SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ .. विपिसास, भेGALA. ૧૮ वैशेषिकमते ताव-प्रमाणत्रितयं भवेत् ।। प्रत्यक्षमनुमानं च तार्तीयिकस्तथागमः॥ २९० ॥ અર્થ–પ્રત્યક્ષ, અનુમાન અને શબ્દ એ ત્રણજ પ્રમાણ વૈશેષિકને મને छ. (२८०) द्रव्यं गुणस्तथा कर्म, सामान्यं सविशेषकम् ॥ समवायश्च षट्तत्त्वी, तयाख्यानमथोच्यते ॥ २९१ ॥ मर्थ:--१ द्रव्य, २ गुण, 3 अभ, ४ सामान्य, ५ विशेष मने ६ सभવાય એ છ પદાર્થ વૈશેષિકને મટે છે. (૨૯૧) द्रव्यं नवविधं प्रोक्तं, पृथिवीजलवह्नयः॥ वायुर्दिकाल आत्मा च , गगनं मन एव च ॥ २९२ ।। मर्थः--१ पृथ्वी, २४स, 3 तेज, ४ वायु, ५ माश, ६ , ७. हिशा, ८ मामा भने ८ मन नव द्र०य (वैशेषिमते) छे. (२८२) नित्यानित्यानि चत्वारि, कार्यकारणभावतः॥ व्योम दिकाल आत्मा च , मनो नित्यानि पञ्च च ॥२९३ ।। અર્થ–પૃથ્વી, જલ, તેજ અને વાયુ એ ચાર દ્રવ્ય કારણ રૂપથી નિત્ય અને કાર્યરૂપથી અનિત્ય છે. અને આકાશ, દિશા, કાલ, આત્મા તથા મન એ पांय द्र०य ॥ नित्य छे. ( २८३) स्पर्शो रूपं रसो गन्धः, संख्याथ परिमाणकम् ॥ पृथक्त्वमथ संयोगो, विभागश्च परत्वकम् ॥ २९४ ॥ अपरत्वं बुद्धिसौख्ये, दुःखेच्छे द्वेषयनको ॥ धर्माधौ च संस्कारो गुरुत्वं द्रवतेत्यपि ॥ २९५॥ स्नेह : शब्दो गुणा एवं , विंशतिश्चतुरन्विता ॥ मर्थः--१ स्पर्श, २ ३५, 3 २८, ४ ५, ५ संध्या, ६ परिमाणु, ७ . य, ८ संयोग ८ विभाग, १० ५२त्य, ११ अ५२९५, १२ भुद्धि, १3 सौ "Aho Shrutgyanam"
SR No.008466
Book TitleVivek Vilas
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherDevidas Chhaganlalji
Publication Year
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy