________________
तिलकमञ्जरी। नीलस्विषो बाणता द्विधाकृतोद्दण्डपुण्डरीकाः कादम्बाभिधामारवमुखरिताशामुखाः शिलीमुखाभिख्यां मुस्यामुद्वहन्तः, सायकाः प्रसस्नुः [ड। अतिसंहततया च तेषामन्तरितचक्षुरिन्द्रियाः पुरोवर्तिनामपि वीराणां रणमतीन्द्रियं नाद्राक्षुरमरपतयः, समीपेऽपि त्रिदशतां सुभटजनमुपागतं न स्वयानमारोपयितुमपारयन्नप्सरसः, समासन्नस्यापि न कबन्धस्य स्कन्धरुधिरधारया कपालान्यपूरयन् परेतयुवतयः, निरुद्धचन्द्रालोकबद्धान्धकारेषु च रुधिरनिम्नगातीरेषु प्ररूढतालतरुवनशङ्कया निर्विशङ्कमध्यासितोयवेतालमण्डलमध्याभिरमराङ्गनाभिररम्यन्त समरासादिताः पत्तयः [8] । मुहूर्ताच्च प्रीतहृदयः स नरपतिकुमारः सेनाधिपतिमवदत्-'वसायुध ! तवानेन सकललोकविस्मयकारिणा भुजबलेन धनुरिवावर्जितं मम निसर्गस्तब्धमपि हृदयम्, आशैशवादपारपौरुषमदोन्मादपरवशस्य मे शतशः संगरेषु संवृत्तः प्रवेशः, जातश्च सहस्रसंख्यैर्धन्विभिः सह समागमः,
बाणतां चोदहन्तः। द्विधाकृतोदण्डपुण्डरीकाः कादम्बाभिधां द्विधाकृतानि-छिन्नानि, उद्गतदण्डानि पुण्डरीकाणिछत्राणि यैस्ते तथोक्ताः, अन्यत्र छिनोद्दण्डपमाः, कादम्बा:-हंसाश्च । आरवमुखरिताशामुखाः शिलीमुखामियां शब्दशब्दितदिशुखाः, शिलीमुखाभिख्या, शिलीमुखाः-भ्रमराः [ड] ।
शारताम् , पक्षे नीलझिण्टीनामकबाणवृक्षताम् , उद्वहन्तः, तद्वृक्षाणामपि तादृक्कान्तिकत्वेन साधात् ; पुनः, द्विधाकृतोहण्ड. पुण्डरीकाः द्विधाकृतानि-खण्डितानि, उद्दण्डानि-ऊर्ध्वदण्डावलम्बितानि, पुण्डरीकाणि-रिपुभूतनृपच्छन्नाणि, पक्षे उद्दण्डानिऊवनालावलम्बितानि, पुण्डरीकाणि-कमलानि यस्तादृशाः, अत एव कादम्बाभिधां कादम्बेति कलहंससाधारणसंज्ञाम् , उद्वहन्तः, कलहंसानां शराणां च कादम्बसंज्ञकत्वात् ; पुनः आरवमुखरिताशामुखाः आरवैः-खशब्दैः, मुखरितानिप्रतिनादितानि, आशामुखानि-दिङ्मुखानि यस्तादृशाः, अत एव मुख्यां प्रधानभूताम् , शिलीमुखाभिख्यां भ्रमरसाधारणशिलीमुखेति संज्ञाम् , उद्वहन्तः, शराणां भ्रमराणां च शिलीमुखेतिसंज्ञकत्वात् [ड] । च पुनः, तेषां बाणानाम् , अतिसंततया अन्योऽन्यमतिमिलिततया, अन्तरितचक्षुरिन्द्रियाः अन्तरित-व्यवहितम् ; चक्षुरिन्द्रियं यासां तादृश्यः, अमरपतयः पतिबद्धदेवगणाः, पुरोवर्तिनामपि अग्रे स्थितानामपि, वीराणां सुयोधानाम् , अतीन्द्रियम् इन्द्रियागोचरम् , रणं संग्रामम् , चक्षुषा नेत्रेण, न अद्राक्षुः द्रष्टुमशक्नुवन् । पुनः समीपेऽपि पार्वेऽपि, पार्थस्थितमपीत्यर्थः, त्रिदशता संग्राममरणजन्यदेवत्वम् , उपागतं प्राप्तम् , सुभटजनं सुयोधजनम् , खयानं खवाह्यरथम् , आरोपयितुम् आरोहयितुम् , अप्सरसः खर्वेश्याः, न अपारयन् अशक्नुवन् , निरन्तरबाणप्रहारजनितान्धकारमयत्वेन पार्श्ववर्तिनोऽपि मृतसुभटा न दृष्टिगोचरीभवितुमशकनिति भावः । एवं समासनस्यापि पार्श्वस्थस्यापि, कबन्धस्य "मनुष्याणां सहस्रेषु हतेषु हतमूर्धसु । तदावेशात् कबन्धः स्यादेकोऽमूर्धा क्रियान्वितः ॥” इत्यन्यत्रोक्तशिरोरहितसक्रियशरीरस्य, स्कन्धरुधिरधारया स्कन्धरुधिरस्य-स्कन्धस्यन्दितशोणितस्य, धारया-प्रवाहेण, परेतयुवतयः पिशाचयुवतयः, कपालानि खकर्परान्, न अपुरयन् न पूरयितुमपारयन् । च पुनःनिरुद्धचन्द्रालोकबद्धान्धकारेषु निरुद्धः-अनवरतबाणवर्षणावरुद्धः, चन्द्रालोकः-चन्द्रप्रकाशो येषु तादृशेषु, अत एव बद्धः स्थापितः, अन्धकारो येषु, यद्वा निरुद्धेन चन्द्रालोकेन बद्धोऽन्धकारो येषु तादृशेषु, रुधिरनिमगातीरेषु शोणितनदीतटेषु, प्ररूढतालतरुवनशङ्कया प्रवृद्धतालाख्यवृक्षविशेषवनसन्देहेन, निर्विशकं निश्शर्वं यथा स्यात् तथा, अध्यासितोलवेतालमण्डलमध्याभिः अध्यासितम्-अधिष्ठितम् , ऊर्ध्ववेतालानाम्ऊर्ध्ववर्तिव्यन्तरविशेषाणाम्, मण्डलमध्य-मण्डलमध्यभागो याभिस्वादशीभिः, अमराङ्गनाभिः देवाशनाभिः, समरा. सादिताः समरात्-रणात्, आसादिताः-प्राप्ताः, पत्तयः पदातयः, अरस्यन्त रम्यन्ते स्म । च पुनः, महात क्षणात्, प्रीतहृदयः प्रसन्नमनाः, स नरपतिकुमारः राजकुमारः, सेनाधिपति सेनानायकं वज्रायुधम् , अवदत् उकवान् , वज्रायुध! हे तत्संज्ञकसेनापते ! सकललोकविस्मयकारिणा सकललोकानां सर्वजनानाम् , विस्मयकारिणापाश्चर्यजनकेन, अनेन तव भुजबलेन बाहुविक्रमेण, निसर्गस्तब्धमपि निसर्गेण-खभावेन, स्तब्धमपि-निश्चेष्टमपि, मम हृदयं, धनुरिच चापदण्ड इव, आवर्जितं नमितम् , सचेष्टतामापादितमित्यर्थः । आ शैशवात् आबाल्यात् , अपार पौरुषमदोन्मादपरवशस्य अपारम्-अत्यन्तम् , यत् पौरुषं पराक्रमः, तज्जन्येन मदेन-अभिमानेन, य उन्मादः
२७ तिलक.