SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ૩નકારાત્ત પુંલિંગ વાત શબ્દનાં રૂપો. बाल: बालौ बालाः १ बालम् बालौ बालान २ बालेन बालाभ्याम् बालैः 3 बालाय बालाभ्याम् बालेभ्यः ४ बालात् बालाभ्याम् बालेभ्यः ५ बालस्य बालयोः बालानाम् । बाले बालयोः बालेषु ७ बाल ! बालौ ! बाला:! सं. નકારાન્ત નપુંસકલિંગ નામોના પ્રત્યયો. म् ई इ प्रथम, द्वितीया ० ई इ संबोधन બાકીના પ્રત્યયો પુલિંગ પ્રમાણે ૩કારાન્ત નપુંસકલિંગ મન શબ્દનાં રૂપો. कमलम् कमले कमलानि १ कमलम् कमले कमलानि २ कमलेन कमलाभ्याम् कमलैः 3 कमलाय कमलाभ्याम् कमलेभ्यः ४ कमलात् कमलाभ्याम् कमलेभ्यः ५ कमलस्य कमलयोः कमलानाम् ६ कमले कमलयोः कमलेषु ७ कमल ! कमले! कमलानि ! सं. પર
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy