SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६५ सामान्यनिििववेचना न सन्दर्भहति ॥ स्ववृत्तियावद्धेस्वाभासविभाजकरूपेणेति स्ववृत्तित्वविशोषितवाधवाघन्यतमघटकत्वावच्छिन्नानुयोगिताकपातिककूटत्वावच्छिन्नवत्वेन स्व. वृत्तित्वविशिष्टताहशघटकस्वनिरूपिताधेयत्वसम्बन्धावच्छिन्नव्याप. कत्वेग वेत्यर्थः॥ अथ धूमव्यभिचारिवह्निमाधृमवान्वहरिस्यत्र धूमव्यभिचारि. मत्वमादाय व्यभिचारघटितवाधेऽव्याप्तिवारणाय स्वसजातीयविशि. टाम्तरघटितं यत्स्वं तस्य स्वावच्छिन्नविषयत्वाध्यापकविषयताशू. म्यत्वस्वावच्छिन्नविषयतावस्वोभयसम्बन्धावच्छिन्नाभाववत्प्रतीतिवि. षयतावच्छेदकस्वं विवक्षणीयं तथाच वाधविशिष्टत्वविशिष्टव्यभिः चारवयोः स्वपदोपादेयत्वेपि तदधच्छिन्नविषयत्वाव्यापकविषयता. शुन्यत्वस्य वाधविशिष्टव्यभिचारप्रत्यये विरहात् वाधविशिष्टव्यभिः चारत्वस्य च स्वपदेनोपादानासम्भवेन न मेयत्वविशिष्टताहव्यभि. चारश्वस्योपादेयतया तदवच्छिन्नविषयतावत्त्वस्यापि च तत्रासत्त्वातत्प्रतीतेरुक्तधम्माभाववत्तया बाधविशिष्टव्यभिचारेऽतिप्रसङ्गप्रस. बाढवम्वक्तव्यमित्याह-- एवंसतिषाधविशिष्टब्यभिचारादावित्यादि अथ स्ववृत्तयोयावन्तो हत्यामा. सविभाजकतावच्छेदकीभूतधर्मास्तत्प्रत्येकवत्स्वावच्छिन्नाविषयकप्रतीतिषिषयतावच्छेदकधर्मघटितं यत्स्वं निरुक्तोमयसम्बन्धावच्छि. मतदभाववस्वम्विवक्षणीयम् तथासति वाधविशिष्टव्यभिचारत्वादेः स्वपदेनोपादानसम्भवान्नातिव्याप्तिसम्भालच निरुतोभयलम्बन्ध स्य वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावप्रवे. शासम्भव इति वाच्यं तत्सम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगि. ताकभेदस्यैव निवेश्यत्वात वृत्यनियामकस्यात्र प्रतियोगितावच्छेदक. सम्बन्धत्वस्यावश्यवाच्यत्वाब अन्यथा पक्षाननुयोगिकेन न्याधिक णेन वृत्यनियामकसम्बन्धन साध्यतास्थले वाधस्यासम्भवप्रसङ्गात् नचाननुगमप्रसङ्गः वस्तुविशिष्टवस्त्वभावस्य विवक्षितत्वात् वैशि. स्यञ्च स्वतादात्म्य स्ववृत्तिवाधत्वत्वाचन्यतमघटकत्वम्यापकस्वोभयसम्बन्धेन व्यापकताच स्वविशिष्टधर्मवृत्तिस्वसम्बन्धेन वैशिष्ट्यं स्वावच्छिमाविषयकप्रतीतिविषयतावच्छेदकत्व स्वावछिन्नविषय स्वाव्यापकविषयताशून्यप्रतीतिविषयतावच्छेदकत्वोभयलम्बन्धेन स्व.
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy