SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨ જ तौ जायापती' मुहुर्मुहुः स्वादूनि निर्झर-जलान्याचामन्तौ, पदे पदे सान्द्रासु तरुच्छायासु विश्राम्यन्तौ, विविधानि च कुसुमान्युपजिघ्रन्तौ,शनैः शनै गिरिमारोहताम्। ततो दस्यवः सर्वेषामपि जनानामलङ्कारादीन् लुण्टितुमुपाक्रमन्त । सूर्ये तपत्यावरणाय दृष्टेः, कल्पेत लोकस्य कथं तमिस्त्रा। धमेद्धमेनातिधमेदतिध्मातं न शोभते। चन्दनागरु कस्तूरी-घनसारादि-गन्धतः । आक्रामति नरं सद्यो दन्दशूक इव स्मरः ।। मयं5२ ५५५ सपने मोनो समूह १२3 9. (दंश) पेलामो ५i६॥ १3 जोने छुपापेछ. (गुह्) कुमारपालना तिनां साधुमो ५९ १५।। रे छे. (पण) सिद्धरा पोताना शत्रुमीने संताप्या. (धूप) म लिननी स्तुति शमे छीमे. (पन्) पाएमामी डोओ ३पीया व नित्य वेपार ६३ . (पण) सपालमाथी नील्यो (निस्+क्रम्) मने 4 भायो. (दंश्) तभे योभा मतैयार थामी छो? (सस्) तेनु यित्त ( मपामा योटयु. (स) रंगरे ४ राशीन खरंगे छ. (रज्) १. जाया च पतिश्च-जायापती। द्वन्द्व. ૨. પંચમી વિભક્તિના અર્થમાં અને કોઈવાર સપ્તમી કે તૃતીયા विमस्तिनाममा नामने तस् प्रत्यय बागाने मव्यय बनेछ. गन्ध+तस् = गन्धतः । गंधथी, गंधवडे. १3
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy