________________
तिलकमञ्जरी।
राजगणिकाकटाक्षवीक्षणकृतार्थीकृतपूर्वसंसृष्टविटसामन्तं क्वचिददानरुष्टदुष्टप्रतीहारहठनिर्धार्यमाणरोषदष्टौष्ठावण्ठनातं सर्वतश्च प्रकटिताहङ्कारैः परुषहुङ्कारवित्रासितजनैरुद्धतांस्तर्जयद्भिर्मान्यलोकं कृताञ्जलिपुटैरावर्जयहिरूस्थितानुपवेशयद्भिरनुपयुक्तानिष्काशयद्भिरधिकृतान् स्वकर्मसु व्यापारयद्भिर्वावदूकान मूकवते धारयद्भिमहाप्रतीहारैः कृतावेक्षणं द्वारदेशादपक्रान्तसकलपदातिपरिवारैरुदंशुमणिमुकुटभास्वरशिरोभिराखण्डलच्छिन्नपिच्छैर्गिरिभिरिव शिखरदीप्यमानवामिभिरितस्ततो निषण्णैरेकैकानुचरकृतसाहायकैर्महादण्डनायकैरध्यासितमध्यमतिभूयस्तया च राजलोकस्य कृच्छूलभ्यनिर्गमप्रवेशावस्थानमास्थानमण्डपमगच्छत् [ग] ।।
तत्र च नृपतिदेवताराधनव्यतिकरण चिरकाललब्धावसरमतिदूरदर्शितादरैः प्रधानदौवारिकैः प्रवेश्य
टिप्पनकम्-प्रणधिलोकं दूतजनम् । कृतालोकेन एकत्र विहितालोकशब्देन, अन्यत्र कृतप्रकाशेन । गतिरभसदोलायमानकजलस्निग्धनीलशिखाकलापेन एकत्र गमनौत्सुक्येन चलन् कजलस्निग्धः चूडासमूहरे यस्य स तथोक्तस्तेन, अन्यन्त्र कलस्निग्धः इन्द्रमणितेजोज्वालाकलापो यस्य स तथोक्तस्तेन [घ]।
रञ्जिताः-प्रसादिताः, या राजगणिका:-राजवेश्याः, तासां कटाक्षेण-अपाङ्गभङ्गया, यद् वीक्षण-दर्शनम् , तेन कृतार्थीकृताःप्रमोदिताः, पूर्वसंसृष्टाः-पूर्वसम्मिलिताः, विटसामन्ताः-लम्पटक्षुद्रनृपा यस्मिंस्तादृशम् ; पुनः क्वचिदवानरुष्टदुष्टप्रतीहारहठनिर्धार्यमाणरोषदष्टौष्ठावण्ठनातं क्वचित्-कस्मिंश्चित् स्थाने, अदानेन-दानाभावेन, सृष्टः- क्रुद्धः, पुनः दुष्टप्रतीहारेग-दुष्टद्वारपालेन, हठेन-बलात् , निर्धार्यमाणः-समुदायात् पृथक् क्रियमाणः, रोषेण-अमर्षेण, दष्टौ ओष्ठौ यस्ताहशानाम् , अवण्ठाना- दुर्थलानाम् , मातः-समूहो यस्मिंस्तादृशम् ; पुनः सर्वतः सर्वांशतः, महाप्रतीहारैः प्रधानद्वारपालैः, कृतावेक्षणं कृतनिरीक्षणम् , कीदृशैस्तैः ? प्रकटिताहङ्कारैः आविष्कृताभिमानैः, पुनः परुषहुङ्कारवित्रासितजनैः परुषेण-तीव्रण, हुकारेण, वित्रासिताः-विभीषिता जता यैस्तादृशैः; पुनः उद्धतान् अविनीतजनान् , तर्जयद्भिः बिभीषयद्भिः, पुनः मान्यलोकं माननीयजनम् , कृताञ्जलिपुटैः रचिताञ्जलिपुटैः, आवर्जयद्भिः, नमस्कुर्वद्भिः; पुनः ऊर्ध्वस्थितान उत्थितान् , उपवेशयद्भिः उपवेशनं कारयद्भिः पुनः अनुपयुक्तान् अनावश्यकजनान् , निष्काशयद्भिः बहिरपसार. यद्भिः पुनः अधिकृतान् तत्तत्कार्येषु नियुक्तजनान् ; स्वकर्मसु स्वखकार्येषु, व्यापारयद्भिः प्रेरयद्भिः पुनः वावदूकान वाचालजनान् , मूकव्रते मौनव्रते, धारयद्भिः स्थापयद्भिः; पुनः कीदृशमास्थानमण्डपम् ? महादण्डनायकैः प्रधानदण्डनीत्यध्यक्षैः,अध्यासितमध्यम् अधिष्ठितमध्यभागम् , कीदृशैः द्वारदेशादपक्रान्तसकलपदातिपरिवारैः द्वारदेशात्-प्रवेशनिर्गमस्थानविशेषात् , अपक्रान्ताः-निष्क्रान्ताः, सकलाः-सर्वे, पदातयः-पादचारिणः, परिवारा: सैनिका येषां तादृशैः; पुनः उदंशुमणिमुकुटभास्वरशिरोभिः उदंशुभिः-उद्गताः, अंशवः-किरणा येषां तारशैः, मणिमुकुटः-मणिमयमस्तकाभरणैः,भास्वराणि-दीप्यमानानि, शिरांसि-मस्तकानि येषां तादृशैः, अतः आखण्डलच्छिन्नपिच्छैः आखण्डलेन-इन्देण, छिन्नाः खण्डिताः, पिच्छा:-पक्षा येषां तादृशैः, पुनः शिखरदीप्यमानवज्राग्निभिः शिखरे-उपरिभागे, दीप्यमानः-ज्वलन् , वनाग्निः-वज्रनिर्गतामियेषां तादृशैः, गिरिभिरिव पर्वतैरिवेत्युत्प्रेक्षा; पुनः कीदृशैः ? इतस्ततः अत्र तत्र, निषण्णैः उपविष्टै; पुनः एकैकानुचरकृतसाहाय्यकैः एकैकेन, अनुचरेण-भृत्येन, कृत, साहाय्यं सहायता, येषां तादृशैः पुनः कीदृशमास्थानमण्डपम् ? राजलोकस्य राजकीयजनस्य, अतिभयस्तया अत्यन्ताधिक्येन, कृच्छ्रलभ्यनिर्गमप्रवेशावस्थानं कृच्छ्लभ्यानि-स्थलसंकीर्णतया क्लेशसाध्यानि, निर्गमप्रवेशावस्थानानिप्रवेशः-तत्रागमनम् , निर्गमः-ततो निष्क्रमणम् , अवस्थान-तत्रावस्थितिश्च यत्र तादृशम् [ग]
च पुनः, तत्र सभामण्डपे, नृपतिदेवताराधनव्यतिकरेण नृपतेः-राज्ञः, देवताराधनव्यतिकरेण-देवताराधनव्यासङ्गवशेन, चिरलब्धावसरं चिरेण-दीर्घकालेन, प्राप्तावसरम् , अतिदूरदर्शितादरैः अतिदूरादेव, दर्शितः-प्रकटितः, आदरः-सम्मानो येस्तादृशैः,प्रधानदौवारिकैः प्रधानद्वारपालेः, प्रवेश्य प्रवेश्य प्रवेश कारयित्वा कारयित्वा,प्रत्येकशः