SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ tee द्वारवती नामावावशोत्तर द्विशततम सूत्रम् ।। सन्मुखे च गवाक्षस्य द्वारस्य वामदक्षिणे । दुर्वासा नारदश्चैव खगस्ति दण्डपाणिकः ॥ ३५ ॥ यथाविधि विधातव्या वत्सयुक्ता ? व द्वादशी !। विताने गोकुलोद्भाव कालीयस्यायभिदायकम् ? ॥ ३६ ॥ एवं वै द्वारिका कार्या संसारे मोक्षदायिनी। धर्मार्थकाममोक्षाणां वाञ्छितार्थफलप्रदा ॥ ३७॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां द्वारवत्यधिकारो नामाष्टादशोत्तर द्विशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy