styanityo'yaM nazyati ca kSaNe kSaNe // 363 // atra kSaNe ya zrAtmA'sti tackSaNe sa vinazyati / puNyapApasukhAdInAM ghaTanA ca kathaM bhavet // 364 // anyaH kuryAttathA'nyasya, - bandhaH syAtpuNyapApayoH / anyasya yadi mokSaH syAdetatsarvaM tadA mRSA // 365 // kaH karttA kazca bhoktA syAnmRSA nyAyazca sarvathA / nityAtmajJAnataH sarvaH karttA bhoktA ca sidhyati // 366 // a saMghApasAreNa svayaM sUryaH prakAzate / nityAtmajJAnataH sarva - doSanAzazca jAyate saMyogaM na vidhAyaiva yasyotpattiH prajAyate / tasya nAzo bhavennaiva tato nityaH sa vartate ahaMkRtezva kopasya siMhe sarpe ca bhAsate / tAratamyaM tato viddhi tatrA'sti pUrvavAsanA pUrvasyA vAsanAyAzca yogenAtmA'sti tu dhruvaH kSaNika vAdaH siddhyati na kadAcana // 400 // ziSya uvAca. // 367 // // 368 // // 366 // Acharya Shri Kailassagarsuri Gyanmandir karmakarttA na jIvo'yaM karmaiva karmakArakam / AtmA svakarmakartAssti jIvadharmasya marma tad // 401 // niHsaMgo'sti sadA''tmA'yaM jalapaMkaja sannibhaH / kartRtvaM cApi bhoktRtvaM prakRtAveva bhAsate // 402 // For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mogena zrIzvarecchAyA bandho bhavati karmaNAm / sukhaM duHkhaM tato yAti jIvo nibaMdha ucyate // 403 // anAdipariNAmyasti cetanapudgaladvayam / azuddhapariNAmena karmakatA sa jAyate // 404 // jIvasya preraNA cenna karmagrAhI tato'sti kH| preraNA na jaDe kAci dbhinaM dharmadvayaM tataH // 405 // cetanapreraNAyAM hi karma sarva pragRhyate / preraNA parabhAvo'sti sadRzo mattaceSTayA // 406 // vicArya hRdaye pazya karma na karmakArakam / ghaTAdiH prerayetkica pavitraM nyAyamIkSatAm // 407 // cetanaH karmakarteti vyavahAreNa vartate / zuddhasvabhAvadharmasya kartA'sti cetanaH svayam // 408 // mUlaM dharma tyajenaiva svabhAva eSa AtmanaH / prazuddhapariNAmena karmakatA sa vartate // 404 // pariNataM payonIra haMso hi kurute pRthak / ramamANo guNe svIye haMsaH karmakSayaMkaraH // 410 // vibhAviko'sti yo dharma zvetanasya na viddhi tam / svAbhAvikaH svadharmo'sti viddhi jJAnasya marma tad / / 411 // svataH zuddhasvadharmeNa hyazuddhapariNAmataH / vRtAnAM karmaNAM nAzo bhagavadbhi nirUpitaH // 412 // padA niHsaMga AtmA'yaM jJeyo nizcayasattayA / karmakartRtvabhoktRtve vartete vyavahArataH // 413 // janmavAkyamRtyUnAM,-duHkhasya karma kAraNam / karmodayaphalaMtatsyAt sAtA'sAtAkhyakarmakam // 414 // For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lAkSArasasya yogena bIjaM kAryAsikaM yathA / / rakkaM tUlaM ca yadvatsyAt karmabandhaphalaM tathA // 415 // nAzayadaSTakarmANi zuddhaH syAcetanastadA / prAtmasvabhAvata cAtmA labhate tAttvikArddhakam // 416 // ziSya uvAca anAdikAlataH saMgo vartate jIvakarmaNoH / karmaNAM syAtkathaM nAza statra kimvA'sti kAraNam // 417 // gururuvAca anAdipariNAmI san mithyA bhrAnto'sti cetanaH / mucyate cetanaH khAnau rajaHkanakavatpRthak // 418 // yogena zrIzvarecchAyAH sukhaM duHkhaM kuto bhavet / preraNA zrIzvarIyA ce-dIzo doSI vilokyate / / 416 / / guru ruvAca IzvarapreraNA kasmA dIzo'nyAyI bhavettadA / aparAdhI tathA nyAyI svayaM syAdIzvarastadA // 420 // ziSya uvAca prANinaH karma kurvanti sAmayyA anusaartH| Izo duHkhaM sukhaM datte cAkartA''tmA vilokyate // 421 // gururuvAca kRtyaM karoti yo bhuMkte saiva duHkhaM tathA sukham / yoti na tRpti mApnoti kSudhAM hanti naca prabhuH // 422 // vahnau vipati yo hastaM jvalantaM karamIkSate / svayaM kartA hi jIvo'sti prerakaH kathamIzvaraH // 423 // For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viruddhabuddhiyogena nAzo'sti viSabhakSaNAt / prANAnAM vettu bho bhavya tatra nyAyo'sti naizvaraH // 424 // svayameva sukhaM duHkhaM jIvaH prApnoti karmaNA / IzvarapreraNA mithyA sukhaM duHkhaM ca karmaNA // 425 // sadA niHsaMga AtmA'yaM dRzyo nizcayasattayA / vyavahAreNa kartA'sti cetanaH sukhaduHkhayoH // 426 // akartA satyamAtmA'yaM karmanAzena dRzyate / nayena tasya bodhena zuddhadharmaH prakAzate // 427 // ziSya uvAca / nyAyayuktaizca dRSTAntaH karmakartA vilokyate / kiM jAnAti jaDaM karma phalapariNAmavadbhavet // 428 / / gururuvAca / yadyapyasti jaDaM karma cAmRtaviSavattu tad / sukhaduHkhanimittaM syAttatra kezvarakalpanA ? // 426 // ziSya uvAca / kA bhoktA'sti jIvastu tasya mokSo na vartate / anantasamayo naSTo mukti madyApi nA''pa saH // 430 / / bhunakti mAnavaH svagai puNyAnAM phalamuttamam / atha pApaphalaM bhuMkte jAyamAnazca durgatau // 431 / / pApapuNyaphalaM bhuMkte jIvo gatvA caturgatau / pratikSaNaM dharankame karmahInaH kadApi na // 462 / / - sadguru ruvAca / azuddhapariNAmena phaladaM karma vartate / tathA nivRttidharmeNa siddhastiSThati nirvRtau // 433 // For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .38 parabhAveSu jIvasya tvanantasamayo gataH / Atmacintanayogena muktireva prakAzate // 434 / / saMyoge'sti viyogo hi dRSTAnto'tra kalevaraH / sarvakarmaviyogena jAyate muktirAtmanaH // 435 // . ziSya uvAcaastitA yA'sti mokSasya sA tvasmAbhiH pravedyate / dhvaMzaH kadApi naiva syA-danantabhavakarmaNAm // 436 / / bhinnadarzanadharmAzca muktyupAyA anekshH|| tatra satyamasatyaM kiM citte nAstyasya nirNayaH // 437 // kutra deze kva jAtau vA mokSaH kutra pathi sthitaH / nizcaya stasya naiva syAda-bhilaSyettadAtra kim // 438 // Adau bhavo'thavA muktiH ko vA''dyo jIvasiddhayoH / ityAdau cintayazcitte mokSasiddhi ne jAyate // 436 / / sadgururuvAca / mokSo jJAnakriyAbhyAM syA-dUce sUtraM jinezvaraH / sphuliMgai dahyate kASThaM tathA dhyAnena kalmaSaH // 440 / / yasyAsti janmano rogo nIrogI auSadhAdbhavet / anantabhavabhUtAnAM karmaNAM nAzataH zivam // 441 // tamo vyApnoti saMsAraM nazyati bhAskarodayAt / satyajJAnaM yatastatra ko bhAraH karmaNAM bhavet // 342 // yajjJAnAvaraNIyAdya-karmaNAmaSTakaM matam / mohanIyaM tataHzreSThaM prajAsu bhUpati yathA // 443 // tamAze sarvanAzo'sti jitabhUpAtprajA yathA / / karmanAzAtsukhaM zazvatkaH satye'dhvani saMzayaH // 444 // For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir matedhazraddhayA rAgastasyAgo jJAnato bhavet / jAtau liMge ca mokSAza-stasya mukti na jAyate // 444|| paMcakAraNasaMghena samyaktvena nijA''tmanaH / mokSo bhavati lokAnAM tatra kizcinna saMzayaH // 446 // bhavamuktyo nacA'styAdi-ranAdyau dvau pravAhataH / anekAntasya vizvAsAnmilanti muktihetavaH // 447 / / kevalajJAninAM vANI zrutapUrvA shivaadhgaa| satyaM zabdaikabhAvo'sti tIrthakadvacanaM tvidam // 448 // ekazabdo'sti mokSAdiH satyaM tasmAdvivecaya / yasya bandho'sti tanmukti statrAsatyaM na kazcana // 446 // ziSya uvAca / padasthAnakaM bhavatproktaM gurudevaanukmpyaa| zraddhayA me gatAste tu kuvicArA anAdijAH // 450 // zradyaparyantamaMjJAnAttattvajJAnaM na labdhavAn / vande'haM sadguro ! tvAM ca pavitro'haM kRtastvayA // 451 / / dharmaratnaM mayAlabdhaM nidhAnaM paramIkSitam / zaraNaM te'smi he nAtha! kazcinnAsti tvayA samaH // 452 // anAdikAlato bhrAntaH kintu nAnta mupeyivAn / samyaktatvapraboddhAraM guNinaM tvAM namAmyaham // 453 // ziSya uvAca / kathaM siddhAlaye mAnti dhanantasiddharAzayaH / nirAkuru ca me zaGkAM yasmAcchaGkA na jAyate // 454 // sadgururuvAca. siddhazilopari sthAnaM zAzvataM ca pravartate / karmanAzena jIvo'yaM bhagavA~statra jAyate // 455 // For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anekadIpakajyoti-yathaikadIpakArcipi / marUpiNastathA siddhA mAnti doSo na vartate // 456 // viSAmA viSayAH santi bahirAtmapadaM jahi / / yasya mokSapadecchA'sti yogyaH sa dharmakarmaNi // 457 / / duHkhAtyantikanAzaM hi muktiM vaizeSikA viduH / manyate mAnasaM nityaM muktau cetaH sahAtmanA // 458 // buddhyAdInAM yato nAzastatra mokSe'sti kiM sukham / tasmAttu jambuka:zreSTha-stasmA ccheSTho'sti mAnavaH // 456 / / vedAntino jagu muktiM jagadvyApaka cetanam / cetano vyApako nA'sti zivAzA syAttathA katham / / 460 // muktimAryasamAjAstu bhATakAgAravajaguH muktito jIva AyAti mukti rduHkhaharI na sA // 461 // karmakSayAnna saMsAro mukto janma dharetkatham / gAyati muktimekastu mahattAmasakUpavat IzvaraM prAptumicchAced vizvAsaM kuru tasya ca / vizvAsIzvaradAsazca "mukti phauje" mileddhRvam // 463 // IzurIzvaraputro'sti jagatsUtraM tanoti sH|| zarIreNa yato mukti janmamRtyukramastataH // 464 / / andho bhrAmyati kuJjeSu kintu gehaM na gacchati / jJAnacakSu yaMdA citte tadA mukti vilokyate // 465 // sAkSarA na ca gRhNanti tAdRg muktiM kadApi na / kepi kriyAM hi manyante ke'pi jJAnaM dadhanti ca // 466 / / khaeDayantyeka ekA~zca mriyante pakSapAtataH / pacApacau hi caikAnte dakSo vinte nayadvayam // 467 / / // 462 // For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAtA kupathAni nayAbhAsAH sApekSAjJAninAmime / ekaikasmAnayAjAtaM darzanaM nA'nyapekSitam // 468 // andhau nadyo yathA mAnti matAni jainadarzane / anyatra jinavANI tu prAyatvena pravartate // 466 / / karmASTaka vinAzena paramAtmA prakAzate / nazyanti bhavacakrANi kSAyikadharma udbhavet // 470 // pravartate sukhAnantyaM siddhAnAM samayaM prati / pUrvaprayogataH siddhA urdhva yAnti zivAlayam // 471 // yAti no mastiryak yasAtso'styakriyaH sthiraH / naumi tAdRg vibhuM nityaM, kadA prApsyAmi dhAma tad // 472 // sAdhanantasthitiprAptaM taM siddhaM naumi bhaavtH| kevalajJAnato vetti sarva yazca tamAzraye // 473 / / khedo hi vyavahAre'sti bhedenAtmaparAtmanoH / bhedabhAvo na yatrAsti zubhaM tatrAsti nizcayAt / / 474 // AtmarUpaM yadA pazyeduttamadRSTirudbhavet / zRNu paThA''khilAngranthA-nAtmadRSTi hi muktidaH // 47 // dadhyAtko'pyuttamAM dRSTiM siddho yAti shivaalye| jJAnAdiguNasAphalyaM samabhAvena pazyatAm // 476 // zatrau mitre ca sAmyena zuddhadharmaH prakAzate / / dehe sati videho'sau kiM bhayaM ceddazeDazI // 477 // nigranthine namastasai yasya dRSTiH zivAdhvani / labhe sadgurumevaM cettadA nijaguNaM labhe // 478 // zaityaM tApAzrayAnazyet pApAntaH saadhusNgtH| tanmanyasva gurorAjJA lamadhvaM zAzvataM padam // 476 // For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanyaM janma tadA me syAbadA zivapuraM labhe / dAvAgnireSa saMsAra statyAraM ca kadA labhe // 480 / / yadaivaM cintanaM citte doSA yAsyanti tatpRthak / mAtmadhyAne kSaNaM yatsyA-ccheSThaM taddhi bhavakSaNam // 481 // vyApyo'sti pratidehaM sa vAcyo yanmahimA nahi / yazca nAmI tathA'nAmI kadA tadarzanaM labhe // 482 // yatra zabdo na gandho'sti nAstiko yaM na pazyati / jahA~ lebhe'tidehAnsa kintu nityaH sa vartate // 483 // nAdintizca yasyA'sti tasmAtso'styajaro'maraH / yogyapi kathyate bhogI cetanaM taM namAmyaham // 484 // yasya dhyAnena saukhyaM syA-duHkhAnto mRtyujanmanoH / yasyA'pArA guNA santi jAti ligaM yato nahi / / 485 / / ekarUpatrikAleSu svaparyAyaguNAzrayaH / kramavartI tu paryAyaH sahabhAvI guNaH punaH // 486 // SaDdravye vartanantvevaM cintanAllabhyate zivam / zukladhyAnaM ca tena syAcchAstre nizcayabhASitam // 487 / / SaDdravye nikhilaM mAti sUtre vakti jinezvaraH / cetsaukSmyeSA bhavejjJAnaM muktiHsyAtvalpajanmanA // 48 // nizcayadRSTibhAcitte vyavahArAdguNIbhavet / bhavapAraM sa no yAti ekAnte vyavahAravAn // 486 // nAsti kazcinmRSA tatra srvjnyoktnydvye| nizcayarUpakAryasya vyavahAro'sti kAraNam // 460 // taranti bhavapAthodhi paDAvazyakAriNaH / yasya karmAsti dambhAya bhrAmyati sa bhavodadhau // 461 // For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvaM vinA kriyA vyarthA jJAtvA kuru zuco jahi / itastato manazcetsyAtsa kathaM dharmakarmakRt // 42 // citraM tiSThati naikatra ki kriyAyAH prayojanam / na nizcinuta cetyevaM dharmodyamAcchivaM bhavet // 463 / / dharmaH svaguNaracaiva cAdharmaH svaguNApahaH / dharme svA''tmapravRtti nijarddhiHsvena labhyate // 464 // bAhyakriyAkadAtmA cetkarma kRtvA bhave amet / pApakriyaiva saMsAro dharmakriyaiva mokSadA // 465 // 'AraudrakriyAtyAgo yasmAttAbhyAM sukhaM nahi / sA taddhetukriyA mukti-pradA cAstyamRtakriyA // 466 // AtmajJAnena deho na cetano'sti guNAlayaH ahaMdAdipadaM yacca taddhartA'pyeSa cetanaH // 467 // yadyadicchati jIvo'yaM tattatphalamaveti sH| bhavAnandI bhavabhrAmI tvAtmAnandI labheta zam // 468 // avyayo nirmala:svAtmA muktistrIpatiruttamaH / svayaM kuru vikAzaM tvaM svavizvAsaM samAcara // 466 // tvAM vinA'trA'sti kAsAra stvAM vinA nirmalo'sti kH| nAsti tvatsamaH ko'pi svadhyAnaM dhara nirmalam // 500 // bhavadguNalavAdAnaiHklezA nazyanti bhuurishH| yoginastvAM tu pazyanti moho nAyAti taddhRdi // 501 // svaM svayaM vIkSate yogI pApaM tasya kuto bhavet / / yogI dhyAnaguhAvAsI naiti karma tadantike // 501 // anyo'sti yogino yogo labhante mohino na tam / yogI jAgarti nidrAnti sarve kA yoginAM kathA // 5.3 // For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vakti pazyati yo yogI so'hamAtmA sa kathyate / parA''tmajIvayo meMdo bhavakhedazca nazyati // 504 // dhanyaM manye svajanmA'haM kinycidruupmbhaasyt| akalagati rAtmastvaM svasya sevAM svayaM kuru / // 505 // dAninijaguNaM dehi jJAnindehi guNajJatAm / tava saukhya mavAdhaJca sukhaM sAdhaya sAdhanAt // 506 // dharmadvayaM jinaproktaM hetuH zAzvatazarmaNAm / dharma jJAtvA yathAzakti svIkAraM kuru tasya ca // 507 / / tvaM dhartA'syAtmadharmANAM nishcyaatsmtoddhiH| tRSNAyAH kiMkaro nA'smi nA'smi pudgalavAsyaham // 508 / / na nindeddharmiNaM kazci-datinindAphalaM kaTu / tapojapAdimAnzrAddho bhramati nindanAdbhave // 506 // anta marma na jAnAti dhrm:kstilkaaditH| zuddharUpaM dharA'vazyaM dhanyaM janmAjasti tasya tu / // 510 // zrAvakAkhyaH kule jAtaH kathaM mukti bhvetttH| syAtphalaM yadi nAmnaiva dhanezAkhyo na yAcatAm // 11 // sAdhUnAM kurute zikSA na svayaM zrAvakavatI guruzatruH sa cANDAlaH zRgAlajanma tadvaram // 512 / / viSamaH kalikAlo'yaM kazciddhi zrAvako guNI nindako munividrohI tasya bodhaH kathaM bhavet // 513 // paNDitaH zrAvakaH kazcina bhavedguruto'dhikaH / merusaSapavajhedo jyotirantarathotamaH // 514 / / uttarAdhyayanaM sAkSi, guNArtha kuru tacchramam dRSTirAge'sti ko dharmaH paraM dveSeNa karma hi // 515 // For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghara dharmaguro rAjJAM tarItuM tIrtha eva sH| bhavapAraM tato yAtu sAraM tacca sukhAkaram . // 516 // sAdhuvratAbhilASI yo yazca sadgurukiMkaraH / sadguNAnAM ca yo dhAma sa satyazrAvako mataH // 517 / / paMcamahAvratAcAradharmadhyAneSu vartate / bhavabhIto jinAjJAsu vartate yo divAnizam // 18 // bAhyopAdhiviSaM tyaktvA samAdhi prApya janmajAm / / svarUpaM bodhayAmAsa vande taM gurumIzvaram // 516 // zrIpArzvamaNiyogena loho yAti suvarNatAm // prabodho yasya bodhena buddhastaM zrIguruM bhaje // 520 // evaM guruM hi sevasva tIrtha jagatsukhapradam // yasya vANI ca gambhIrA dhyAnI dhIro'tha yogavAn // 521 // dharmagurumaimAdhAraH zuddho hi tadupagrahaH / labhyate gurusevA cedbhavapApaM layaM vrajet // 522 / / upadizedguru ryaca tallavaM prApya ytntH|| varNitA gurubhakti rhi gurubhakti hi me zubhA // 523 // prAdurbhavantu satsanto vahantu jJAnanirjharAH // zrIzaMkhezvarapArzvastu kurutAM maGgalaM sadA // 524 // padmAvatIsahAyena pUrNa-granthaH kRto mayA // paMcazatAdhikaH zlokaH zrI paramAtmadarzanam // 525 // lodarAyAmimaM granthaM prArebhe sphurtito mateH // mhesANAyAM samApto'bhU-dAtmA zuddho'bhavattataH // 526 // zrIdharmacandraHsuratasya vAsI tasyAtmajo jIvanalAlanAmA / / tasmai ca saMghArthamahaM cakAra tariSyati jJAtajano bhavAbdhim / / 527 // For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsukhasAgarAbhikhyaM guruM labdhvA'timodataH || mocadazca kRto grantho buddhisAgarasUriyA / / 528 // zUnya paNa navacandrAMka (1660) miMte vaikramavatsare || ASADazukrapaMcamyAM racito maMgalapradaH For Private And Personal Use Only // 526 // // iti zrI paramAtmadarzananAmA granthaH samAptaH // Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only