SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्यायर्थप्रकाशे साक्षात्संसर्गे तु विशिष्टधर्मावच्छिन्न जनकतावृत्तिरेकैव संस- रतानिरूपितविभागभेदोभयविशेष्यताकः सम्भवति । प्रकागता प्रतियोगित्वानुयोगित्वाभ्यां निरूप्यत इति परम्परावि- रताद्वयनिरूपित कविशेष्यताकस्य संशयादेरिव विशेष्यताद्वयशिष्टसंसर्गयोः संसर्गताविवेक इति न दर्शितप्रयोगप्रङ्ग इति निरूपितकप्रकारताकबोधस्याभ्युपेयत्वात् । अत एव वाच्यम्, परम्परासंसर्गतासु प्रथमा प्रतियोगितया चरमा संशयाव्यवहितोत्तरं प्रत्यक्षमिति वाक्येन मानान्तरेण वा पुनरनुयोगितया, प्रथमवानुयोगितया चरमैव प्रतियोगितया यस्मात्संशयादव्यवहितं तस्मादुत्तरं प्रत्यक्षमिति प्रत्याय्यते । निरूप्यत इन्यत्र विनिगमकाभावात् । दृश्यन्ते च प्राचां संशयत्वावच्छिन्न कप्रकारतयाऽव्यवधानोत्तरत्वविषयतयो : , निबन्धेषु प्रतियोगिविश्रान्ताः रचनाः । न चोयमययाऽपि ताम्यां च प्रत्यक्षविशेष्यताया निरूपणेन, फलत एकतमसंश परम्परातो विशिष्टस्य सतर्गताविवेक उपपद्यत इति वाच्यम् याव्यवहितपूर्वस्य चिरातीतसंशयाव्य वहितोत्तरप्रत्यक्षस्यानविलोमानुलोमपरम्परासंसीवच्छिन्नप्रतियोगिताकाभावयो- वगाहनात् : रविशेषप्रसङ्गात; इति परम्परायाः संसर्गत्वस्य नितरां प्रति योगितावच्छेदकत्वस्य चानुपपत्त्या पत्रं न पत्रात्पततीत्यत्र एवमेव धूमत्वादिसामान्यधर्ममन्तव्य वह्नयादेः कारनिषेधप्रतीत्यनुपपत्तिरिति चेत्, णत्वमपि सुग्रहम् । तत्तद्धमाब्यवहितपूर्वक्षणावच्छेदेन तत्त द्धमाधिकरणे विद्यमानस्थाभावस्य प्रतियोगितासामान्यापत्र म. म. गोकुलनाथोपाध्याया आहुः-पुष्पवन्तौ नेत्यत्र भावो बह्नौ धूमकारणता, स चैक एवाभावः न तु धूमव्यक्तिविभक्त्युपस्थाप्यद्वित्वविशिष्टयोः सूर्याचन्द्रमसोनार्थान्वये सू घटितकूटात्मकः युगसहस्रेणापि तादृशाभावस्य दुर्ग हत्वात् । र्यचन्द्रोभयत्वावक्छिन्न प्रतियोगिताकाभावो बुध्यताम्, यत्र तु सम्भवति चैकयैव धूमत्वावच्छिन्नावच्छेदकतया निरूपितम-- निष्पुष्पवन्तमित्यव्ययीभावस्तत्र द्वित्वोपस्थापकाभावात् द्वि व्यवहितक्षणावच्छिन्नत्वे अधिकरणत्वे चावच्छेदकताद्वयं ताभ्यां त्वावच्छिन्न व्यासज्यप्रतियोगिताकः सूर्याचन्द्रमसोरत्यन्ताभावः निरूपितं विद्यमानत्वे, तेन चाभावेऽवच्छेदकत्वमेकैकमेव प्रतीयते यथा, तथा न पत्रादित्यादौ विभागजनकत्वभेदप्रति परस्परनिरूपितम अभावनिष्ठावच्छेकत्वेन निरूपिता प्रतियोगितावच्छेदकत्वपर्याप्तप्रतियोगिताकोऽप्यभाव इति । योगितात्वावच्छिन्ना प्रतियोगितेति तनिरूपितोऽनुगतः सायदि च पुष्पवन्तपदादेः सूर्य चन्द्रोभयमर्थः तदा पञ्चम्या अपि मान्याभावः, तद्वद्धि प्रति धूमत्वावन्छिनेकप्रकारतानिरूपिविभागनिरूपकजनकत्व-भेदप्रतियोगितावच्छेदकत्वोभयमर्थः ताब्यवहितपूर्वक्षणावच्छिन्न त्वाधिकरणवृत्तिविशेष्यताद्वयनितथाचोभयत्वावच्छिन्ना प्रतियोगिता जनकतात्वनिष्ठयाऽव रूपितविद्यमानत्वनिष्ठ कविषयताको व्यभिचारग्रह एव विरोच्छेदकत्वनिष्ठया चावच्छेदकतया निरूप्यते । अथवोभय धी न तु धूमांन्त राव्यवहितपूर्वक्षणावच्छेदेन धूमान्तराधि स्वनिष्ठावच्छेदकता सामानाधिकरण्यन जनकतात्वावच्छदका करणे विद्यमानं वह यभावमावगाहमान इति पदवाक्य स्वाभ्यामवच्छिद्यते । तत्र जनकतारवनिष्ठावच्छेदकता छपकता रत्नाकरे । निरूपकत्ववृत्त्या सा च विभागवृश्या, अवच्छेदकतात्वनिष्ठातु प्रतियोगितावृत्या, सा च भेदनिष्ठयाऽवच्छेदकतया निरूप्यते । वस्तुतस्तु विभागो भेदश्च पञ्चम्यर्थः, विभागस्य जनस्रोतोद्वयमुखभूतं तु विभागभेदयोरवच्छेदकत्वद्वयमेकमेव कत्वेन भेदस्य स्व :मानधिकरणविभागजनकत्वविशिष्टेन पत्रत्वावच्छिन्नयाऽवच्छेदकतया निरूप्यत इति । अमु- प्रतियोगितावच्छेदकत्वेन सम्बन्धेन पतनादिक्रियायामन्वयः । मेवाभावं पत्रपतनकत्त पत्रे, विभागजनकत्वतनिष्ठभेदप्रति. तरोः पत्रं पतति न पत्रादित्यत्र पत्रवृत्तिभेदस्य दर्शितेन योगितावच्छेदकत्वं पतने नास्तीति वाक्येन प्रामाणिका विशिष्टप्रतियोगितावच्छेदकत्वेन सम्बन्धेनावच्छिन्नप्रतियोव्यवहरन्ति । एतादृशाभावबोध: पत्रत्वाधवच्छिन्नैकप्रका- ताकोऽभावो नजा पतने बोध्यते, अतो भेदस्य पत्रान्तरनि
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy