________________
टिप्पनक-परागविवृतिसंवलिता दितावसरैः श्रवणमूलमागत्य मध्याह्नकृत्याय प्रवर्तितो मागधश्लोकैरधिकृतैश्च राजलोकैः प्रववृते शनैः शनैः
खनिवासमागन्तुम् [ऐ] । अवहिताधोरणचालितवारणश्चोर्वीकृत्य विधृतेन तत्कालमाक्रान्तचूडामणि दिवसमणिमदृष्टपूर्वमादराद् द्रष्टुमागतेन पौर्णमासीहिमगभस्तिनेव निवारितललाटतपातपः सितातपत्रेण हयखुरोतरध्यारेणुधूसरितनेपथ्यरातपम्लानमौलिदामभिः सर्वतोऽनुगम्यमानो नृपतिभिरुपर्युपरि संदानितानेकबन्दनमालमूर्ध्वविधृतवेत्रयष्टिभिः प्रथममेव सत्वरप्रविष्टैरितस्ततः प्रहितदृष्टिभिरपालैर्निरीक्षिताशेषकक्षान्त. रमन्तरिक्षोल्लेखिभिरनेकशतसंख्यैः सितप्रासादैः सर्वतः समाकुलं राजकुलमाससाद [ओ]॥
द्वारदेशे च तस्य विधृतवाहनस्तिमितमावासगमनाय तियेगुन्नमितमुखसंज्ञया प्रस्थाप्योभयतः पार्थिवसमूहमन्तः प्रविश्य द्वितीये द्वारे वारणादवततार [औ]। निवारितपरिवारलोकश्च द्वारपालैः परिमिताप्त
पुरोहितैः-राजपुरस्कृतजनैः, परीक्ष्यमाणाः-क्रियमाणपरीक्षणाः, अध्ययनमुखराः-अध्ययनवाघालाः, उन्मुखाः-अध्ययनतत्पराश्य, द्विजाः-ब्राह्मणा येषु तादृशेषु, भूमिपतिः कीदृशः अवलोकिताभिमतनगरीप्रदेशः अवलोकिताः-निरीक्षिता, भभिमताः-द्रष्टुमभीष्टाः, नगर्याः-अयोध्यायाः, प्रदेशाः-स्थानानि येन तादृशः । पुनः समासादितावसरैः प्राप्तप्रवर्तनावसरैः, मागधश्लोक मागधानां-बन्दिनाम्, श्लोकः, अधिकृतैः प्रकृतकार्यनियुक्तैः, राजलोकः राजकीयजनैश्च, श्रवणमूलं कर्णविवरं पक्षे कर्णसमीपम् , आगत्य उपस्थाय, मध्याह्नकृत्याय मध्याह्नोचितम्नानादिकार्याय, प्रवर्तितः प्रेरितः [ऐ] अवहिताधोरणचालितवारणः अवहितेन-सावधानेन, आधोरणेन-हस्तिपकेन, चालितः-चलितुं प्रेरितः, वारणः-हस्ती यस्य तादृशः स राजा, राजकुलं राजमन्दिरम् , आससाद प्राप्तवान् , गतवानिति यावत् , “आधोरणा हस्तिपकाः" इत्यमरः । कीदृशः ? ऊवीकृत्य राज्ञ उपरि लम्बयित्वा, विधृतेन हस्तगृहीतेन, सितातपत्रेण श्वेतच्छत्रेण, निवारितललाटन्तपाऽऽतपः निवारितः-निवर्तितः, ललाटन्तपस्य-सूर्यस्य, आतप-तापो यस्य तादृशः, केनेव ?
आकान्तचूडामणिम् आक्रान्तः-व्याप्तः, चूडामणिः-मुकुटो येन तादृशम् , चूडामणेरभिमुखमुद्भासमानमित्यर्थः, अदृष्टपूर्वम् भिक्षकालोदयेन पूर्वमदृष्टम् , दिवसमणि सूर्यम् , आदरात् स्नेहात्, तत्कालं तत्क्षणम् , द्रष्टुम् निरीक्षितुम् , आगतेन भवतीर्णेन, पौर्णमासीहिमगभस्तिनेव पूर्णिमाचन्द्रेणेवेत्युत्प्रेक्षा।पुनः नृपतिभिः खाधिकृतभूपतिभिः, सर्वतः समन्ततः, अनुगम्यमानः अनुत्रियमाणः, कीदृशैः ? हयखुरोद्धृतरथ्यारेणुधूसरितनेपथ्यः हयानाम्-अश्वानाम् , खुरैः-शफैः, उद्धताः-उक्षिप्ताः, ये रथ्यारेणवः-रथमार्गधूलयः, तैः धूसरित-किञ्चित्पीतश्वेतताम्रापादितम् , मलिनीकृतमिति यावत् , नेपथ्य-वेषो येषां तादृशैः, पुनः आतपम्लानमौलिदामभिः आतपेन-सूर्यतापेन, म्लानिमापन्नानि, मौलिदामानि-शियोमाल्यानि येषां तादृशैः । कीदृशं राजकुलम् ? उपर्युपरि अर्बोधभागे, सन्दानितानेकवन्दनमालं सन्दानिताः-निबद्धाः, अनेकाः-बहवः, वन्दनमाला:-तोरणस्रजो यत्र तादृशम् ; पुनः द्वारपालैः द्वाररक्षकैः, निरीक्षिताशेषकक्षान्तरं निरीक्षितानि-अवलोकितानि, अशेषाणि-समप्राणि, कक्षान्तराणि-प्रासादप्रकोष्ठाभ्यन्तराणि यस्य तादृशम् , “कक्षा स्पर्धा पदे काभ्यां रथगेह-प्रकोष्ठयोः” इति धरणिकोशः, कीदृशैस्तैः ? ऊर्ध्वविधृतवेत्रयष्टिभिः उपयुत्थापितवेत्रदण्डैः; पुनः प्रथममेव राज्ञः प्रवेशात् प्रागेव, सत्वरप्रविष्टैः कृतशीघ्रप्रवेशैः; पुनः इतस्ततः अत्र तत्र, प्रहितदृष्टिभिः व्यापारितलोचनैः; पुनः कीदृशम् ! अन्तरिक्षोल्लेखिभिः गगनमण्डलोद्धर्षिभिः, अमेकशतसंख्यैः यहुशतसंख्याकैः, सितप्रासादैः घेतमन्दिरैः, सर्वतः समन्ततः, समाकुलं व्याप्तं वेष्टितमिति यावत् | ओ]।। . च पुनः, तस्य राजकुलस्य, द्वारदेशे द्वारस्थाने, विधृतवाहनस्तिमितं विधृत-निरुद्धम् , स्थिरीकृतमिति यावत् , बाहनं यस्य तादृशम् , अत एव स्तिमितं-स्थिरीभूतम् , पार्थिवसमूह नृपमण्डलम् , तिर्यगुम्नमितमुखसंशया विर्यक्-कुटिलं यथा स्यात् तथा, उन्नमितेन-उत्था पितेन, मुखेन, या संज्ञा-संकेतः, तेन आवासगमनाय, उभयतः उभयभागतः, प्रस्थाप्य प्रस्थानार्थमनुमन्य, अन्तः मध्ये, प्रविश्य प्रवेशं कृत्वा, द्वितीये अपरस्मिन् , द्वारे, वारणात् गजात , अपततार अधस्तादागतः [औ]। च पुनः, द्वारपालैः द्वाररक्षकभृत्यैः, निवारितपरिवारलोकः निवर्तितानु. गामिजनः, परिमिताप्तराजपुत्रपरिवृतः परिमितैः-अल्पसंख्यकैः, आप्ते:-विश्वस्तैः, राजपुत्रैः, परिवृतः-परिवेष्टितः सन् ,