SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org હ न रागरोषौ भवतो यदन्त, देहेन शून्यो भगवान्स साक्षाद् । कार्ये विना तत्समवायिहेतुं, निमित्तहेतोः कथमस्ति धाम अनादिकालाज्जगदस्ति सत्यं, स्वयं च तत्सिद्धमिदं च वित्त । कर्ता न तस्य प्रभुरस्ति कश्चिदेवं स्वचित्ते धियमानय त्वम् । अनादिकालात्परिणामभाजी, वाशुद्धतत्तत्परिणामयोगात् । देहादिकानामयमस्ति कर्ता, स्वात्मेति कर्तृत्वपदप्रयोगः आत्मा स एवाऽस्ति परो महेशः, सत्तानयेनेतिबुधैः प्रणेयम् । स्वर्ण यथा शुद्धमशुद्धमस्ति, न्यायं च सद्युक्तियुतं गृहाण स्वतः परेषां परिणामयोगात्स एव श्रात्मा परकारकोऽस्ति । स शुद्धतत्तत्परिणाम वाँश्चे त्स्वेषां गुणानां हि तदाऽस्ति कर्ता ॥ ८७ ॥ -- Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ८३ ॥ ॥ ८४ ॥ ॥ ८५ ॥ ॥ ८६ ॥
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy