SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ ५७३ गौरीललीया दुर्गामूर्तयो नाम द्वाविंशत्युत्तर द्विशततमं सूत्रम् ॥ दण्डं त्रिशूलं खट्वाङ्गं पानपात्रं च बिभ्रती। रेवतीति तदा नाम सर्वशान्तिप्रदायिनी ॥ ३५॥ कमण्डलुश्च खड्गश्च डमरु: पानपात्रकम् । हरसिद्धि रिति ख्याता सर्वेषां सिद्धिहेतुका ॥ ३६॥ इति नवदुर्गाः॥ गोधासना भवेद् गौरी ललीया हंसवाहना। सिंहारूढा भवेद् दुर्गा कर्तव्याः सर्वकामदाः ॥ ३७ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायो गौरीललीयादुर्गामूर्त्यधिकारो नाम द्वाविंशत्युत्तर द्विशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy