SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विफल वि.३५ वरनु, न | शरण वि. श२९॥ वट पुं. 43 श्वशुर पुं. ससरो विशाल वि. विशाण, मोटुं । स्वभाव पुं. स्वभाव, धर्म व्यसन न. टेव, दु:५, सं.32 स्वहित न. (स्वस्य हितम्) शक्य वि. पनी 3 तेवू | पोतान रित | हृदय न. ६६य, यु. સંસ્કૃત વાક્યો कः किं वदति ? कस्याहं, कस्य बान्धवाः? यस्यास्ति वित्तं स नरः कुलीनः । सर्वे गुणाः काञ्चनमाश्रयन्ते । नियोगाद् भ्रष्टस्य सर्वमपि विफलम् । नात्मीयाः कस्यचिन्नृपाः। धर्मः सर्वस्य भूषणम् । यो व्यसने तिष्ठति, स बान्धवः । एकोऽहं, नास्ति मम कोऽपि । इमौ द्वौ भोगिलालस्य पुत्रौ स्तः । अनयोर्ज्ञानं शोभनम् । वनमिदं रमणीयम्; इमे आम्राः, आम्रस्यैतानि पक्वानि फलानि मह्यं रोचन्ते, असौ वटः, एष निम्बः, वृक्षेभ्यः पतितानीमानि कुसुमानि सन्ति, अयं कासारः, कासारेऽमूनि कमलानि दृश्यन्ते, अमी मृगा धावन्ति, कोऽयंजन आगच्छति ? 63
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy