SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ ५९३ अपराजितपृच्छा सर्वाङ्गे लिप्तमानं च सूक्ष्मतेजः समुदभवेत् । शीर्षे काचोत्तमखण्ड टीकाभरण संयुता ॥ १६ ॥ वर्णे रसविशेषां च मसिरेखां समुद्धरेत् । अङ्गप्रत्यङग कोपाइगदृष्टिकाभिरनेकधा ॥ १७ ॥ विचित्रवस्त्रालङ्कार भूषितां चित्रक पमाम् । स्वभावजैरलङ्कार नखकेशादिभिः मात्॥ ८॥ भङ्गहस्ता गजदन्ता बद्धपर्य्यकसंस्थिता। योगमुद्रा करयुग्मे करोद्धतगजादिका ॥ १९ ॥ हारकेयूरसम्युक्ता कुण्डलाभ्यामलङ्कृता । मालामुकुटशोभाढया कर्तव्या शान्तिमिच्छता ॥ २० ॥ भैरवी भैरवो देवः सर्वदेवादितः क्रमात् । शास्त्रप्रमाण युक्ता च शुभ्रवर्णा च तेजसा ॥ २१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां लेपकर्माधिकारो नाम द्वात्रिंशदुत्तरद्विशततमं सूत्रम् ।। .
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy