SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ समस्तमण्डपनिर्णयाधिकारो नाम चतुरशीत्युत्तरशततमं सूत्रम् ॥ ४७७ चतुरधाश्च रुचका भद्रका भद्रसंयुताः । वर्धमानाः प्रतिरथे तथाऽष्टांशैश्चाष्टाश्रकाः ॥३२ ।। आसी द्यावे ? भवेद भद्रमष्टकर्णैस्तुस्वस्तिकाः। प्रकर्तव्याः पञ्चविधाः स्तम्भाः प्रासादरूपिणः ॥ ३३ ॥ प्रासादस्य दशांशेन स्तम्भानां विस्तरः पृथक् । एकादशांशैः कर्तव्यो द्वादशांशेरथोच्यते ॥ ३४ ॥ त्रयोदशांशैः कर्तव्यः शक्रांशैश्च तथोच्यते । एतन्मानं समुद्दिष्टं स्तम्भानां विस्तरे पृथक् ॥ ३५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितछायां समस्तमण्डपनिर्णयाधिकारो नाम चतुरशीत्युत्तरशततमं सूत्रम् ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy