SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 416 33 मो ૩. નિન્દા અને કુચ્છ અર્થમાં રહેલું તુન્ નામ, બીજા નામ સાથે નિત્ય सभास. पामेछ. निन्दितः पुरुषः दुष्पुरुषः । मे प्रमा, दुर्जनः । कृच्छ्रेण कृतम् दुष्कृतम् । निन्दितं कृतम् दुष्कृतम् । ४. પૂજા અર્થમાં રહેલું સુનામ, બીજા નામ સાથે નિત્ય સમાસ પામે છે. शोभन: राजा सुराजा से प्रभारी सुजनः । ५. અલ્પાર્થ મા અ. બીજા નામ સાથે નિત્ય સમાસ પામે છે. ईषत् पिङ्गलः आपिङ्गलः । प्रादि तत्पुरुष प्रगतः आचार्य: प्राचार्यः । प्रवृद्धः गुरुः प्रगुरुः । विरुद्धः पक्षः विपक्षः । अभिप्रपन्न: मुखम् अभिमुखः । ७. अनुगतमर्थेन अन्वर्थं नाम। वियुक्तमर्थेन व्यर्थं वचः। 5. उद्युक्तः संग्रामाय उत्संग्रामो नृपः । उत्क्रान्तं सूत्रात् उत्सूत्रम् वचः। 5. ઉપપદ તપુરુષ કૃમ્રત્યય कुम्भं करोति कुम्भकारः । तन्तून्वयति तन्तुवायः । पापं हन्ति पापघातो' यतिः । भारं वहति भारवाहः । द्वारं पालयति द्वारपालः ।..... साम गायति सामग: । सामगी। .. अ (टक) क्लेशमपहन्ति क्लेशापहः । तमोपह: । जलं ददाति जलदः । अ(ड) कुमारं हन्ति कुमारघाती। .. .............. इन् (णिन्) वातं हन्ति वातघ्नं तैलम् । वृत्रं हन्ति वृत्रघ्नः । शत्रुघ्नः ।अ (टक्) उदरमेव बिभर्ति उदरम्भरि: । कुक्षिम्भरिः ।............. इ (खि) पूजामर्हति पूजार्हा साध्वी। धनुर्धरति धनुर्धरः । जलधरः । पयोधरः । मनोहर: प्रासादः । ............... अ (अच्) १. 41. 36. नि. ४. २. ५.. २५. नि. ८. ૩. અહીં પ્રત્યય ખિતું છે માટે પૂર્વે મેં આવે છે. ૨૨૫ .......... अ (अण)
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy