SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरूक्तिविवेचना ११५ षयत्वसामान्ये विवक्षणीयं तथाच वयभावज्जलवचिजलवखदेड तिव्याप्तिवारणाय विशिष्टद्वयाघटितत्वमापन निवेश्यमेतावतैव तदा. रणात अभाववद्धत्वावच्छिन्नविषयतामादाय वह्नयभाववद्धदादौ न पूर्ववदत्र दोषसम्भवः अभाववध्रदत्वावच्छिन्नविषयत्वसामान्याव. च्छिन्नप्रकृतानुमितिनिरूपितज्ञानवैशिष्टयावच्छिन्नप्रतिवन्धकताया व. हृषभाववध्रदत्वावच्छिन्नविषयत्वानरूपकनिश्चयत्वव्यापकत्वविरा ... अथ गगनामाववदभाववत्कालीनघटोगगनवानित्यत्राभाववत्ता. शघटत्वावच्छिन्नविषयत्वमादायातिव्याप्तिधारणाय प्रोक्षरिकृतः विशिष्टद्वयविषयताशून्यज्ञानीयत्वं तु निवेश्यमेवेतिचेत् निवेश्षता. काक्षतिः। .. यसु धूमव्यभिचारिवाह्निमान्धूमधान्वरित्यत्र व्यभिचारघटितवाधे. ऽध्यातिः तादृशप्रतिवन्धकतासामान्यान्तर्गतब्याभचारप्रतिबन्धक तायां वाधविषयत्वस्य तथाविधवाधप्रतिबन्धकतायाञ्च व्यभिचारप्रति. वन्धकतासामान्यस्य स्वरूपसम्बन्धरूपावच्छेदकत्वस्थासम्भवादिति तत्तुच्छम् यदूपावाच्छिन्नविषयत्वसामान्ये ऽवच्छेदकतावत्वस्य स्वरू. पस्वाश्रयनिरूपितावच्छेद्यत्वस्याश्रयावच्छेद्यनिकीपतीवषयत्वावच्छच. स्वाधन्यतमघटकोपादेयसम्बन्धर्विवक्षायां दोषासम्भवावाधज्ञानीय प्यभिचारविषयत्वस्य व्यभिचारप्रतिबन्धकतावच्छेदकतया तदाश्र. यविषयत्वावच्छेद्यनिरूपिसविषयत्वावच्छेद्यत्वस्य धाधविषयतासामा. न्ये तत्र सम्मवात,पतेन गोस्वमवृत्तीत्यत्र मेयत्वीवशिष्टगोत्यवद्रूपवाधे ऽतिव्याप्तिः यथा वाधविषयत्वस्येव धम्मतिरावच्छिन्नविषयसामान्य स्थापि स्वरूपसम्बन्धरूपताशप्रतिवन्धकतानिरूपितावच्छेदकत्व. विरहेण विशिष्टान्तरतावच्छेदकताइशरूपाप्रसिद्धया वार्यते तथैव तभाव्याप्तिः प्रसज्यते इत्यनतिरिक्तवृत्तित्वमेव वाच्यमितिनिरस्तम् गोस्ववस्वावछिन्नविषयत्वसामान्य उक्तान्यतमसम्बन्धेन ताश. प्रतिबन्धकतावच्छेदकत्वस्य सत्वात् नच गोत्ववत्त्वस्याताशत्वेऽपि विशिष्टान्तरतावच्छेदकत्वविरहात् विपरीतवाधविषयत्वस्य गोत्वस्वावच्छिन्नप्रकाराकनिश्चयत्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वास. सम्भवादग्याप्तिरितिवाच्यं समवायेन गोत्यप्रकारकनिश्चयस्य सम. बायसम्बन्धावच्छिन्नाशेयतया धम्मिप्रकारकगोत्वविशेष्यकनियश्वस्थ
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy