SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ ६०८ अपराजित पृच्छा ? । हत्कण्डसार यस्य विषै तस्य विषोपुष्पाक्षं च तदा नाम देवस्यैव सदा प्रियम् ॥ ११५ ॥ गोमूत्रप्राशनं भस्म करे चैव तु मुद्रिका | सुकाञ्चनं पार्थिवस्य पादलग्नं न दुष्यते ॥ ११६ ॥ --1 (लुप्तम्) षोडशाभरणान्येवं राजा वै धारयेत् सदा ॥ ११७ ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचा षोडशाभरणलक्षणाधिकारो नाम षट्त्रिंशदुत्तरद्विशततमं सूत्रम् ॥ पराजित पृच्छायां
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy