SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૩ મો १. शत पडेलांनी संध्या उत्त२५६माटोयतो द्वित्रि भने अष्टन्ने બદલે દાત્રમ્ અને મા થાય છે, પણ કશીતિ ઉત્તરપદ હોય ત્યારે અને બહુવ્રીહિ' સમાસ હોય ત્યારે તેમ થતું નથી. द्वौ च दश च द्वादशन मे प्रमाणे त्रयोदशन् , अष्टादशन् , द्वाविंशति । त्रयोविंशति । अष्टाविंशति । द्वात्रिंशत् । त्रयस्त्रिंशत् । अष्टात्रिंशत् । ५९l, व्यशीति, व्यशीति, अष्टाशीति । २. चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति, भने नवति उत्त२५६ હોય ત્યારે દા ત્રયમ્ અને અષ્ટ વિકલ્પ થાય છે. द्वाचत्वारिंशत, द्विचत्वारिंशत । त्रयश्चत्वारिंशत, त्रिचत्वारिंशत । अष्टाचत्वारिंशत् , अष्टचत्वारिंशत् । द्वापञ्चाशत् , द्विपञ्चाशत् । त्रयः पञ्चाशत्, त्रिपञ्चाशत् । अष्टापञ्चाशत्, अष्टपञ्चाशत् ।। द्वाषष्टि द्विषष्टि त्रयःषष्टि, त्रयष्षष्टि, त्रिषष्टि । अष्टाषष्टि, अष्टषष्टि । द्वासप्तति, द्विसप्तति । त्रयस्सप्तति, त्रयः सप्तति, त्रिसप्तति । अष्टासप्तति, अष्टसप्तति । द्वानवति, द्विनवति । त्रयोनवति, त्रिनवति । अष्टानवति, अष्टनवति । આવૃત્તિદર્શક સંખ્યાવાચક શબ્દો 3. 'वार' अर्थभां-(१) संध्यापाय शोथी कृत्वस् प्रत्यय थायछ. (२) द्वित्रि भने चतुर् थी स् (सुच्) प्रत्यय थायछे. भानामो सव्यय छे. पञ्चकृत्वो भुङ्क्ते । पायवार पाय छे. षट्कृत्वः, विंशतिकृत्वः, शतकृत्वः कतिकृत्वः । ॐत्या. द्विः बेवार त्रिः त्रापार चतु: यारवार. ४. एकश६९५२थी 'वार' अर्थभांसकृत् थायछे.सकृत् सेवा२. १. सुमो, ५u. 3१.नि.१. द्विः दश-द्विदशाः वृक्षाः । २० वृक्षो. २. चतुर+सुच-स्तोपायजे. ૧૫o
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy