SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ પાઠ ૭ મો गुहा स्त्री. गुई. विरहित वि. २हित, विना. चन्द्रगुप्त पुं. भौर्यवंशी माध.| सचिव पुं. प्रधान. तारुण्य न. १२९१५j. सामन्त पुं. नानो २%. दात्र न. हात२. सूची स्त्री. सोय, सजी. द्रम्म न. हाम, भडं, पैसो. स्त्रज स्त्री. भाणा. बाहुल्य न.guj. हा म. ६ अर्थम. वर पुं. १२, १२६ान. વાક્યો कथं य एव मद्विनाशेन चन्द्रगुप्तं सेवितुमुद्यता: त एव मां परिवृण्वन्ति ?। तं संदेशं देवः श्रोतुमर्हति। स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया। 'कर्ण-सूची-प्रवेशाभं सुता-जन्म सोऽशृणोत्। आर्यपुत्र ! त्वया विरहिता मुहूर्तमपि स्थातुं न शक्नोमि, तदवश्यं मयाऽपि गन्तव्यमरण्यम्, अवमत्य चेद् गच्छसि मां, गच्छ, सिध्यतु तवाभीष्टम् । अव+मन+य = अवमत्य थायछे. महती कथैषा न शक्यते संक्षिप्य कथयितुम् । शृणु वर्ण्यमानमस्य वृत्तान्तम्। दशरथो राजा सामन्तान्सचिवानपि राममानेतुं प्राहिणोत् । नित्यमप्येवं वदन्ती हा त्वामपि दुनोम्यहम्। 'कस्मिन्प्रयोजने मयायं प्रहितः' इति प्रयोजनानां बाहुल्यान्न खलु स्मरामि। १. मम विनाश: - मद्विनाशः, तेन मद्विनाशेन । १. तु तृतीया. २. सूच्याः प्रवेश:-सूचीप्रवेशः, कर्णे सूचीप्रवेशः = कर्णसूचीप्रवेशः, कर्णसूचीप्रवेशस्य आभा यस्य तत् - कर्णसूचीप्रवेशाभम् । 33
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy