SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयास्तपरिप्रणीता सरणी टीका. सर्ग-६ ३४५ नेमिपक्षे-कुमारीवेदसाहस्रान् कुमारीणाम् कन्यकानाम् वेदसाहनान् चतुःसहस्रान् सराज्यान् स्वराज्यसमृद्धिसहितान् यतकृते यनिमित्तम् दधत् नृपः धारयति यदि नेमिर्मत्सुतां परिणेष्यति तदा खराज्यमपि तस्मै दास्यामीति मतिमान् राजाऽभवत् स इक्ष्वाकुवंशवृषभः इक्ष्वाकुवंशश्रेष्ठः नेमिः अवलश्रियाश्रितः अवला चासौ श्रीः अवलश्रीः तया न श्रितः इति अश्रितः अनाश्रितोऽभवदिति शेषः । इत्यहं शंके मन्ये नेमिना कन्याग्रहणन कृतमित्यर्थः॥ रामपक्षे-कुमारीणां कन्यकानां वेदसाहस्रान त्रिसाहस्रान् “इति वेदानयत्रयीत्यमरः" सराज्यान् राज्याधसहितान् यत् यस्याः सीताया: कृते निमित्तम् दधत् प्रत्यर्पणाय मनसि धारयन् इक्ष्वाकुवंशवृषभः इक्ष्वाकुवंशश्रेष्ठः केवलश्रिया कान्तिमात्रेण शं रावणहननजन्यकल्याणं मङ्गलम् आश्रितः प्राप्तः यावता रावणो मनसि कन्यानां सहस्रत्रयं राज्यश्च दातुमिच्छति तावता लक्ष्मणेन हत्त इति भावः ॥ "दशास्यस्त्वां वदत्येवं बन्धुवर्ग विमुश्च मे । जानकीमनुमन्यस्त्र राज्याचि गृहाण मे ॥ त्रीणिकन्यासहस्राणि तुभ्यं दास्यामि तेन च । संतुष्य नो चेत्ते सर्वन-ह्येतन च जीवित"मितितचरित्रे ॥ श्रीकृष्णपक्षे-कुमारीणाम् कन्यकानाम् वेदसाहस्रान् षोडशसाहस्रान् विदन्त्यनेनेति वेदः शास्त्रम् तच " षडङ्गीवेदाश्चत्वारो मीमांसाऽन्वीक्षिकी तथा । धर्मशास्त्रम्पुराणं च विद्या एताश्चतुर्दश" इति चतुर्दशधा अनङ्गविद्या गानविद्या चेति षोडशविद्या सराज्यान राजन्ते इति राजानो मणयः तेषां भावः राज्यम् तेन सहितान् अनेकमणिसहितान् यत्कृते यस्य कृष्णस्य कृते कृष्णनिमित्तम् दधत् धारयन् बलाश्रितः बलदेवाश्रितः इक्ष्वाकुवंशवृषभः यदुवंशस्थापि इक्ष्वाकुवंश
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy