SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ५०९ अपराजितपृच्छा शङकरस्य तु ये भक्ता योनिलिङ्गार्चने रताः। धर्मार्थकाममोक्षास्ते प्राप्नुवन्ति च शाश्वतम् ॥ ६६॥ स्वेत कुण्डलिनं दृष्ट्वा संयग्रहरविमुदा ? । द्वितीयमिन्द्रमिन्द्रस्य ददोरक्ष कुण्डलिनं वसम् ? ६७ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितच्छायां ब्रह्मविष्णुसंवादे लिङ्गाधिकारो नाम षण्णवत्त्युत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy