SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ४९० अपराजितपृच्छा ततानद्धघनाद्यैश्च वादित्रैः सुस्वरैस्तथा । नाटकैर्नृत्यरङ्गाद्यैर्गीतनादैरनेकधा ॥ १५ ॥ पटिपाटपटैश्चैव नेत्रपाटैः स्थानमहोमकैः । क्षीरोदकैस्तु भरवामैः पवनाप्लुतैः सुहारिकाः ॥ १६ ॥ सुवर्णरेखानुमानाक्षपुष्पप्रकरमेव च । वितानानविद्याधरै गविद्याधरादिकम् ॥ १७ ॥ वस्त्रस्य लंबनं सर्व देवदेवस्तु रम्यकम्। विचित्रोत्पलसंकाशं कुङ्कुमारुणमोदितम् ? ॥ १८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां वितानवर्णनाधिकारो नामनवत्युत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy