SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सामान्य निरुक्तिविवेचना १६३ न्धकतावृत्त्यभावप्रतियोगितावच्छेदकत्वमेव आश्रयासिद्धिविपरीता श्रयासिद्धिनिर्णययोरेकप्रतिबन्धकत्वाभावे तत्प्रतिबन्धकतानिरूपित प्रतिवध्यतयोरपि भेदेनाश्रयासिद्धित्वस्य स्वसजातीयविशिष्टान्तर: तावच्छेदकधर्म्मप्रसिद्ध्यर्थमनुयोगिस्वत्वगर्भे प्रतिबन्धकतायाः स्वनिरूपितत्वेनानुपादानम्, प्रतियोगिस्वत्वेच तथासत्यर्पि मेयत्वावशि टाश्रयासिद्धित्वस्य स्वजातीयविशिष्टान्तरतावच्छेदकघटितस्यास्त्येव प्रसिद्धिः एवमेव चान्यतमत्व शरीरे वाधत्वत्वादिस्थानेपि प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्या वगाहिग्रहत्वादिव्यापक प्रतिबध्यतावस्युभयावृ · चिधम्मविच्छिन्न सम्बन्धितात्वेनानुगमय्य तादृश्यः सम्बन्धिताः प्रवे. शर्नीयाः सम्बन्धितावच्छेदकसम्बन्धश्च प्रागुक्तवाधश्वरवाद्यनुसारेणो हनीयः तथाच प्रागुक्तानुगम आश्रयासिद्ध्यादिघटिताश्रयासिद्ध्यादावपिन दोषः । तथाहि गुणवद्घटत्वविशिष्टत्वस्य गुणवद्मश्व इव विशेषगुणद्घटत्वविशिष्टत्वन्तत्रापि वर्त्तते एव स्वनिरूपिताया अन्यतमत्वघटकविशेषगुणाभावत्वावच्छिन्नप्रकारताशालिबुद्धित्वावच्छि · नप्रतिबध्यतानिष्ठतद्यक्तित्वावच्छिन्न सम्बन्धितानिष्ठ सम्बन्धिताव छायाः सत्त्वात् स्वनिरूपकधर्मावच्छिन्नाविषयकप्रतीतिविषयत्तावच्छेद के गुणवघटत्वे स्वाश्रयवत्त्वविरहात्तदुभयसम्बन्धेन स्वविशि ष्टघटवृत्तिविशेषगुणश्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्व स्य तत्र सम्भवादेवम्पतियोगिस्वत्वगर्भेपि लक्षणसङ्गतिरुह्येति । इदन्त्वत्रतखं परिष्कारण निर्दोषतायाः प्रायः सर्वत्रैव सम्भवेन सिद्धान्तप्रकारकाण्डनीयप्रकारयोर्लाघवगौरवे एव परीक्षणीये अस्ति. च एतेनेत्यादिनांक प्रतिबन्धकत्वगर्भनिरुक्तिपरिष्कारे प्रतिबन्धक त्वाघटितनिरुकर्बिशिष्टान्तरविषयतात्वव्यापकरूपानवच्छिन्नत्वघटि तकल्पे च सिद्धान्तताप्रयोजकमितो लाघवमित्यस्यादोषत्वेऽपि न क्षतिः यद्यपि यथाश्रुतस्यापि स्वलजातीयविशिष्टान्तराघटितत्वस्य सिद्धान्तकल्पद्वयापेक्षयास्त्येव गुरुत्वं तथापि प्रतिबन्धकत्वागर्भलिद्धान्तस्य प्रागुक्कतयैतस्योभय पक्षसधारण्येन सम्भावितस्य गुरोरारापे प्रतिबन्धकत्वगर्भ सिद्धान्तोत्तरं परोकत्वेन खण्डनायोद्भावनीयत्व. म्भवत्येवोचितम् परैश्च हेत्वाभासविभाजकरूपेणैव साजात्य मुक्तन्तनायुक्तं खण्डनमपीदञ्चानुपदोक्कन परैरुकमित्युपक्रान्त दूषणगणास्पर्शित्वेपि तस्य सिद्धान्तकल्पापेक्षक्षयाऽलघुत्वेन प्राप्तद्देयभावस्य
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy