SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૩ મો પાઠ ૨૩ મો. સંખ્યાવાચક શબ્દો સામાસિક સંખ્યાવાચક શબ્દો एकश्च दश च चत्वारश्च दश च पञ्च च दश च षट् च दश च नव च दश च एकोना चासौ विंशतिश्च एकश्च विंशतिश्च चत्वारश्च विंशतिश्च चत्वारश्च त्रिंशच्च एकोना पञ्चाशत् चत्वारश्च षष्टिश्च त्रयश्च अशीतिश्च षट् च अशीतिश्च नव च नवतिश्च षट् च नवतिश्च नव च नवतिश्च एकश्च शतं च द्वौ चशतं च अष्ट च शतं च एकविंशतिश्च शतं च एकादश चतुर्दश पञ्चदश षोडश नवदश एकोनविंशतिः एकविंशति: चतुर्विंशति: चतुस्त्रिंशत् एकोनपञ्चाशत् चतुष्षष्टिः चतुःषष्टिः त्र्यशीतिः षण्णवतिः नवनवतिः षण्णवतिः नवनवतिः 2 2 2 2 2 2 ૧૧ ૧૪ ૧૫ ૧૬ ૧૯ ૧૯ ૨૧ ૨૪ ३४ ૪૯ ૬૪ ૮૩ ८६ ૮૯ ૯૬ ૯૯ ૧૦૧ ૧૦૨ १०८ ૧૨૧ एकशतम् द्विशतम् अष्टशतम् एकविंशतिशतम् १. एकादशन् भने षोडशन् ज जे शब्दो स्वयंसिद्ध छे. जीक रीते पए। आा समासो ऽरी शाय छे. एकाधिका दश एकादश । एकोत्तर दश एकादश । पञ्चाधिका दश पञ्चदश । त्याहि. १४८
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy