SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ જૈન ચિત્રકલપકુમ જે આનંદ આપનાર છે, કપૂર, લવિંગ, મલયાચળ પર્વતનું ચંદન, કાળાગુરુ, ઉત્તમ કંક, તુષ્ક એ સર્વ પ્રકારનો ધૂપ ઉવેખવાથી તેને મનોહર મધમધતો સુગંધ ઉત્પન્ન થવાથી જે મનોહર દેખાય છે. મણિનાં કિરણો વડે જેમાંથી અન્ધકારને નાશ થએલો છે.–ઘણું કહેવાથી શું ?' (૩) વળી આઠમા મલ્લિ’ અધ્યયનમાં ભિત્તિચિત્રાનો ઉલ્લેખ કરવામાં આવ્યું છે: तेणं कालेगं २ कुरुजणवए होत्था हथिणाउरे नगरे अदीणसत्तु नाम राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिनए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिने कुमारे अन्नया कौटुंबिय० सावेति २ गच्छह णं तुम्भे मम पमदवर्णसि एगं महं चित्तसभं करेह अणेग जाव पच्चप्पिणंति. तते णं से मलदिन्ने चित्तगरसेणि सद्दावेति २ एवं वयासी तुम्भे णं देवा ! चित्तसभं हावभावविलासबिब्बायकलिएहिं रूवेहिं चित्तेह २ जाव पचप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति २ जेणे व सयाई गिहाई तेणेव उवा० २ तुलियाओ वनए य गेहंति २ जेगेव चित्तसभा तेणेव उवागच्छति २त्ता अणुपविसति २ भूमिभागे विरंचंति २ भूमि सज्जेति २ चित्तस हावभाव जाव चित्तेउं पयत्ता याचि होत्था, तते णं एगस्स चित्तगरम्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्स णं दुपयस्स वा चउपयस्स अपयस्त वा एगदेसमविपासति तस्स ण देसाणुसारेणं तयाणुरूवं निव्वत्तेति, तए णं से चित्तगरदारए मल्टीए जवणियतरियाए जालंतरेण पायंगुटुं पासति तते णं तस्स गं चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीएवि पायंगुटाणुसारेणं सरिसग जाव गुणोववेयं रूवं निव्वत्तितए, एवं संपेहेति २ भूमिभाग सज्जेति २ मलीएवि पायंगुटाणुसारेणं जाव निवतेति, तते णं सा चित्तगरसेणी चित्तसभ जाव हावभावे चितेति २ जेणेव मल्लदिन्ने कुमारे तेणेच २ जाव एतमाणत्तियं पञ्चप्पिणंति, तए णं मलदिन्ने चित्तगरसेणि सकारेइ विपुल जीवियारिहं पीइदाणं दलेइ २ पडिविसज्जेइ, तए णं मल्लदिने अन्नया पहाए अंतेउरपरियालसंपरिबुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवा० २ चित्तसभं अणुपविसइ २ हावभावविलासबिब्बोयकलियाई रूवाई पासमाणे २ जेगेव मल्लीए विदेहवररायकमाए तयाणुरूवे णिय्वत्तिए तेणेव पहारेत्थ गमणाए, तए णं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयाणुरूवं निब्बत्तियं पासति २ इमेयारूवे अन्मथिए जाव समुप्पज्जित्था-एस ण मल्ली विदेहवररायकन्नत्तिका लज्जिए वीडिए विअडे सणियं २ पच्चोसक्का, तए णं मल्लदिन्नं अम्मधाई पच्चोसक्वंतं पासित्ता एवं वदासीकिन तुम पुत्ता ! लज्जिए वीडिए विअडे सणिथं २ पच्चोसक्कइ ?, तते ण से मल्लदिन्ने अम्मघाति एवं वदासी-जुत्तं णं अम्मो ! मम जेट्टाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मन चित्तगरणिव्वत्तिय सभं अणुपविसित्तए ? तए णं अम्मधाई मल्लदिन्न कुमार व०-नो खलु पुत्ता! एस मल्ली, एस णं मल्ली विदे. चित्तगरएणं तयाणुरूवे णिव्वत्तिए, तते णं मल्लदिन्ने अम्मधाईए एयमद्रं सोचा आसुरुत्ते एवं वयासी-केसणं भी चित्तयरए अपत्थियपत्थिए जाव परिवज्जिए जे णं मम जमाए भगिणीए गुरुदेवयभूयाए जाव नियत्तिएतिक तं चित्तगरं वज्ज्ञं आणबेइ, तए णं सा चित्तगरस्सेणी इमीसे कहाए ला समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ ता करयलपरिग्गहियं जाव बद्धावेइ २ ता २ एवं वयासी एवं खलु सामी : तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाब णिव्वत्तेति तं
SR No.008468
Book TitleJain Chitra Kalpadruma 1
Original Sutra AuthorN/A
AuthorSarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year
Total Pages374
LanguageGujarati
ClassificationBook_Gujarati, Art, & Culture
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy