SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ RE सामान्यनिकविवेचना कतात्वावच्छिन्न पर्थ्याच्यनुयोगितावच्छेदकस्व सम्बन्धेन दोषतावच्छेदक घटक विशेष्यदल घटकरूपपरस्वपदार्थ वृतिस्वरूपस्य विषक्षितत्वेन सामानाधिकरण्येन बुद्धिप्रतिवध्यतानिरूपित प्रति वन्धकतायां तादृशस्थवृत्तिविषयत्वावच्छिन्नत्वस्यासम्भवेन द्विती यसम्बन्धस्य व्यधिकरणत्वसम्भवात् स्वावच्छिन्नविषयत्वावच्छि अत्वस्य स्वरूपसम्बन्धरूपतानतिरिकदृत्सित्वरूपतावेति विचारणी यमेतदनुगमश्च सुलभपवावदन्ति । नचययूपावच्छिन्नविष यत्वमित्यादि अधात्र यद्यपि प्राथमिकप्रतिबन्धक तावच्छेदकत्वस्य स्वरूपसम्बन्धरूपत्वे द्वितीयस्यापितस्य तद्रूपत्वे च हदोवह्निमान्धूमादित्यादी वह्नित्वामाच्छन्नविषयत्वावच्छिन्नप्रकृतानुमितिप्रतिबन्धकतासामान्यावच्छेदकाव प्रयतावच्छेदकाभावत्याच्. शाविषयकप्रतीतिविषयतावच्छेदकत्वस्य वह्नत्वे सत्येन तदवाळ प्रतिव्याप्तिः तादृशविषयतावच्छेदकाभावत्वादिकमादाय बघभाववद्ः घ्रदादौ लक्षणासम्भवश्च द्वितीयस्य च तस्य यद्रूपावच्छिन्नविषयत्व सामान्ये विवक्षायामसम्भवः धूमाभाववान्वहृद्यभाववद्धदकालीन जलषामितिनिश्चयविशिष्टतादृशजलवधनत्वावच्छिन्नविषयताशालि. निश्चयत्वावच्छिन्नप्रतिबन्धकताया अपि वह्नय भाववधरस्वावच्छिन्नविषयत्वावच्छिन्नतया तदवच्छेदकत्वस्य वह्यभाषवदूधदत्वावच्छि नविषयता सामान्येव्यसम्भवात् द्वितीय स्थानतिरिक्तवृत्तित्वरूपत्वे तु. सुतराम्तथा प्रथमस्यापि यद्रूपावच्छिन्नविषयत्व सामान्ये विवक्षा. यां द्वितीयस्यानतिरिक्तवृत्तित्वरूपत्वे वहन्यभावदूत्वाचा केला. विषयत्वसामान्यावच्छिन्नायां वाघप्रतिबन्धकतायां धूमभाषवान् वह्नयभाववानितिनिश्वयविशिष्टवह यभाववान्हृदइति निश्चयत्वावच्छि अप्रतिबन्धकतायाश्च कस्या अपि विषयताया अनतिरिक वृत्तिरूपावच्छेदकत्वा सम्भवेनासम्भवापत्तिः यद्रूपावच्छिन्नविषयत्व सामान्ये. विवक्षितत्वेव पाषाणमयत्व व स्पर्वतादावतिव्याप्तिः एतस्यैव समुदितलक्षणत्वेन विशेष्यदलस्य स्वतन्त्रस्याभावादतः प्राथमिकमवच्छेदकत्वमनतिरिक्तवृत्तित्वरूपमेव वक्तव्यम् यथाचेोक्तातिव्याप्तेर्वारणाय प्रकारान्तरं सम्भवत्यपगतदोषं लघुच तथोक्तमधस्तात्, विशेष्यदलघ टकतद्विचारे तथापि द्वितीयन्तत् स्वरूपसम्बन्धरूपमेध वाच्यं तदपि वह्नित्वाद्येक देशावच्छिन्नविषयत्वस्य वारणाय पावच्छिन्नवि
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy