________________
३७
-rmwarmirmirmirmirrrrrrrrrrrrrammmmmwr.mom..mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmr.meremorror
द्वित्तीयार्थप्रकाशः त्यसंभवश्च, जातिनिरूपितस्याभावनिरूपितस्य च समवा. देशस्य प्राचीपदप्रतिपाद्यत्वान्नानुपपत्तिः । एवं शकुनिः यसङ्कचिताधेयत्वस्याप्रसिद्धरिति वाच्यम, आधेयतात्वेना- खं गच्छतीत्यत्र खपदेन वायुमण्डलस्य प्रतिपादनान्नानुपपत्तिः । धेयतासामान्यस्यैव द्वितीयार्थत्वेन शक्त्यानन्त्यविरहात् । एव प्रयाक्तपुर
ना एवं प्रयोक्तपुरुषाधिष्ठितदेशावधिकगमनकत देशससवेतपरगम्यादिसभभिव्याहारात्तु समवायव्यावृत्ताधेयत्वीयस्वरूप- त्वनिरूपितापरत्वस्य समानाधिकरणः संयोग: आङ वजिसम्बन्धेन फले संयोगादावाधेयत्वस्यान्वयोपपगमात । दशित- तस्य गमेः फलमिति, तेन प्रयागात्काशीमागच्छति इन्द्रप्रस्थं प्रयोगे जातिनिरूपितस्याभावनिरूपितस्य चाधेयत्वस्य सम
गच्छतीति प्रयोगः, प्रयागाद् इन्द्रप्रस्थमागच्छति काशीं गच्छवायव्यावृत्ताधेयत्वीयस्वरूपसंसर्गावलीढप्रतियोगिताकमभावं तीति न प्रयोगः पाटलिपुत्रस्थितानाम् । संयोगे बोधयता नञा निषेधप्रतीतिसम्भबाच्च । कालिक- ननु भेदस्य द्वितीयार्थताभ्युपगमेन 'विहगो भूमि गच्छति स्वरूपसम्बन्धावलीढाधेयत्वीयस्वरूपसंसर्गस्य द्वितीयावाच्या- न तु स्वम्' इति एवं प्रभृतौ निषेघप्रतीत्युपपादनेऽपि चैत्रो धेयताया अनन्वयाप्रयोजकत्वात्-कालं पचतीत्यादयो न ग्राम गच्छति ननु मनुष्यमित्यादी निषेधप्रतीतिर्नोपपद्यते प्रयोगाः । अत एव कालिकविशेषणतादिघटितव्यापकत्वार्थ गम्यर्थसंयोगे चैत्रात्मकमनुष्यसमवेतत्वस्य व्यापारे च कालाध्वभावेत्यादि (२।२१३३) पृथगनुशासनमित्यादि तत्रव मनुष्यान्तरवृत्तिभेदस्य प्रतियोगिताव्यावर्तकतायाः सत्वात् व्याख्यास्यते । एवं स्वावयवव्यावाधिकरणतानिरूपितत्व- द्वितीयार्थयोराधेयत्वभेदयोनिषेधस्य तत्र बोधयितुमशक्यत्वात् संसर्गेण प्रकृत्यर्थस्य द्वितीयार्थाधेयत्वेन गम्यादिफलसंयो- चैत्रो मनुष्यं गच्छतीति प्रयोगापतिश्च । न च तत्तन्मनुष्यगाद्यन्वययोग्येऽन्वयो वक्तव्यः । स्वपदं परिचायकम्, अवयवः निष्ठान्योन्याभावप्रतियोगिताव्यावर्तकं तत्तन्मनुष्यवृत्तिसंयोगसमवायी, तेन गगनं, दिशं, कालं, क्षेत्रनं गच्छतीति जनकत्वविशिष्टं यावत्, तावदभावकूट एव नभा प्रतिप्रयोगोऽनुपपन्न इति वाच्यम्, इष्टत्वात् । परमाणुमनसोमिथः पाद्यते, तथा च चैत्रात्मकमनुष्यवृत्तिसंयोगजनकत्वविशिष्ट संयोगसत्तायामपि गगनघटयोरिव गम्यगन्तभावानभ्युप
यत् चैत्रात्मकमनुष्यवृत्तिभेदप्रतियोगिताव्यावर्तकत्वं चैत्रगमात् । गगनं न गच्छतीत्यादौ गगनपदं दर्शितसम्बन्धा
कर्मकान्यदीयगमनेऽस्ति तदभावस्य नसा बोधनात् मनुबलीदप्रतियोगिताकाकाशाभावपरं तादृशाभावस्य स्वरूप
ध्यान्तरकर्मकचैत्रककगमने यत्किञ्चिन्मनुष्यवृत्तिसंयोग
जनकत्वविशिष्टस्य यत्किञ्चिन्मनुष्यनिष्ठभेदप्रतियोगितासंसर्गेण द्वितीयाधेियत्वेज्वय इति ।
व्यावर्तकत्वस्य विरहेऽपि चैत्रो मनुष्यं न गच्छतीति न यदि च वृक्षादौ संयोगो धाप्यवृत्तिनंतु तदधिकरणता प्रयोगः, तादृशतावदभावकूटस्य तादृशचैत्रगमनेऽसत्त्वादिति तदा द्वितीयार्थाधेयत्वस्य स्वनिरूपकप्रकृत्यर्थात्मकाधिकरणा- वाच्यम्; भेदस्यैव द्वितीयार्थतया तावद्वयावर्तकत्वस्यानवयवनिष्ठव्यावर्तकतानिरूपितव्यावस्यतासमानाधिकरणेन सम पस्थित्या तदभावज्ञानासम्भवात्, तावदभावकूटस्य युगसहनामावलीसाधेयत्वीयस्वरूपसंसर्गेण गमिफले संयोगे त्यजिफले नेणापि ग्रहीतुमशक्यत्वात् । तस्माद् द्वितीयाया भेदार्थविभागे चान्वयः । तेन गगनदिक्कालादिकंगच्छति त्यजतीति कत्वेऽपि निषेधप्रयोगोपपत्तिर्न सम्भवतीति चेन्न; यतश्चैत्रो न प्रयोगः; दर्शितसंसर्गेण द्वितीयावाच्याधेयत्वस्य संयोगे ग्रामं गच्छति न तु मनुष्यमित्यादौ स्वसमवेतसंयोगजनकत्वविभागे च बाधात् । गगनादिकं न गच्छति न त्यजतीति स्वप्रवृत्तिभेदप्रतियोगिताव्यावर्तकत्वोभयसम्बन्धावलीढप्रतिवेत्यादौ द्वितीयार्थाधेयत्वस्य दर्शितसंसर्गावलीढप्रतियोगिता- योगिताको मनुष्यसामान्याभावो गमने नजा बोध्यते संयोगेन कोऽभावः संयोगे विभागे चान्वेतीति तत्प्रयोगोपपत्तिः। घटो नास्तीत्यत्र तृतीयान्तसंयोगपदमिव द्वितीया प्रतियोप्राची गच्छतीत्यादी दिगुपाधिमतः उदयगिरिसंनिहित- गिताव्यावर्तकसंसर्गानुवादकतयोपयुज्यते अतो न काप्यनुप