SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ ॥२०७॥ श्रस्तिनास्तिस्वरूपाणां - स्थानं त्वमसि शाश्वतम् । त्वां विनाऽन्योऽस्ति को देवो भगवाँश्च प्रभुर्विभुः ॥ २०३ ॥ द्रष्टा शाश्वतलोकाना मलोकानां भवान्स्वयम् | लिंगं जाति र्न ते योनि र्नाम वेषोऽपि ते नहि ॥ २०४ ॥ स्थित्युत्पादव्ययात्मा च गुणपर्यायधारकः । ज्ञानामृतस्वरूपस्त्वं बाह्याचारो न ते मतः मनश्चांचल्यमुत्सृज्य स्वमात्मन्येव मार्गय | चिदानन्दचरित्रस्य जायन्ते ऽन्तर्महामुदः तवाऽसंख्य प्रदेशेषु निश्चलाऽस्त्यवगाहना | अन्तर्दृश्यस्वरूपस्त्वं पृथकू नैव कदाचन परमात्मा स एवाऽहं सिद्धो बुद्ध श्च शाश्वतः । सोऽहं सोऽहमिति ज्ञानं सम्बन्धः सत्य एव सः ॥ २०८ ॥ त्वं सदैव समृद्धीनां भोगी क्षायिकभावतः ध्यायेत शुद्धरूपं चेत् तदा सर्व प्रकाशते किं ते कथनमात्रेण स्वोपयोगं स्वयं कुरु । आत्मा निजोपयोगी यः सोऽनन्तसुखभोगवान् ॥२१० तास्तु पुद्गलरूपायाः स्युः कर्माष्टकवर्गणाः पुनलेभ्योऽसि भिन्नस्त्वं मोक्षरूपश्च चिन्मयः ॥२११॥ उच्छिष्टं पुद्गलं लब्ध्वा भोगं तेन करोषि किम् । भिन्नद्रव्येण को मेलो ज्ञात्वा तं पुलं त्यज ॥ २१२ ॥ For Private And Personal Use Only ॥२०५॥ ॥२०६ ॥ ॥२०९॥
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy