SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीवृहद् धारणायंत्र। जाविवश्य :-- अमवृषहरिमकरास्तु अलजोमीनः शेषाः धनुर्ह रिकनि मनुज-- मकरंचकर्कमीनी पशवः कीटोकर्कवृश्चिको मनुजाः राशेर्जातयोशेयाः ४. शेषेषुस्युरुत्तरासः वृषभंमेषो हरिरलिंवश्या: ४१ वर्णाः :-- राशिवर्णाः क्षत्रियश्च श्रेष्टवर्णा यदिकन्या वैश्यः शूद्रश्चब्राह्मणः पतिपुत्रमृतिर्भवेत् पविग्रहाः :- क्रमाद्राशेः कुजःशुक्रः शुक्रःकुजोगुरुमं दो बुधश्च द्रो रविव॒धः शनिर्जीवश्चस्वामिनः ४३ मिन-शन : अर्कस्यजीवेन्दु चंद्रस्य रविसौम्यौ भौमस्यजीवेन्दुसौम्यस्य रविशुक्रौ जीवस्येन्दुकुजार्काः शुक्रस्यबुधमंदौ मंदस्यबुधशुक्रौ सर्वेषांमध्यस्थाः कुजाश्चमित्राःशुक्रशनीरिपू मित्रौशत्रुग्रहोनकोप्यस्ति ४४ सुराश्चमित्रारिपुस्तुचंद्रसुतः मित्रौ शत्रुपदे सदाचंद्रः ४५ मित्राःबुधशुक्रौचशत्रुस्तः मित्रौशत्रुसदार्कचंद्रौच ४६ मित्रोअरिणोसूर्यकुजचंद्राः शेषाप्रोक्ताःप्रवीणशानधनैः ४७ मस्परमेली :-- रवींदुगुरुकुजाश्च स्वस्मिमित्राणिसर्वाणि सौम्यशुक्रार्किराहवः परस्मिन् शत्रवःस्मृताः ४८ काममेली :- जन्मनिस्वस्मादग्रग-~~ तत्कालिनमित्रस्यात् पृष्टगत्रित्रिगृहस्थितःखेटः मित्रग्रहस्तुभवेदधिकमित्रः ४६ जीवनम् : ५० अशुभेद्विादशके चिन्तयेद्ग्रहमैत्रीसा एकनाथे मित्रनाथे नेष्टतत्मध्यमनाथे चाशुभे नवपंचके नान्यस्मिन् शुभमेलके एकमध्यमके शुभं घेकशत्रौ रिपुपतो
SR No.008459
Book TitleBruhad Dharana Yantra
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherCharitra Smarak Granthmala
Publication Year
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy