________________
स्याथर्थप्रकाशे पत्तिः। न च दर्शितसंसगाँभयस्य वृत्यनियामकत्वात् कथं न च शितोभयसम्बन्धस्य कर्मत्वात्मकत्वात् कर्मप्रतियोगिताव्यावर्तकत्वं वृत्यनियामकसम्बन्धव्यावृत्तप्रतियो- तासंसर्गेण नामार्थप्रकारकशाब्दे द्वितीयान्तपदजन्योपस्थितेगिताकाभावाप्रसिद्ध रिति वाच्यम, यतः स एव वृत्यनिया- यभिचारः "देवाकर्णय संग्रामे चापेनासादिताः शराः" मकः स्वव्यावृत्तप्रतियोगिताकत्वेनाभावस्य जगवृत्तित्व इत्यादौ प्रागैव दर्शित इति कथमीदृशः कार्यकारणभाव इति (केवलान्वयित्व)-प्रयोजको यः सम्बन्धः, प्रतियोगिदै- वाच्यम्, आसादनकर्मत्वविशेषितशराणां वाक्यार्थत्वविरहात् शिष्ट्यबुद्धि न जनयति, यथा गगनादिसंयोगो गगनादिव- व्यभिचाराप्रसक्तेः । कृदन्ततद्धितान्तसमासानां वाक्यानां शिष्ट्यबुद्धि न जनयति, तदवलीढप्रतियोगिताकोभावो नामसंज्ञाविधानात् वाक्यार्थस्यापि तेषामर्थस्य नामार्थत्वजगद्वृत्तिः (केवलान्वयी)। प्रकृते दशितसंसर्गोभयस्य मक्षतमेवेति कर्मतासंसर्गेण कृदन्तादिवाक्यार्थप्रकारिका गमने मनुष्यात्मकप्रतियोगिवैशिष्ट्यबुद्धिजनकत्वात् न तद्- शाब्दधीः नामार्थप्रकारिकैवेति पाचकमानय, दाक्षि भोजय, यावृत्तप्रतियोगिताकोऽभावी जगवृत्तिरिति स्वावलीढप्रतियो- स्वेष्टतीर्थङ्करं पूजयेत्यादी न द्वितीयान्तपदजन्योपस्थितेगिताकाभावस्य केवलान्वयित्वप्रयोजकत्वस्वरूपस्य वृत्यनि- रन्वयव्यभिचारः । एवं खगो भूमि गच्छति न तु स्वमित्य यामकसम्बन्धप्रतियोगितात्वाऽव्यावर्तकत्ववीजस्य दर्शितोभय- त्रापि दर्शितोभयसंसर्गात्मककर्मतासंसर्गेण भूमिप्रकारिकाया सम्बन्ध विरहात् नानुपपत्तिरिति ।
तथाविधसंसर्गावलीढप्रतियोगिताकस्वाभावप्र कारिकायाः एव न चैवमधिकरणं द्वितीयार्थोऽस्तु तस्यैव दर्शितोभय- शाब्दधियः समभ्युपगमः, वृत्यनियामकसंसर्गस्य प्रतियोगिसम्बन्धावलीढप्रतियोगिताकोऽभावः प्रकृते प्रतीयतेति वाच्यम् ताव्यावर्तकतायाः तर्क विदैवाभ्युपगमादिति चेन्न, वृत्त्यनिअधिकरणस्य द्वितीयार्थत्वे वाच्यताव्यावर्तकविशेषणांशे गौर- याकसंसर्गस्य प्रतियोगिताव्यावर्तकत्वेऽपि द्वितीयायाः सार्थवस्य दर्शितत्वात् । न चैवं दशितस्थले संसर्गानुवादकतया कताया अवश्याम्युपेयत्वात्, चैत्री ग्राम गच्छति न तु मनुष्य साधुत्वे द्वितीया सर्वत्र साधुत्वार्थेवास्तु किमाधेयत्वादी मित्यादौ क्वचित्साधुत्वार्थत्वेऽपि सर्वत्र साधुत्वार्थमात्रतया तस्याः शक्तिकल्पनेन; ग्रामं गच्छतीत्यत्र शितोभय द्वितीयायाः कर्म त्वाद्यनर्थकत्वे मानाभावात् । न च सम्बन्धेन गम्यर्थे व्यापारे नामार्थस्य ग्रामस्य अन्वयः ताद
कर्मत्वाद्यर्थकत्वेऽपि मानाभावात द्वितीयाया निरर्थकत्वमिति शससगण नामार्थप्रकारकशाब्दबोधे द्वितीयान्तप्रातिपदिक- वाच्यम. द्वितीया न कर्मत्ववाचिकेति ज्ञानेऽपि ग्राम गच्छजन्या पदार्थोपस्थिति: गम्यादिधातुजन्या व्यापारोपस्थितिश्च तीत्यत्र कर्मतासंसर्गेण ग्रामस्य गमनेऽन्वयप्रसरते:, ग्रामीयं कारणम् तेन ग्रामो-ग्रामाद-ग्रामेण गच्छतीत्यादौन तथा- न कर्मत्वमिति बाधज्ञानेऽपि कर्मतासंसर्गेण ग्रामस्थ गमने शाब्दधी: ग्रामोपस्थितेद्वितीयान्तपदाजन्यत्वात् । न वा
ऽन्वयबोधप्रसङ्गाच्च तथाविधबाधस्य कर्मतासंसर्गकग्रामान्वस्वारी कलक्षणाय स्तार्किकैः स्वीकारेऽपि घटपदेन लक्ष- यबुद्धावविरोधित्वात् । एवं गमनं न ग्रामकर्मताकमिति णया स्पन्दोपस्थितावपि ग्रामो घट इत्यादी तथा शाब्दधी बाधकालेऽपि सति तात्पर्षे कर्मतासंसर्गेण ग्रामस्यान्वबोधः स्पन्दोपस्थितेर्धातुजन्यत्वविरहात । एवं सर्वनैव स्ववत्ति- स्यात् । तत्संसर्गाभाववत्ताज्ञानस्य तत्संर्गकबुद्धावविरो फलसम्वन्धितत्व-स्ववृत्तिभेदप्रतियोगिताव्यावर्तकत्वोभयसंस
धित्वात् । किं च द्वितीयाया निरर्थकत्वे-साधुत्वमानार्थकत्वेगेंण मामार्थप्रकारकशाब्दबोधे द्वितीयान्तपदजन्योपस्थितेः
कर्म गच्छतीति प्रयोगः प्रसज्येत. कर्मणः कर्मतासंसर्गेसामान्यतो हेतुत्वम् : धाततुजन्योपस्थितिस्तु विशेषतः कारणम
णान्वयबोधे निष्प्रत्यूहत्वात् । सार्थकत्वे तु न तथा प्रयोगः तेन स्पन्दिजन्योपस्थितेरहेतुत्वेन ग्राम स्पन्दते इत्यादौन तथा
सम्भवति, कर्मत्यत्र द्वितीयाया निराकाङ्क्षत्वात् । शाब्दि.शान्दबोधः ।
कमते कर्मणो द्वितीयार्थत्वात कर्मकर्मेत्यभेदान्वयबोधोन