SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०१ વિવેકવિલાસ, પંચમ ઉલ્લાસ. તે સ્ત્રી જેની તેની જોડે કલહ કરનારી થાય. (૯૬) अल्पवृत्तेन वक्रेण , शुष्केणलघुनापि च ॥ चिपिटेनातिरिक्तेन , पादाङ्गष्ठेन दूषिता ॥९७ ।। अर्थ:-- श्रीन पाने अंगुठी था। गास, वा, असो , नाना, 2ટા અથવા લાંબો અને બીજી આંગળીઓથી જુદો પડી ગએલો હોય, તે સ્ત્રી पाणी नवी. (८७). कृपणा स्यान्महापाणि-र्दीर्घपाणिस्तु कोपना॥ दुःशीलोन्नतपाणिश्च , निन्द्या विषमपार्णिका ॥९८॥ અર્થઃ—જે સ્ત્રીની પગની પાટલી મોટી હોય તે કૃપણ થાય, લાંબી હોય તે ક્રોધી થાય, ઉંચી હોય તે દુરાચારિણી થાય, અને ઉંચી નીચી હોય તે निनीय थाय. (८८) उच्छल«लिचरणा, सर्वस्थूलमहाङ्गलिः॥ बहिर्विनिपतत्पादा, दीर्घपादप्रदेशिनी ॥ ९९ ॥ विरलाङ्गलिको स्थूलौ, पृथू पादौ च बिभ्रती॥ सशब्दगॅमना स्थूल-गुल्फा स्वेदयुतांहिका ॥ १०० ॥ उदद्धपिण्डिका स्थूल-जङ्घा वायसजविका ॥ निर्मासघटकच्छाय-विश्लिष्टकृशजानुका ॥ १०१ ॥ बहुधारप्रस्नविका, शुष्कसंकटकट्यपि ॥ चतुर्विंशतितो न्यूना-धिकाङ्गुलकटी नता ॥ १०२॥ मृदङ्गयवकूष्माण्डो-दरिकात्युच्चनाभिका ॥ दधती वलितं रोमा-वर्तिनं कुक्षिमुन्नतम् ॥ १०३ ॥ अष्टादशाङ्कलन्यूना-धिकवक्षोरुहान्तरा ॥ तिलकं लक्ष्म वा श्याम, दधाना वामके स्तने ॥ १०४॥ "Aho Shrutgyanam"
SR No.008466
Book TitleVivek Vilas
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherDevidas Chhaganlalji
Publication Year
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy