SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ५०४ सप्तमठ नवरथ निर्णयो नाम पञ्चनवत्युत्तरशततमं सूत्रम् ॥ नन्दो वै नन्दतः प्रोक्तो नन्द्यावर्तस्तु शालिकः । नन्दिघोषो मन्दराभः सतिलकः पराजयः ॥ ३१ ॥ पताकः श्री (वृक्ष) वत्सश्च पद्मको हेमशीर्षकः । पृथ्वीजयश्च कैलास इन्द्रनीलो महोद्भवः ॥ ३२ ॥ श्रीरुवाका नाम्ना वै रत्नशीर्षकः । इत्युक्ता वै नवरथाः प्रयुक्का वास्तुवेदिभिः ॥ ३३ ॥ . इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृ श्री भुवन देवाचार्योक्ता पराजित पृच्छायां सप्तमठ नवरयाविकारो नाम पञ्चनवत्युत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy