SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेवेऽहं तं गुरुं यश्च निमित्तो गुरुरात्मनः । यत्र तत्र गुरो र्बुद्धया भ्राम्यति गवयोपमः || २४ ॥ किं वस्तु गुरुरस्तीति नान्विष्यन्ति हि वस्तु तद् । यो यावत्सितं वस्तु, गुरुबुद्धिश्व तादृशी ॥ २५ ॥ सर्वत्र गुरुबुद्धि - दात्मशुद्धि र्न जायते । सेवते सद्गुरुं प्रेम्णा, तत्पादकमलाश्रितः ॥ २६ ॥ लभते परमार्थ स भवेच्छिवसुखालयः । उपकर्ता भवे नास्ति कोऽपि सद्गुरुसन्निभः || २७ ॥ सद्गुरुः कामकुम्भोऽस्ति भवसागरतारकः । उपकर्ता गुरुः साक्षात्परोचस्तु जिनः प्रभुः ॥ २८ ॥ एवं बुद्धौ तु भूतायां जायते धर्मयोग्यता । धार्यते तूपदेशो न श्रद्धां भक्तिं विना गुरोः ॥ २६ ॥ पठनं श्रवणं चापि शास्त्रस्य क्लेशकारणम् । लभ्यते तच्चरूपं न गुरुवाक्यामृतं विना ॥ ३० ॥ सद्गुरौ सेव्यमाने तु सम्यक् ज्ञानमवाप्यते । गुरुस्तारकबुद्धयैव सूपदेशं ददाति वः ।। ३१ । श्रुत्वा तं श्रद्धया भक्त्या श्राद्रियस्व विशेषतः । तस्य सूक्तोपदेशं च सदा चिन्तय चेतसि ॥ ३२ ॥ त्यक्त्वा ज्ञानेन ययाज्यं स्वोपादेय मुपैति च । विनाशयन्कृतं कर्म गृह्णाति शाश्वतं पदम् ॥ ३३ ॥ द्रव्यभावाख्यकर्माणि परिहृत्य समन्ततः । क्रीडंश्च समतासँगे गच्छ पारं भवाम्बुधेः ॥ ३४ ॥ करोति कर्मनाशं च धन्वन्तरिसमो गुरुः । तस्योपमा सुवैद्यैश्च भव तत्पदर्किकरः ॥ ३५ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy