SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ५५२ अपराजित पृच्छा पर्यङ्काश्च कार्याणि नवनागकुलानि का । सप्तान्धयोऽमृतकुम्भाः कर्तव्याः सर्वकामदाः ॥ १७ ॥ लक्ष्मीः पादतले लग्ना पक्षिराजः कृताञ्जलिः । ब्रह्माद्या ऋषिभिर्देवास्ते स्थिताश्च यथाक्रमम् ॥ १८ ॥ आलनस्था तु या ह्यर्चा तद्रूपं वाहिकाद्वयम् । मूलाच नेत्रतस्तत्र तयोर्हष्टिं च योजयेत् ॥ १९ ॥ शयनस्था तत्तद्रूपैर्मूलटक्समसूत्रतः । ऊर्ध्व यावुश्चान्ते कुर्याद् दृष्टिनिकाररूपोद्भवा ! ॥ २० ॥ एवं विधे च कर्तव्यमर्चापरिकरादिकम् । न्यूनाधिकं न कुर्वीत कृते दोषो महाभयम् ॥ २१ ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योंक्ता पराजित पृछायामूर्थ्यासनस्थाशयनस्थार्चापरिकराधिकारो नाम षोडशोत्तर द्विशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy