SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Prerwr namronm पञ्चम्यर्थप्रकाशः धातोः शक्तिमङ्गीकुर्वतः स्वोक्तफलत्वानाक्रान्तविभागस्य प्रत्यवतिष्ठन्ते- एवं सति वृक्षात्- पर्ण पतति म पत्रादित्यत्र धात्वर्थव्यापारावच्छेदकत्वासम्भावाच्च निषेधप्रतीत्यनुपपत्तः,पतने पत्रसमवेतविभागजनकत्वाभावस्य नभा बोधनासम्भवात्, अयोग्यत्वात्, गुणान्न पततीत्यादाविष पतेः संयोगरूपफलार्थकत्वे ग्राम गच्छतीतिवत् ग्राम प्रकृत्यर्थसमवेतत्वाभावस्य पञ्चम्यर्थविभागे बोधनस्यापततीत्यापत्तिरिति तु न, शक्तिस्वाभाव्येन तदुपस्थितसंयो प्यसंभवात् विभागस्य पत्रसमवेततया अयोग्यत्वात् । भेदस्य गस्याघोदेश एव अन्वयात् ग्रामस्य अधोदेशत्वविवाक्षायां पञ्चम्यर्थतावादे तु पत्रनिष्ठभेदप्रतियोगितावच्छेदकत्वाभा त विहगो ग्रामं पततीतीष्टमेव अत एव नरकं पतित इति तस्य पतने नया बोधनसम्भवानिषेधप्रतीत्यपपत्तिः । विग्रहे द्वितीयासमासविधानं संगच्छते । न च वृक्षमजहत्यपि पणे भूमि स्पृशति सति वृक्षावर्ण पततीत्यापत्तिः, तदुपस्था नन्देवमपि पत्रसमवेतविभागजनकत्वस्य पत्रान्तरनिष्ठ - प्यक्रियाजन्य देशान्तरविभागे वृक्षावधित्वानुगमात् । अन्यथा । सा भेदप्रतियोगितानवच्छेदकत्वस्य च द्वयोः पतने सत्वात् क्रियाजन्यसंयोगमात्रस्यैव विभागजन्यत्वेन भूमिपर्णसंयोग- निषेधप्रतीत्यनुपपत्तिः पत्रात्पत्रं पततीति प्रयोगप्रसङ्गश्च । स्यापि तथात्वात् , त्वन्मतेऽपि तादृशप्रयोगस्य दुर्वारतापतेः । न च तत्तपत्रनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य समुदायो अत एव नना निषिध्यत इति निषेधप्रतीत्युपपत्तिः, तथाविधसमुदाय एब पञ्चम्याः साधुत्वान्न दर्शितप्रयोगापत्तिश्चेत्यादि गतिविना त्वधिना नापाय इति कथ्यते । साम्प्रतभितिवाच्यम्, . तादृशसमुदायस्य युगसहस्त्रेणापि वृक्षस्य' पर्ण पततीत्येव भाष्ये निदर्शितम् ! इति ग्रहीतुमशक्यत्वात् । न च स्ववृत्तिविभागजनकत्व(हरिकारिका )। स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसंसर्गावच्छिन्नप्रतियो गिताक: पत्रसामान्याभाव एव ना बोव्यते, पञ्चमी तु अवघ्यन्वययोग्यविभागानुकूलत्वं विमा संयोगजनिका प्रतियोगितावच्छेदकसंसार्गानुवादिकेत्यपि युज्यत इति क्रिया मापायः। अतए व पर्णविशेषणतया वृक्षवि वाच्यम्, वृत्त्यनियामकसम्बन्धस्य प्रतियोगिताच्छेदवक्षायामपायस्याविवक्षणात् वृक्षस्य पर्ण पततीति भाष्य कतयाऽनभ्युपगमात्, अभ्युपगमे तु विभागप्रतियोगित्व षष्ठ्युक्तेति, तदर्थः। विभागजन्यसंयोगस्य पूर्वापरीभूतान विशिष्टजनकत्वस्वरूपसाक्षात्संसर्गावच्छिन्न प्रतियोगिताकस्य वयवकत्वेन च व्यापारत्वाभावेन विभागस्य तदुक्तफललक्ष पत्र सामान्याभावस्य पत्रापादानकपतनेऽपि सत्वेन पत्राणाक्रान्तत्वेन तदुभयार्थकस्य पतर्धात त्वापत्तश्च । त्पतति पतङ्ग पत्रान्नायं पततीत्यपि प्रयोगप्रसङ्गात् । यत्र च वृक्षादपसरतीत्यादी विभाग एव धात्वर्थः तत्रा न च परम्परामुद्रया तादृशसंसर्गावच्छिन्न प्रतियोगिताक एव पत्रसामान्याभावः पञ्चम्यन्तपत्रपदपतधातुसमभिव्याहृतमा श्रयोऽवधिमात्रं वा पञ्चम्यर्थः। तस्याधेयतया स्वनिष्ठाव बोध्यते, परम्परा हि विभागनिरूपकत्वजनकत्वानि भेदानु धित्वनिरूपकत्वेन वा यथायथं विभागेऽन्वयः । परस्परस्मा योगित्वप्रतियोगित्वावच्छेदकत्वानि च परस्परविशङ्कलिन्मेषावपसरत इत्यादौ तु मेषपदवाच्यत्वावच्छेदेनैव कत" तान्येव संसर्गः तत्र प्रथमपरम्परास्थले पत्रत्वावच्छिन्नप्रतित्वविवक्षा, न परस्परवाच्यत्वावच्छेदेनेति न पञ्चम्यनु पप योगितानिरूपिता विभागसंसर्गता, तया निरूपिता निरूपकत्वे, तिरिति । तया निरूपिता जनकत्वे च संसर्गता तन्निरूपिताऽनुयोगिता विभागमात्रस्य पञ्चम्यर्थत्वं स्वीकुर्वतो बयाकरणक- नगर्थेऽभावे भासते, द्वितीयपरम्परायामप्यनया रीत्या संसदेशिनः पक्तिं विचार प्रत्याचक्षाणा नैयायिका इत्थमत्र गता बोध्या। विभागप्रतियोगित्वविशिष्टजनकतास्वरूप.
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy