SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ .....wwwwwwwwwwwwm ३९२ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसम्मानमहाकाव्ये व्याख्या-स महावीरप्रभुः सुदृशः सु शोभना हक नेत्रं यस्य तस्य सम्यक्दर्शनस्य यद्वा सुदृक् ज्ञानं यस्य तस्य सुज्ञानिनः श्रेणिकस्य श्रेणिकनानः नृपते भुजः अनुषङ्गम् अनुगतम् मेघाभयादिचरणप्रतिपत्तिरंगम् मेघः मेघकुमार: अभयः अभयकुमारः तो आदिउँसिन् स मेघाभयादिः तेषां मेघाभयादीनां चरणप्रतिपत्ति चारित्र्यग्रहणम् तस्या रंगः अनुरागः यस्मिन् तम् तथोक्तम् मेघाभयादिभव्यजनचारिव्यग्रहणप्रयोजकम् अद्वैतसौधरसभृचरितोपदेशम् अद्वैतः अभिन्नः अनुपम इत्यर्थः सुधायां भवः सौधः स चासो रसश्चेति सौधरसः अद्वै. तश्वासौ सौधरसश्चेति अद्वैतसौधरसः सुधास्वादसहोदरः तम् विभीति अद्वैत सौधरसभृत् स चासौ चरितोपदेशश्चेति तम् सहकारफलेन सहि. तम् ससहकारफलम् तस्य उपहारः ढौकनम् यत्र नमिव आम्रफलोपहारकल्पम् चक्रे विदधे प्रभुस्सद्देशनान्ददाविति भावः ।। अन्यपक्षे–स जिनेन्द्रः श्रेणिकस्य प्राप्तश्रेणिकस्य संख्यावतः अनुषंगम् अनुगतम् मेघानां पापिना भयादिचरणम् भयप्रापणादिकम् तस्य प्रतिपत्तिरङ्गम् प्राप्तिजनकमन्यत् पूर्ववत् यद्वा श्रेणिकस्य श्रेणीभूतस्य पंक्त्याकारेणोपविष्टस्य नृपतेः अनुषङ्गमुदिष्टम् मेहतिसिञ्चतीति मेघा वागमृतसेकः अभयः कुतश्चनभयाभावः इत्यनयोर्द्वन्द्वः स आदियंत्र तम् वागमृतवर्षणामयप्रदानादिप्रवृत्तिप्रयोजकम् अन्यत् पूर्ववत् ।। रामकृष्णपक्षे-सुदृशः शोभनज्ञानवता नृपतेर्भूपस्य स श्रेणिकस्य समंडलस्य मेघाभयादिचरणप्रतिपत्तिरजम् मेधात् मेघनादात् रक्षसः यः अभयादिः निरुपद्रवता तस्य चरणप्रतिपत्तिरंगम् निधिः प्रचारम् कृष्णपक्षे मेधेन मेघवड्डकावादनेन ये केचन दीक्षा ग्रहीष्यन्ति तेषां परिवाराणां यथावत्पालनं कारिष्यामीतिरूपं,अभयादिना गृहपरिवारचिन्तानिरासेन चरणस्य चारित्र्यस्य प्रतिपत्तिरङ्गम् ग्रहणप्रचा. रम् अन्यत् पुर्ववत् ।। ३८ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy