SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११ Acharya Shri Kailassagarsuri Gyanmandir उत्पद्यते राजगृहेऽपि कश्चित्, कश्चित्पुनर्भिक्षुक जीर्णकुट्याम् । दानोत्थपुण्यस्य विनोररीस्थान्, न्यायालये सन्तमसं तमश्च ॥ ५२ ॥ ॥ ५३ ॥ व्रतेन दानेन तपोजपाभ्यां, पुण्यस्य बन्धो भवति स्फुटञ्च । तस्यानुसारं लभते च जन्म, सद्युक्ति मेतां हृदये कुरुष्व पाश्चात्यलोकैः सह सङ्गमेन, वैकल्यमाप्नोति सतां च बुद्धिः । तोक्तशास्त्रश्रवणं विना स्या, सदैव ते नास्तिकता मनस्सु ॥ ५४ ॥ करोति संगं न च सद्गुरूणां, सद्ग्रन्थपाठं न तथा करोति । सदा पुरस्कृत्य मतिं स्वकीयां, सदैव मूढः कुपथे प्रयाति For Private And Personal Use Only ॥ ५५ ॥ न दीर्घदृष्टिः समुदेति येषां, तत्वावबोधोऽपि तथा न येषाम् । सुधारयन्ते किमिहाऽतिमूढा; निर्बुद्धयः कौशलशक्तिशून्याः ॥ ५६ ॥
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy