SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१ द्वेषातिगं मानसमान्तरं चे तद्वृत्तितो ज्ञायत श्रात्मतत्त्वम् चेद्भासते संस्थिरमात्मचित्तं, तद्भासते संस्थिरमेव सर्वम् ॥ मूर्छातिगान्मानसयोगतः स्यास्वयं स श्रात्मा परमोऽवधूतः ॥ १५७ ॥ चित्तैर्भवस्य भ्रमणं चकास्ति, चित्तैर्भवानां च भवेद्विनाशः प्रवर्धते चंचलताऽपि चित्तै, राशाऽपि सर्वस्य सुखस्य चित्तैः Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १५६ ॥ ॥ १५८ ॥ ।। १५६ ।। मनः कपिमहसुरां निपीय, निरन्तरं कूर्दति धाम धाम्नः ॥ मनःकपि र्यो विषयातिगोऽयं, प्रवर्ततेऽसौ स्थिर सौख्यधाम कष्टक्रियां प्रकुर्वन्ति न कुर्वन्ति वशं मनः निष्फलाऽस्ति क्रिया तस्य यथा चित्रं रजःस्थले ॥ १६० ॥ कम्पमाने सरोनीरे चन्द्रबिम्बञ्च कम्पते ॥ स्थिरे सति सरोनीरे स्थिरो वशमना जनः ॥ १६१ ॥ पुरुषार्थं मुदा धृत्वा, कर्तारः स्ववशं मनः ॥ श्रात्मार्थिनो जनास्ते तु न दीना कैश्च हेतुभिः ॥ १६२॥
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy